share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 7

Daridrīnu

Samvat 1878nā Shrāvaṇ sudi 11 Ekādashīne divas rātrine same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe Shrījī Mahārājne prashna pūchhyo je, “Bhagwānno bhakta hoy tenā manmā to em hoy je, Bhagwānnā bhajanmā antarāy kare evo eke swabhāv rākhavo nathī, toy paṇ ayogya swabhāv rahī jāy tenu shu kāraṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jene vairāgyanī durbaḷtā hoy tene ṭāḷyānī shraddhā hoy toy swabhāv ṭaḷe nahī. Jem daridrī hoy te ghaṇā sārā sārā bhojan ne sārā sārā vastrane ichchhe paṇ te kyāthī maḷe? Tem vairāgyahīn hoy tenā hṛudaymā ichchhā to hoy paṇ sādhutānā guṇ āvavā ghaṇā durlabh chhe.”

Pachhī vaḷī Muktānand Swāmīe pūchhyu je, “Jene vairāgya na hoy te sho upāy kare tyāre vikār ṭaḷe?” Pachhī Shrījī Mahārāj bolyā je, “Vairāgyahīn hoy te to koī moṭā sant hoy tenī atishay sevā kare ane Parameshvarnī āgnāmā jem kahe tem manḍyo rahe. Pachhī Parameshvar tene kṛupādraṣhṭie karīne jue je, ‘Ā bīchāro vairāgyarahit chhe, tene kām-krodhādik bahu pīḍe chhe, māṭe enā e sarve vikār ṭaḷo;’ to tatkāḷ ṭaḷī jāy ane sādhane karīne to bahukāḷ mahenat karatā karatā ā janme ṭaḷe athavā bīje janme ṭaḷe. Ane tarat je vikārmātra ṭaḷe te to Parameshvarnī kṛupāe karīne ṭaḷe.”

॥ Iti Vachanamrutam ॥ 7 ॥ 140 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase