share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 8

Ekādashīnu, Gnānyagnanu, Antardraṣhṭinu

Samvat 1878nā Shrāvaṇ sudi 12 Dvādashīne divas prātahkāḷne same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ chākaḷā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne Paramhansa tāl-mṛudang laīne kīrtan gātā hatā.

Pachhī Shrījī Mahārāj sant pratye bolyā je, “Ekādashīnu vrat karavu tenī to em vigatī chhe je, pūrve Bhagwān das indriyo ane agiyārmu man tene antar-sanmukh karīne poḍhyā hatā. Te samayamā Nāḍījanghno dīkaro je Murdānav te yuddha karavā āvyo. Pachhī Bhagwānnā ekādash indriyonā tejmāthī ek kanyā utpanna thaī. Tyāre Murdānav kanyā pratye bolyo je, ‘Tu mane varya.’ Pachhī kanyā bolyā je, ‘Māre to evī pratignā chhe je, je mane yuddhamā jīte tene hu varu.’ Pachhī Murdānavne ane kanyāne yuddha thayu, tyāre kanyāe Murdānavnu mastak khaḍge karīne kāpī nākhyu. Pachhī Bhagwāne prasanna thaīne te kanyāne kahyu je, ‘Tu var māgya.’ Tyāre te kanyāe var māgyo je, ‘Mārā vratne divase koī anna na khāy; ane hu tamārā ekādash indriyonā tejmāthī prakaṭ thaī māṭe māru nām Ekādashī chhe ane hu tapasvinī chhu, māṭe mārā vratne divas man ādik je agiyār indriyo teno je āhār te koī kare nahī.’ Evu Ekādashīnu vachan sāmbhaḷīne Bhagwāne te var āpyo. Evī rīte Purāṇnī16 kathā chhe.

“Ane vaḷī Dharmashāstramā paṇ em kahyu chhe je, ‘Ekādashīnu vrat karavu te divas kām, krodh, lobhādik sambandhī bhūnḍā ghāṭ manmā thavā devā nahī ane dehe karīne kāī bhūnḍu ācharaṇ karavu nahī;’ em shāstramā vachan chhe. Ane te shāstra pramāṇe ja ame paṇ kahīe chhīe je, Ekādashīne divas ḍhorlānghaṇ17 karavī nahī; ane ekādash indriyonā āhārno tyāg kare tyāre Ekādashī sāchī ne te vinā to ḍhorlānghaṇ kahevāy. Ane jem prāṇne annano āhār chhe tem ja shrotrane shabdano āhār chhe ane tvachāne sparshno āhār chhe ne netrane rūpno āhār chhe ne jihvāne rasno āhār chhe ne nāsikāne gandhno āhār chhe ne manne sankalp-vikalpno āhār chhe. Evī rīte agiyāre indriyonā judā judā āhār chhe. Te sarve āhārno tyāg kare tenu nām ekādashī vrat kahevāy, paṇ agiyāre indriyo kumārge doḍe ane pot-potānā annane khāy te Ekādashīnu vrat shāstra pramāṇe na kahevāy. Māṭe Ekādashīnu vrat karavu tyāre to agiyāre indriyone āhār karavā devā nahī. Evu vrat pandar divasmā ek vār āve te khabaḍdār thaīne karavu, to tene upar Bhagwān prasanna thāy chhe; paṇ te vinā je ḍhorlānghaṇ teṇe karīne Bhagwān prasanna thatā nathī. Ane Shvetdvīpmā je nirannamukta kahevāy chhe te to sadāya e vrat rākhe chhe, kyāreya paṇ e vratno bhang thavā detā nathī; māṭe niranna kahevāy chhe. Ane āpaṇe paṇ ichchhā to em rākhavī je, ‘Jevā Shvetdvīpmā nirannamukta chhe tevu ja thavu chhe,’ paṇ e vātmā himmat hāravī nahī. Evī rīte je himmat rākhīne jevu more kahyu tevu Ekādashīnu vrat kare ane Bhagwānnī kathā-kīrtanādikne kare ne sāmbhaḷe ne rātrie jāgaraṇ kare, to te vrat sāchu chhe ane shāstramā18 enu ja nām Ekādashī kahī chhe.” Eṭalī vāt karīne Shrījī Mahārāj maun rahyā ne sante kīrtan gāvavā mānḍyā.

Pachhī vaḷī Shrījī Mahārāj bolyā je, “Jyāre Brahmāe pratham sṛuṣhṭi karī tyāre sarve prajāne kahyu je, ‘Tamo sarve yagna karajyo ne te yagne karīne tamāre sarva puruṣhārthnī siddhi thashe ane sṛuṣhṭinī paṇ vṛuddhi thashe, māṭe yagna to jarūr karajyo.’19 Pachhī Vedmā bahu prakārnā je yagna hatā te sarve Brahmāe vidhi sahit batāvyā. Temā je pravṛuttimārgvāḷā hatā tene to rājasī, tāmasī evā pravṛuttimārgnā yagna batāvyā ane je nivṛuttimārgvāḷā hatā tene to sāttvik yagna batāvyā. Te yagna Shrī Kṛuṣhṇa Bhagwāne Bhagwad Gītāne viṣhe20 paṇ kahyā chhe. Māṭe āpaṇe to nivṛuttimārgvāḷā chhīe te āpaṇe to sāttvik yagna karavā; paṇ jemā pashu maratā hoy evā je rājasī, tāmasī yagna te āpaṇe karavā nahī. Te sāttvik yagnanī rīt je, dash indriyo ne agiyārmu man e sarve je je viṣhaymā choṭe tyāthī pāchhā khechīne brahma-agnine viṣhe homavā. Enu nām Yog Yagna21 kahevāy. Ane evī rīte homatā homatā jem yagna karanārāne Bhagwān darshan āpe chhe tem ja e Yog Yagnanā karanārānā antarne viṣhe potānu swarūp je brahma tene viṣhe Parabrahma je Shrī Puruṣhottam te prakaṭ thaī āve chhe; e Yog Yagnanu faḷ chhe. Ane antardraṣhṭie karīne je Bhagwānnā bhaktane vartavu te Gnān Yagna kahevāy chhe. Have koī em pūchhe je, ‘Antardraṣhṭi te shu?’ To teno uttar e chhe je, bāher athavā māhelī kore Bhagwānnī mūrti sāmī je vṛutti karavī e ja antardraṣhṭi chhe. Ane te vinā to antardraṣhṭi karīne beṭho chhe paṇ bāhyadraṣhṭi ja chhe. Māṭe bāher Bhagwānnu darshan tathā pūjan tathā Bhagwānnā kathā, kīrtan e ādik je je Bhagwān sambandhī kriyāo hoy te sarve antardraṣhṭi chhe ane e sarve Gnān Yagna thāy chhe. Ane te ja Bhagwānnī mūrtine antarmā dhārīne tenu pūjan, vandanādik je karavu te paṇ antardraṣhṭi chhe ne Gnān Yagna chhe. Māṭe satsangīmātrane to evo akhanḍ Gnān Yagna thāy chhe. Ane samādhi to koīkne thāy chhe ne koīkne nathī thātī, te to Parameshvarnī ichchhāe karīne em rahyu chhe; athavā koīk ṭhekāṇe bhaktanī kachāī vate karīne em rahyu chhe.

“Ane koīk mūrkh lok chhe te em kahe chhe je, ‘Gopikānā angnā kīrtan hoy te rahevā dyo ane nirguṇ kīrtan hoy te gāvo.’ Tathā je ughāḍā thaīne faratā hoy tene mūrkh hoy te nirguṇ-puruṣh kahe chhe. Paṇ jo ughāḍā chālye nirguṇ thavātu hoy to kūtarā, gadheḍā ityādik sarve nirguṇ kahevāy, māṭe e to mūrkhnī samajaṇ chhe. Ane gnānī bhakta hoy te to em jāṇe je, ‘Bhagwānnu swarūp chhe te ja nirguṇ chhe ane jene jene te Bhagwānno sambandh thayo te sarve nirguṇmārgvāḷā chhe. Ane je je kathā-kīrtanne viṣhe Bhagwānnā swarūpno sambandh chhe te sarve nirguṇ kahevāy; ane je kathā-kīrtanne viṣhe Bhagwānno sambandh na hoy te māyik guṇe yukta chhe, māṭe saguṇ kahevāy. Ane jo Bhagwānnī prāpti na thaī hoy ne te ughāḍā fare to nirguṇ na kahevāy; ane jene Bhagwānnī prāpti thaī chhe ane gṛuhasthāshramī chhe to paṇ te nirguṇ kahevāy ane tyāgī hoy te paṇ nirguṇ kahevāy.’ Māṭe Bhagwānne pāmyāno je mārg te ja nirguṇmārg chhe ane te je je Bhagwān sambandhī kriyā kare te sarve nirguṇ chhe. Ane jene Bhagwānno sambandh thayo chhe tenā bhāgyano pār āve nahī. Ane te Bhagwānno sambandh ek janmane puṇye karīne thato nathī; e to Shrī Kṛuṣhṇa Bhagwāne Gītāmā kahyu chhe je, ‘Aneka-janma-sansiddhastato yāti parām gatim’22 e shlokno e arth chhe je, ‘Anek janmanu sukṛut bheḷu thāy chhe teṇe karīne je sansiddha thayo te param padne pāme chhe.’ Te param pad te shu je, pratyakṣh Bhagwānnī prāpti te ja param pad chhe. Ane vaḷī Shrī Kṛuṣhṇa Bhagwāne em paṇ kahyu chhe je,

‘Mamaivānsho jīvaloke jīvabhūtah sanātanah |
Manahṣhaṣhṭhānīndriyāṇi prakṛutisthāni karṣhati ||’
23

“E shlokno arth e chhe je, ‘Ā sansārne viṣhe Bhagwānnā ansh je jīv chhe te to mane sahit je panch gnān-indriyo tene panch-viṣhay thakī khechīne potāne vash rākhe chhe; ane je Bhagwānnā ansh nathī tene to indriyo khechīne jyā potānī ichchhā hoy tyā laī jāy chhe.’ Māṭe āpaṇ sarve indriyonā doryā dorātā nathī, to jo Bhagwānnā ansh chhīe; evu jāṇīne atishay ānandmā rahīne Bhagwānnu bhajan karavu ane sarve indriyonī vṛuttione Bhagwānnā swarūpmā homavī ane sadā Gnān Yagna karyā karavo. Ane yagna-rahitnu koī rīte kalyāṇ thatu nathī. Ane chār Ved, Sānkhya Shāstra, Yogshāstra, Dharma Shāstra, Aḍhār Purāṇ, Bhārat, Rāmāyaṇ ane Nārad Pancharātra e ādik sarva shāstranu e ja siddhānt chhe je, ‘Yagna-rahitnu kalyāṇ thatu nathī.’ Māṭe amārī paṇ e ja āgnā chhe je, sarve Paramhansa tathā sarve satsangī Gnān Yagna karatā rahejyo.24 Ane em ne em Gnān Yagna karatā karatā jyāre potānu swarūp je brahma tene viṣhe Parabrahma Bhagwān sākṣhātkār dekhāy e ja Gnān Yagnanu faḷ chhe. Evī rīte Gnān Yagna karatā karatā jyāre Shvetdvīpmā nirannamukta chhe evu thavāy tyāre Gnān Yagnanā vidhino avadhi āvī rahyo ane jyā sudhī evu na thavāy tyā sudhī eṭalu adhuru jāṇavu. Ane nirannamukta jevā thavānī atishay ichchhā rākhavī25 paṇ shraddhārahit thavu nahī ane potāne viṣhe apūrṇapaṇu mānavu nahī, ne Bhagwānnī prāpti thaī chhe teṇe karīne kṛutārth mānīne ne sāvadhān thaīne Gnān Yagna karyā karavo.”

॥ Iti Vachanamrutam ॥ 8 ॥ 141 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

16. Padma-Purāṇ, Uttarkhanḍ: 39/67-105.

17. Jem pashune ākho divas bhūkhyu bāndhī rākhyu hoy to tene parādhīnpaṇe ane abhānpaṇe upavās thaī jāy chhe, tem bījā niyamone pāḷyā vagar kevaḷ upavās karavo te pashunā upavās jevo ḍhorlānghaṇ kahevāy, te tātparya chhe.

18. Padma-Purāṇ, Uttarkhanḍ: 38.

19. Gītā: 3/10.

20. Gītā: 4/28, 17/11-13.

21. Ahī darshāvel yog-yagnathī sādhāraṇ rīte yogsādhan athavā vrat-upavās vagerene ṭīkākāroe nirūpyā chhe. Shrījī Mahārāj brahmarūp thaī Parabrahmane dekhavārūp vishiṣhṭ arth jaṇāve chhe, je anya yagnothī ghaṇo vishiṣhṭ tathā uttam chhe.

22. Bhāvārth: Anek janmanā puṇya-karmo vaḍe siddha thāy tyāre tene chhellā janmarūp parāgati prāpt thāy chhe, arthāt pragaṭ Bhagwānnī prāpti thāy chhe. (Gītā: 6/45)

23. Gītā: 15/7. Ansh eṭale Bhagwānno bhakta, bījā āchāryoe karelā ā shloknā nirūpaṇthī ahī Shrījī Mahārāje karelu nirūpaṇ vadhāre shuddha, tarka-yukta tathā nūtan chhe.

24. Ā pūrve gnān-yagna arthāt antardraṣhṭi, yog-yagna arthāt potānī indriyo ane antahkaraṇne brahmāgnimā homavā - ā rīte banne yagnonā artho judā judā karyā chhe. Ahī bannene ek ja jaṇāve chhe. Vastutah yog-yagnarūp indriyo, antahkaraṇno brahmāgnimā hom paṇ antardraṣhṭi ja chhe ane antardraṣhṭirūp gnān-yagna paṇ indriyo, antahkaraṇne brahmāgnirūp satpuruṣhmā joḍavārūp yog-yagna ja chhe. Banne ek ja hovāthī faḷ-darshanmā ahī gnān-yagna ja jaṇāve chhe.

25. Nirannamukta jevā thavānī ichchhāne savikalp samādhirūp Vachanāmṛut Gaḍhaḍā Pratham 40mā kahyu chhe. Tethī ahī fakta tenī aupachāriktā jāṇavī. Vastutah to brahmaswarūp satpuruṣhmā indriyo-antahkaraṇne homīne Akṣharbrahmanā sādharmyane pāmīne Bhagwānnī bhakti-sevā karavī tene ja V. G. Pra. 40, V. Lo. 12 vageremā uttam lakṣhya tarīke svīkāryu chhe. Tethī ahī tene ja mukhya samajavu.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase