share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 10

Nishchayrūpī Garbhnā Jatannu

Samvat 1878nā Shrāvaṇ vadi 3 Tṛutīyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe31 asavār thaīne Shrī Lakṣhmīvāḍīe padhāryā hatā. Pachhī te fūlvāḍīne madhye āmbānā vṛukṣhnī heṭhe vedi chhe te upar uttarādu mukhārvind karīne virājmān hatā ne Shrījī Mahārāje sarva shvet vastra dhāraṇ karyā hatā tathā potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shrīmad Bhāgwatmā sākār brahmanu pratipādan chhe, paṇ je vāchanārā hoy tene jo Parameshvarnī bhakti na hoy to Bhagwānnu swarūp Shrīmad Bhāgwatmāthī paṇ nirākār samajāy chhe; ane Dvitīya Skandhmā jyā āshrayanu rūp karyu chhe tyā paṇ Bhagwānnu swarūp bhaktihīn hoy tene nirākār samajāya chhe;32 paṇ Bhagwānnu swarūp nirākār nathī. Kā je, Bhagwān thakī ja sarva sthāvar-jangam sṛuṣhṭi thāy chhe, te jo Bhagwān nirākār hoy to te thakī sākār sṛuṣhṭi kem thāy? Jem ākāsh nirākār chhe to te thakī jevā pṛuthvī thakī ghaṭādik ākār thāy chhe tevā thatā nathī, tem Brahmādik je sṛuṣhṭi te sākār chhe to tenā karanārā je Parameshvar te paṇ sākār ja chhe. Ane Bhāgwatmā, ‘Adhyātma, adhibhūt ane adhidev e traṇno je ādhār chhe te Bhagwānnu swarūp chhe,’ em kahyu chhe. Tenī vāt karīe te sāmbhaḷo, adhyātma je Virāṭ Puruṣhnā indriyo ane adhibhūt je tenā panch mahābhūt ane adhidev je Virāṭnā indriyonā devatā e sarve Virāṭne viṣhe āvyā to paṇ Virāṭ ūbho na thayo. Pachhī Vāsudev Bhagwāne Puruṣhrūpe thaīne jyāre Virāṭ Puruṣhne viṣhe pravesh karyo tyāre Virāṭ Puruṣh ūbhā33 thayā.34 Te Bhagwān Virāṭ Puruṣhnā je adhyātma, adhibhūt ane adhidev tene viṣhe tadātmakpaṇe35 karīne varte chhe ane swarūpe36 to Virāṭ thakī nyārā chhe. Ane tene ja āshray karavā yogya swarūp kahyu chhe. Ane jem agni chhe te prakāsh-swarūpe to arūp chhe ne Agni pote to mūrtimān chhe; te jyāre Agnine ajīrṇa thayu hatu tyāre mūrtimān Agni Shrī Kṛuṣhṇa Bhagwān ne Arjun pāse āvyo hato, pachhī jyāre Indranu Khānḍav Van bāḷavā gayo tyāre te ja Agni jvāḷārūp thaīne samagra vanmā vyāpyo.37 Tem ja Puruṣhottam Bhagwān chhe te brahmarūp je potānī antaryāmī shakti teṇe karīne sarvene viṣhe vyāpak chhe ne mūrtimān thakā sarvathī judā chhe; ane brahma38 chhe te to Puruṣhottam Bhagwānnī kiraṇ chhe ane pote Bhagwān to sadā sākārmūrti ja chhe. Māṭe jene kalyāṇne ichchhavu tene to Bhagwānne mūrtimān samajīne teno āshray draḍh rākhavo ane vāt paṇ evī karavī je, koīne Bhagwānno āshray hoy to te ṭaḷe nahī. Ane jem strīnā udarmā garbh hoy pachhī temāthī putrarūp faḷ uday thāy chhe, tem jene Bhagwānnā swarūpno nishchayrūp garbh hoy tene Bhagwānnu je Akṣhardhām te rūp faḷnī prāpti thāy chhe. Māṭe evo upāy karavo, jeṇe karīne e garbhne vighna na thāy. Ane bījāne paṇ evī vāt karavī, jeṇe karīne Bhagwānnā nishchayrūp garbhno pāt na thāy.”

Pachhī Shrījī Mahārāj vāḍī thakī Dādā Khācharnā darabārmā padhāryā ane ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān thayā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje nānā nānā Paramhansane bolāvīne paraspar charchā karāvī. Pachhī Achintyānand Swāmīe prashna pūchhyu je, “Gnān, vairāgya ane bhakti e traṇne viṣhe Bhagwānnā swarūpmā prīti thayānu visheṣh kāraṇ koṇ chhe?” Pachhī e prashnano uttar to koīthī thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Lyo, e prashnano uttar ame karīe ane gnān, vairāgya ne bhakti tenu rūp judu judu kahīe je, jīv-mātrano evo swabhāv chhe je, ‘Sāru padārth dekhe tyāre tethī ūtartu je padārth hoy temāthī sahaje ja prīti ṭaḷī jāy chhe.’ Māṭe Bhagwānnu je Akṣhardhām chhe ne tene viṣhe je sukh chhe tenī āgaḷ je ā māyik sukh chhe te to nakal jevu chhe ane achaḷ sukh to Bhagwānnā dhāmne viṣhe ja chhe. Māṭe Parameshvarnī vāt sāmbhaḷtā sāmbhaḷtā jo Bhagwān sambandhī sukh oḷakhāy to jeṭalu māyā thakī utpanna thayu chhe te sarve tuchchha jaṇāy. Jem trāmbāno paiso koīk puruṣhnā hāthmā hoy tene jyāre te paisā māṭe sonāmahor koī āpe tyāre trāmbānā paisāmāthī het ūtarī jāy chhe, evī rīte jyāre Bhagwān sambandhī sukhmā draṣhṭi pahoche tyāre jeṭalu māyik sukh chhe te sarva thakī vairāgya pāme chhe ane ek Bhagwānnī mūrtimā ja het thāy chhe; e vairāgyanu swarūp kahyu chhe.

“Have gnānnu swarūp kahīe chhīe je, gnān-nirūpaṇne viṣhe be shāstra chhe - ek Sānkhya Shāstra ne bīju Yog Shāstra. Temā Sānkhya Shāstrano e mat chhe je, jem ākāsh je te pṛuthvī, jaḷ, tej, vāyu temā vyāpak chhe; ane ākāsh vinā ek aṇu paṇ kyāy khālī nathī to paṇ pṛuthvī ādiknā je vikār te ākāshne aḍatā ja nathī; tem Puruṣhottam Bhagwān chhe tene ākāshnī peṭhe māyik vikār koī aḍato ja nathī.39 E vārtā Kṛuṣhṇatāpnī Upaniṣhadmā kahī40 chhe je, jyāre Durvāsā Ṛuṣhi Vṛundāvanne viṣhe āvyā tyāre Shrī Kṛuṣhṇa Bhagwāne Gopīone kahyu je, ‘Durvāsā bhūkhyā chhe māṭe sarve thāḷ laīne jāo.’ Pachhī Gopīoe pūchhyu je, ‘Āḍā Yamunājī chhe te kem ūtarāshe?’ Tyāre Shrī Kṛuṣhṇa Bhagwāne kahyu je, ‘Yamunājīne tame em kahejo je, Shrī Kṛuṣhṇa sadā brahmachārī hoy to mārg dejyo.’ Pachhī Gopīoe hasatī hasatī Yamunājīne kānṭhe jaīne em kahyu, tyāre Yamunājīe tatkāḷ mārg dīdho. Pachhī Gopīoe Ṛuṣhine jamāḍatā te Ṛuṣhi sarvanā thāḷ jamī gayā. Pachhī Gopīoe kahyu je, ‘Ame gher kem karīne jaīe? Āḍā Yamunājī chhe.’ Tyāre te Ṛuṣhie pūchhyu je, ‘Āvyā tyāre kem karīne āvyā hatā?’ Pachhī Gopīoe kahyu je, ‘Shrī Kṛuṣhṇe em kahyu hatu je, ame sadā bāḷ-brahmachārī hoīe to Yamunājīne kahejo je mārg dejo. Pachhī Yamunājīe mārg dīdho te tamārī pāse āvyā chhīe.’ Te vāt sāmbhaḷīne Ṛuṣhi bolyā je, ‘Have Yamunājīne em kahejo je, Durvāsā sadā upavāsī hoy to mārg dejyo.’ Pachhī Gopīoe hasatī hasatī jaīne em kahyu tyāre Yamunājīe tatkāḷ mārg dīdho. Tyāre Gopīoe sarve e be vāt joīne atishay āshcharya pāmī. Māṭe Bhagwānnu swarūp to evu ākāshnī peṭhe nirlep chhe ane sarve kriyāone kartā thakā Bhagwān akartā chhe ane sarvanā sangī thakā paṇ atyant asangī chhe. Evī rīte Sānkhya Shāstra Bhagwānnā swarūpne nirleppaṇe karīne kahe chhe evu samajavu, e sānkhyane mate gnān chhe.

“Have Yog Shāstrano mat kahīe te sāmbhaḷo. Yogno mat em chhe je, jene Bhagwānnu dhyān karavu hoy tene pratham draṣhṭi sthir karavī. Te draṣhṭi sthir karavā sāru Bhagwānnī pratimā athavā bīju kāī padārth hoy temā pratham draṣhṭine ṭharāvavī. Pachhī ek ne ek ākār jotā thakā draṣhṭi sthir thaī jāy tyāre te bheḷu antahkaraṇ paṇ sthir thāy chhe. Ane jyāre antahkaraṇ sthir thāy tyāre Bhagwānnī mūrti hṛudayamā dhāravī. Temā dhāraṇā karanārā yogīne prayās na paḍe, sukhe dharāy chhe. Ane jo prathamthī abhyās karīne antahkaraṇ sthir na kare to jyāre Bhagwānnu dhyān kare tyāre bījā paṇ keṭlāk ṭīkhaḷ āḍā āvīne ūbhā rahe. Māṭe Yog Shāstranu e siddhānt chhe je, ‘Pratham abhyās karīne vṛutti sthir karavī ne pachhī Bhagwān sangāthe joḍavī.’41 Em jāṇavu e Yog Shāstra sambandhī gnān chhe. Evī rīte e be shāstrane mate karīne je samajaṇ draḍh karavī tenu nām gnān chhe.

“Have bhaktinī rīt to em chhe je, jyāre samudra-manthan karyu tyāre samudramāthī Lakṣhmījī nīsaryā. Pachhī Lakṣhmījīe hāthmā varmāḷā laīne vichār karyo je, ‘Varavā yogya koṇ chhe? Tene hu varu.’ Pachhī jyā tapāsīne joyu tyā to jemā rūp temā rūḍā guṇ nahī ne jemā kāīk guṇ temā rūp nahī. Evī rīte ghaṇākne viṣhe moṭā moṭā kalank dīṭhā. Pachhī devatāmātra tathā daityamātra tene kalanknā bharyā dekhīne sarva guṇe karīne sampūrṇa ane sarva doṣhe rahit ne sarva sukhnā nidhān evā ek Bhagwānne ja dīṭhā tyāre Lakṣhmījīne Bhagwānne viṣhe draḍh bhakti thaī. Pachhī ati preme karīne Bhagwānne varmāḷā paherāvī ne Bhagwānne varyā.42 Māṭe evā kalyāṇkārī guṇne je jāṇavā ne Parameshvarno draḍh āshray karavo tenu ja nām bhakti chhe.”

E vārtā sāmbhaḷīne Muktānand Swāmīe Shrījī Mahārājne pūchhyu je, “He Mahārāj! Gnān, vairāgya ane bhakti, ene viṣhe Parameshvarne viṣhe prīti thavānu kene viṣhe adhik daivat āvyu? Te samajāṇu nahī.” Pachhī Shrījī Mahārāj bolyā je, “Bhaktine viṣhe daivat ghaṇu chhe ane gnān-vairāgyamā daivat to chhe paṇ bhakti jeṭalu nathī ane bhakti to ati durlabh chhe. Te bhaktivāḷānā lakṣhaṇ āvā hoy chhe je, jyāre jīvonā kalyāṇ arthe Bhagwān manuṣhya jevī mūrti dharīne pṛuthvīne viṣhe vichare chhe tyāre Bhagwānnā keṭalāk charitra to divya hoy ne keṭalāk charitra to māyik jevā hoy. Te jyāre Bhagwāne Kṛuṣhṇāvatār dhāryo tyāre Devakī-Vasudevne Chaturbhuj darshan dīdhu tathā Govardhan toḷyo tathā Kāliyanāgne kāḍhīne Yamunājīnu jaḷ nirviṣh karyu tathā Brahmāno moh nivāraṇ karyo tathā Akrūrjīne Yamunānā jaḷne viṣhe darshan dīdhu tathā malla, hastī, Kansādik duṣhṭne mārīne sarva Yādavnu kaṣhṭ nivāraṇ karyu; tem ja Rāmāvatārne viṣhe dhanuṣh bhāgyu tathā Rāvaṇādik duṣhṭne mārīne sarva devatānu kaṣhṭ nivāraṇ karyu ityādik je parākram te Bhagwānnā divya charitra kahevāy. Ane Sītāharaṇ thayu tyāre Raghunāthjī rotā rotā ghelā jevā thaī gayā tathā Kṛuṣhṇāvatārmā Kāḷyavannī āgaḷ bhāgyā tathā Jarāsandhnī āgaḷ hāryā ne potānī rājdhānī je Mathurā tene tajīne samudranā beṭmā jaī vasyā ityādik je Bhagwānnā charitra te prākṛut jevā jaṇāya chhe. Māṭe divya charitra hoy temā to pāpī hoy tene divyapaṇu jaṇāya paṇ jyāre Bhagwān prākṛut charitra kare ne tene viṣhe paṇ jene divyapaṇu jaṇāya tyāre te Parameshvarno bhakta sācho. Ane Bhagwāne Gītāmā kahyu chhe je,

‘Janma karma cha me divyamevam yo vetti tattvatah |
Tvaktvā deham punarjanma naiti māmeti so’rjun! ||’
43

“E shlokno em arth chhe je, ‘He Arjun! Mārā janma ne karma te divya chhe. Tene je divya jāṇe te dehne mūkīne farī janmane nathī pāmato, mane ja pāme chhe.’ Māṭe je Bhagwān divya charitra kare te to bhakta ne abhakta beyne divya jaṇāya, paṇ jyāre Bhagwān manuṣhyanā jevā prākṛut charitra kare to paṇ tene viṣhe jene divyapaṇu ja jaṇāya paṇ koī rīte Bhagwānnā te charitramā abhāv āve nahī, evī jenī buddhi hoy tene Parameshvarnī bhakti kahevāya; ane evī bhakti kare te ja bhakta kahevāya. Ane e shlokmā kahyu je faḷ te āvā bhaktane ja thāy chhe. Ane jem Gopīo Bhagwānnā bhakta hatā te koī rīte Bhagwānno avaguṇ līdho ja nahī ane Rājā Parīkṣhite to Gopīonī vāt sāmbhaḷī eṭalāmā ja Bhagwānno avaguṇ līdho. Pachhī Shukjīe Bhagwānnu samarthpaṇu dekhāḍīne te avaguṇne khoṭo karī nākhyo.44 Māṭe je je Bhagwān charitra kare te sarvene Gopīonī peṭhe divya jāṇe paṇ koī rīte prākṛut jāṇīne abhāv to āve ja nahī, evī je bhakti te to mahādurlabh chhe. Ane ek-be janmane sukṛute karīne evī bhakti na āve, e to anek janmanā jyāre shubh sanskār bheḷā thāy chhe tyāre tene Gopīonā sarakhī bhakti udaya thāy chhe. Ane evī bhakti chhe te ja param pad chhe. Māṭe āvī rītnī je bhakti te gnān-vairāgya thakī adhik chhe ane jenā hṛudayane viṣhe āvī rītnī bhakti hoy tene Bhagwānne viṣhe prītimā shu bākī chhe? Kāī bākī nathī.”

॥ Iti Vachanamrutam ॥ 10 ॥ 143 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

31. Māṇkī.

32. Bhāgwat: 2/9/32-35. Ā chār shlokmāthī Bhagwānnu nirākārpaṇu bhaktihīnne jaṇāvānī shakyatā chhe. Ā ja Dvitīya Skandhnā 10mā adhyāymā 1-2 shlokmā āshraynu nirūpaṇ karel chhe.

33. Potānī pravṛutti karavāmā samarth thayā. (Bhāgwat: 3/6/9-10).

34. Bhāgwat: 3/26/70-71.

35. Tenā antaryāmīpaṇe.

36. Divyamūrtithī to.

37. Mahābhārat, Ādiparva: 215-216.

38. Ahī ‘brahma’ shabda Vachanāmṛut G. Pra. 45nī jem Bhagwānnī antaryāmī shaktirūp tejno vāchak chhe, paṇ Akṣhardhām vāchak nathī.

39. Mahābhārat, Mokṣha-dharmanā adhyāyomā Sānkhya-Shāstranā nirūpaṇmā 303/13-17 tathā 294/38-40mā Paramātmānu nirguṇ, nirvikārīpaṇe varṇan chhe, je ā sthaḷe karelā varṇannī samān chhe.

40. Gopīono ā prasang Gopālottar-tāpinī Upaniṣhad: 1mā prāpt thāy chhe.

41. Mahābhārat: 289/39-41; Yog-sūtra: 1/1 tathā 1/23.

42. Bhāgwat: 8/8/23-24.

43. Gītā: 4/9.

44. Bhāgwat: 10/30-33.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase