share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 11

Karmamātra Bhaktirūp Thayānu

Samvat 1878nā Shrāvaṇ vadi 5 Panchamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ līmbaḍānā vṛukṣh heṭhe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jeṭalā granth chhe te sarve granthone sāmbhaḷīne keṭalāk je jīv chhe te e granthone dharma, arth ne kām par jāṇe chhe. Pachhī em jāṇīne pote paṇ dharma, arth ne kām tene ja arthe yagna-vratādik shubh karma kare chhe. Pachhī te karmanu faḷ Devalok athavā Brahmalok athavā Mṛutyulok, tene viṣhe bhogavīne pachhī tyāthī paḍe chhe ne narak-chorāsīmā jāy chhe. Māṭe je jīv dharma, arth ne kāmne viṣhe prīti rākhīne je je sukṛut kare chhe te sarve sāttvikī, rājasī ne tāmasī thāy chhe ne te karmanu faḷ swarg, mṛutyu ne pātāḷ e traṇ lokmā rahīne bhogavāya chhe; paṇ guṇātīt je Bhagwānnu dhām tene pāme nahī. Ane jyāre mokṣha na thāy tyāre janma-maraṇ ane naraknu dukh te maṭe nahī. Ane jo dharma, arth ne kām sambandhī je faḷnī ichchhā teno tyāg karīne tenā te shubh karma jo Bhagwānnī prasannatāne arthe kare to e ja shubh karma chhe te bhaktirūp thaīne kevaḷ mokṣhane arthe thāy chhe. Tyā shlok chhe je,

‘Āmayo yen bhūtānām jāyate yashcha suvrat! |
Tadev hyāmayam dravyam na punāti chikitsitam ||
Evam nṛuṇām kriyāyogāhā sarve sansṛutihetavah |
Ta evātmavināshāya kalpante kalpitāhā pare ||’
45

“E shlokno pūrve vāt karī e ja bhāv chhe. Māṭe e vārtā chhe te sūdhī aṭ-paṭī chhe, te jo pūrī samajāṇī na hoy to Bhagwānnā bhakta hoy teno paṇ sarva agnānī jīvanā sarakho dehno vyavahār joīne te Bhagwānnā bhaktano avaguṇ le; teṇe karīne avaguṇno lenāro nārakī thāy chhe. Ane Bhagwānnā bhaktanī ne vimukh jīvnī kriyāmā to ghaṇo fer chhe; kem je, vimukh je je kriyā kare chhe te potānā indriyone lāḍ laḍāvavāne arthe kare chhe ne Bhagwānno bhakta je je kriyā kare chhe te to kevaḷ Bhagwān ne Bhagwānnā bhakta tenī sevāne arthe kare chhe. Māṭe harijannī je sarve kriyā te to bhaktirūp chhe. Ane je bhakti chhe te to naiṣhkarmya je gnān te rūp chhe. Māṭe harijannī kriyā chhe te to sarve naiṣhkarmyarūp46 chhe. Tyā shlok Bhagwad Gītāno chhe -

‘Karmaṇyakarma yah pashyedakarmaṇi cha karma yah |
Sa buddhimānmanuṣhyeṣhu sa yuktah kṛutsnakarmakṛut ||’
47

“E shlokno arth chhe je, ‘Bhagwānno bhakta hoy te Bhagwānnī prasannatāne arthe je je karma kare chhe te karmane viṣhe akarma je gnān tene je dekhe chhe ane vimukh hoy te nivṛuttimārg pakaḍīne akarmapaṇe raheto hoy to paṇ tene karmamā būḍyo chhe em je dekhe chhe, te dekhnāro sarve manuṣhyane viṣhe buddhimān chhe ne te gnānī chhe tathā te yukta chhe kahetā mokṣhane yogya chhe ane ‘kṛutsnakarmakṛut’ kahetā sarva karmano karanāro chhe.’ Māṭe Bhagwānnī āgnāe karīne Bhagwānnī prasannatāne arthe Bhagwānnā bhakta je je karma kare chhe teno koī rīte avaguṇ jo le to tenā hṛudayane viṣhe kuṭumbe sahit adharma āvīne nivās kare chhe.”

॥ Iti Vachanamrutam ॥ 11 ॥ 144 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

45. Bhāvārth: Je ghī khāvāthī rog thāy chhe, te ja ghī Āyurvednā oṣhadho sāthe, vaidyanā mārgdarshan anusār anupānrūpe levāmā āve, to te ghī rogno nāsh kare chhe. Tevī ja rīte sānsārik kriyāo manuṣhyonu adhah-patan karanār chhe, parantu te ja kriyāo Paramātmānī sevāmā āvī jāy to mokṣh āpanār bane chhe. (Bhāgwat: 1/5/33-34)

46. Bandhan nahī karanāru.

47. Gītā: 4/18.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase