share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 13

Tejnu

Samvat 1878nā Shrāvaṇ vadi Amāvāsyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī osarīe chākaḷā upar virājmān hatā ne dhoḷo khes paheryo hato tathā dhoḷī chādar oḍhī hatī ne mastak upar shvet pāgh bāndhī hatī ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje potānā be bhuj ūchā upāḍīne sarvene chhānā rākhyā ne pachhī potānā mukhārvindnī āgaḷ stuti karīne beṭhā evā je sant te pratye Shrījī Mahārāj em bolatā havā je, “He santo! Je moṭerā moṭerā ho ne vātmā samajatā ho te āgaḷ beso, ne ā ek vāt karu chhu te sarve chitta daīne sāmbhaḷjo. Ane ā je māre vāt karavī chhe te kāī dambhe karīne nathī karavī tathā māne karīne nathī karavī tathā potānī moṭyap vadhārvā sāru nathī karavī. E to em jāṇīe chhīe je, ‘Ā sarve sant tathā haribhakta chhe temāthī e vāt koīne samajāī jāy to tenā jīvnu ati rūḍu thāy,’ te sāru karīe chhīe. Ane ā je vāt chhe te mārī dīṭhel chhe ne mārā anubhave karīne paṇ men siddha karī chhe ane sarva shāstramā paṇ maḷatī āve chhe. Ane te e vāt sabhāmā karyā jevī nathī to paṇ sabhāmā karīe chhīe je, māre sahaj swabhāve em varte chhe je, ā sansārne viṣhe je ati rūḍo shabda tathā ati rūḍo sparsh tathā ati rūḍo gandh tathā ati rūḍo ras tathā ati rūḍu rūp e je panch-viṣhay temā hu mārā manne bāndhavāne ichchhu to paṇ nathī bandhātu ne emā atishaya udās rahe chhe. Ane e je sārā panch-viṣhay tathā narasā panch-viṣhay te bey sam varte chhe. Ane rājā tathā rank te paṇ sam varte chhe. Ane Trilokīnu rājya karavu tathā ṭhīkaru laīne māgī khāvu te paṇ sam varte chhe. Ane hāthīne hodde besavu tathā pagpāḷā chālavu te paṇ sam varte chhe. Ane koīk chandan tathā puṣhp tathā sārā vastra tathā ghareṇā chaḍāve tathā dhūḷ nākhe te bey sam varte chhe. Ane koīk mān āpe tathā koīk apamān kare te bey paṇ sam varte chhe. Tathā sonu, rūpu, hīro tathā kacharo te beya sam varte chhe. Ane ā haribhakta bahu moṭo chhe ne ā haribhakta nāno chhe em paṇ nathī jaṇātu, badhāya haribhakta sarakhā jaṇāya chhe. Ane mārā antahkaraṇne viṣhe ati tīvra vairāgya varte chhe teno paṇ bhār nathī jaṇāto; jem koīke māthe pāṇo upāḍyo hoy tathā rūpiyā ne sonāmahornī vāsaḷī keḍye bāndhī hoy teno bhār jaṇāya chhe, tem bhār nathī jaṇāto. Ane māre viṣhe sad‎dharma chhe teno paṇ bhār nathī jaṇāto. Tathā māre viṣhe gnān chhe je, ‘Hu brahma chhu,’ teno paṇ bhār nathī jaṇāto. Ane ā je hu upar thakī koīk padārthne vakhāṇu chhu ne koīk padārthne kuvakhāṇu chhu te to jāṇī-jāṇīne karu chhu. Ane je je padārthne viṣhe indriyonī vṛuttine baḷātkāre joḍu chhu te mānḍ mānḍ te padārth sanmukh rahe chhe ane jyāre ḍhīlī melu chhu tyāre tarat pāchhī vaḷī āve chhe. Jem ākāshne viṣhe patharo fagāvīe te jyā sudhī hāthne jore karīne ṭhelāya tyā sudhī ja ākāshne viṣhe rahe ne pachhī pāchho pṛuthvīne viṣhe āvīne paḍe chhe; ane jem pūchhalel ḍhor hoy tene māṇas baḷātkāre karīne jyā sudhī ūchu zālī rākhe tyā sudhī rahe ne jyāre mūkī de tyāre dhab laīne paḍī jāy; ane jem koīk puruṣh sūze eṭalo baḷiyo hoy ne dāte karīne ākhī sopārī bhāgī nākhato hoy ane te puruṣhne das-vīs kāgadī līmbu chusāvyā hoy pachhī te shekelā chaṇā paṇ mānḍ mānḍ chāve; tem viṣhay sanmukh baḷātkāre vṛuttine joḍīe chhīe to mānḍ mānḍ joḍāya chhe.

“Te ā je em mane varte chhe tenu shu kāraṇ chhe? To mārī indriyonī je vṛutti chhe te pāchhī vaḷīne sadā hṛudayane viṣhe je ākāsh chhe tene viṣhe varte chhe ane te hṛudayākāshne viṣhe atishaya tej48 dekhāya chhe. Jem chomāsāne viṣhe ākāshmā vādaḷā chhāī rahyā hoy tem mārā hṛudayane viṣhe ekalu tej vyāpī rahyu chhe. Ane te tejne viṣhe ek Bhagwānnī mūrti dekhāya chhe te ati prakāshmaya chhe; ane te mūrti ghanshyām chhe to paṇ atishaya teje karīne shyām nathī jaṇātī, atishaya shvet jaṇāya chhe. Ane te mūrti dvibhuj chhe ane te mūrtine be charaṇ chhe ane atishaya manohar chhe, paṇ chār bhuj ke aṣhṭ bhuj ke sahasra bhuj te e mūrtine nathī. E mūrti to ati saumya chhe ane manuṣhyanā jevī ākṛuti chhe ne kishor chhe. Te e mūrti kyārek to e tejmā ūbhī dekhāya chhe ne kyārek beṭhī jaṇāya chhe ne keyārek haratī-faratī dekhāya chhe. Ane e mūrtine chāre kore muktanā manḍaḷ bharāīne beṭhā chhe; te sarve mukta chhe te ek-najare te Bhagwānnī mūrti sāmu joī rahyā chhe. Te mūrtine ame prakaṭ pramāṇ hamaṇā paṇ dekhīe chhīe ane satsangmā nahotā āvyā tyāre paṇ dekhatā ane mātānā garbhmā hatā te divas paṇ dekhatā ane garbhamā āvyā more paṇ dekhatā. Ane ame bolīe chhīe te paṇ tyā ja beṭhā thakā bolīe chhīe ane tame paṇ sarve tyā ja beṭhā chho em hu dekhu chhu, paṇ ā Gaḍhaḍu shaher ke ā osarī e kāī dekhātu nathī. Ane jyāre e swarūp jene jāṇyāmā āve tene jem amane koī viṣhaya sambandhī sukhmā āsakti nathī tem te puruṣhne paṇ kyāy āsakti rahe ja nahī. Ane te swarūpne to tame paṇ dekho chho paṇ tamārā samajyāmā paripūrṇa āvatu nathī. Ane jyāre e vārtā samajyāmā āvashe tyāre panch-viṣhay ke kām, krodhādik swabhāv te jītyāmā prayās thashe nahī, sahaje jitāī jashe. Ane e je ekras tej chhe tene ātmā kahīe tathā brahma kahīe ne Akṣhardhām49 kahīe; ane e prakāshne viṣhe je Bhagwānnī mūrti chhe tene ātmānu tattva kahīe tathā Parabrahma kahīe tathā Puruṣhottam kahīe. Te ja Bhagwān Rām-Kṛuṣhṇādikrūpe karīne potānī ichchhāe jīvonā kalyāṇne arthe yug-yugne viṣhe pragaṭ thāy chhe. Te Bhagwān ā lokne viṣhe manuṣhya jevā jaṇāya chhe to paṇ manuṣhya jevā nathī ne Akṣhardhāmnā pati chhe. Te Shrī Kṛuṣhṇa Bhagwāne Gītāmā kahyu chhe je,

‘Na tadbhāsayate sūryo na shashānko na pāvakah |
Yadgatvā na nivartante taddhām paraman mam ||’
50

“Māṭe Shrī Kṛuṣhṇa Bhagwān manuṣhya jevā jaṇātā hatā to paṇ Akṣharātīt kaivalyamūrti ja chhe. Ane Bhagwān je manuṣhya deh dhare chhe te Bhagwānnī mūrtinu je dhyān kare tyāre e dhyānnā karanārāne e mūrti tejomaya evī Akṣhardhāmne viṣhe kaivalyaswarūpe bhāse chhe ane dhyānnā karanārāno je jīv te māyāne tare chhe ane param padne pāme chhe. Māṭe Bhagwān to manuṣhya deh dhāraṇ kare chhe to paṇ kaivalyarūpe ja chhe ane te Bhagwān je jagyāmā virājtā hoy te jagyā paṇ nirguṇ chhe ane te Bhagwānnā vastra, alankār tathā vāhan tathā paricharyānā karanārā sevak tathā khān-pānādik je je padārth Bhagwānnā sambandhne pāme chhe te sarve nirguṇ chhe. Evī rīte jeṇe Bhagwānnu swarūp jāṇyu tene amārī peṭhe ja panch-viṣhaymā kyāy prīti rahetī nathī ne te swatantra thāy chhe.

“Ane E Akṣharātīt je Puruṣhottam Bhagwān chhe te ja sarve avatārnu kāraṇ chhe; ane sarve avatār Puruṣhottammāthī pragaṭ thāy chhe ane pāchhā Puruṣhottamne viṣhe līn thāy chhe.51 Te jyāre Bhagwān mūrti dharīne pāchhā antardhān thāy chhe tyāre te je Bhagwānnī mūrti te kyārek to manuṣhyanī peṭhe ā pṛuthvīne viṣhe paḍī rahe chhe. Te jem Shrī Kṛuṣhṇanī mūrtine khoḷāmā laīne Rukmiṇījī baḷī mūvā52 tathā Ṛuṣhabhdevno deh hato te dāvānaḷne viṣhe baḷī gayo,53 em paṇ thāy; ane kyārek to hāḍ-mās sahit divyabhāv pāmīne kāī rahe nahī, antardhān thaī jāy. Ane jyāre prakaṭ thāy tyāre paṇ kyārek to strī thakī janma dhare ne kyārek to potānī ichchhāmā āve tyā thakī prakaṭ thaī āve chhe. Em e Bhagwānnā janma ne deh mūkyānī rīti to alaukik chhe. Ane jyāre evu Bhagwānnu swarūp54 chhe tene draḍh karīne samajasho tyāre tamane koī prakārnu vighna kalyāṇnā mārgne viṣhe nahī thāy; ne e Bhagwānnā swarūpnī54 draḍhatā vinā to game teṭalo tyāg rākho ne game teṭalā upavās karo paṇ koī rīte khāmī bhāngashe nahī. Ane tame em kahesho je, ‘Amane to e swarūpnī tame jem kaho chho tem draḍhatā chhe to paṇ prāṇ-indriyo kem līn nathī thatā?’ To e to Parameshvarnī ichchhāe em rahyu chhe em samajavu, paṇ tene kāī karavu rahyu nathī, e to kṛutārth chhe ane e to sarva sādhannā antne pāmyo chhe. Ane jo Bhagwānnā swarūpnī āvī rīte draḍhatā hoy ne kadāchit jo nirmān, nirlobh, niṣhkām, nihsvād ane nihsneh emā kāīk thoḍī-ghaṇī kāchyap rahī jāy to tenī kāī chintā nathī, paṇ Bhagwānnā swarūpmā jo koī rītnī samajyāmā kasar rahī to koī rīte vāndho bhāngashe nahī. Māṭe deh chhate je prakāre āvu rahasya samajāya tevo upāya karavo.

“Ane ā vārtā yathārth samajāṇī hoy ne koīk prārabdha-karmane vash thaīne jo koīk nīch-uchcha dehnī prāpti thāy to paṇ Vṛutrāsurnī55 peṭhe gnān jāy nahī tathā jem Bharatjīne56 mṛugno deh āvyo to paṇ pūrvajanmanu gnān ṭaḷyu nahī; evu ā gnānnu atishaya māhātmya chhe. Ane Nārad, Sanakādik ne Brahmādik dev temanī sabhāmā paṇ nirantar ā ja vārtā thāy chhe. Ane āvī bhagwatswarūp sambandhī je vārtā te to shāstramāthī paṇ potānī meḷe samajāya nahī. Ane sadgranthomā āvī vārtā to hoy paṇ jyāre satpuruṣh pragaṭ thāy chhe tyāre temanā mukh thakī ja vāt samajyāmā āve chhe, paṇ potānī buddhibaḷe karīne sadgranthomāthī paṇ samajātī nathī. Ane jene āvī rīte yathārth Bhagwānnu swarūp samajyāmā āvyu chhe tene jo bhūt, bhaviṣhya ne vartamān e traṇ kāḷne viṣhe draṣhṭi pahochatī hoy to paṇ tene e vātno kāī garva hoy nahī; ane koīkne var ke shāp de nahī ane koī ṭhekāṇe var ke shāp de paṇ kharā; ane koī ṭhekāṇe nirbhaya rahe ne koī ṭhekāṇe bīe paṇ kharā; paṇ teṇe karīne pote kāī harṣh-shok manmā lāve nahī. Ane jene Bhagwānno ā kahyo evī rīte draḍh āshraya hoy te jāṇīne to bhūnḍu karma kare ja nahī, paṇ kadāchit bhūnḍā desh-kāḷādikne yoge karīne jo kāīk avaḷu karma thaī jāy to paṇ te draḍh āshrayavāḷo kalyāṇnā mārg thakī paḍī jāy nahī. Māṭe e je Bhagwānno draḍh āshraya chhe evo nirvighna mārg koī nathī. Ane e vāt jene samajāṇī hoy teno to ati moṭo āshaya hoy; juo ne, amāre Paramhansa tathā satsangī samasta pāsethī koī svārth sādhavo nathī, to paṇ koīne bolāvīe chhīe, koīkne vaḍhīe chhīe, koīne kāḍhī mūkīe chhīe, tenu e ja prayojan chhe je, ‘Koī rīte ā vāt samajāya to bahu sāru thāy.’ Māṭe ā vārtā chhe te sarve draḍh karīne rākhajyo ane, ‘Je tejne viṣhe57 mūrti chhe te ja ā pratyakṣh Mahārāj chhe,’ em jāṇajo ane jo em na jaṇāya to eṭalu to jarūr jāṇajyo je, ‘Akṣharrūp je tej tene viṣhe je mūrti chhe tene Mahārāj dekhe chhe.’ Em jāṇasho to paṇ tamāre māre viṣhe het raheshe, teṇe karīne tamāru param kalyāṇ thashe. Ane ā vātne nitye navī ne navī rākhajo, paṇ gāfalpaṇe karīne visārī desho mā. Āj chhe tevī ja kāl navī rākhajyo ane tevī ja dehno ant thāy tyā sudhī paṇ din-din pratye navī ne navī rākhajyo. Ane je je Bhagwānnī vāt karo te te vātne viṣhe ā vātnu bīj lāvajyo, em amārī āgnā chhe. Ane ā vārtā to evī jīvandār chhe je, deh rahe tyā sudhī paṇ nitya pratye karavī ane deh mūkīne bhāgwatī tanue karīne paṇ ā ja vārtā karavī chhe. Ane ā je ame tamane vāt kahī te sarve shāstrano siddhānt chhe ne anubhavmā paṇ em ja draḍh chhe ane ame pratyakṣh najare joīne tamane ā vāt kahī chhe. Ane jo pratyakṣh joīne na kahī hoy to amane sarve Paramhansanā sam chhe.” Evī rīte Shrījī Mahārāje potānā bhaktajannī shikṣhāne arthe parokṣhpaṇe potānā Puruṣhottampaṇānī vārtā karī. Tene sāmbhaḷīne sarve sādhu tathā haribhakta te em ja mānatā havā je, ‘Je tejne viṣhe mūrti kahī te ja ā Shrījī Mahārāj pratyakṣh pramāṇ chhe.’

॥ Iti Vachanamrutam ॥ 13 ॥ 146 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

48. Ahī darshāvel hṛudayākāshamā dekhātu tej Bhagwānnī mūrtinā tejthī bhīnna Akṣharbrahmarūp chhe, ‘Harivākyasudhāsindhu’ tathā ‘Setumālā Ṭīkā’ e banne tejne khūb spaṣhṭpaṇe bhinna darshāvyā chhe. Vaḷī, ā sandarbhnā vākyone sūkṣhmatāthī jotā paṇ ā bhāv spaṣhṭpaṇe najare paḍe chhe. Ahī Shrījī Mahārāj hṛudayākāshne viṣhe tejnu nirūpaṇ karī te tejne madhye ‘ati prakāshmay’ mūrti jaṇāve chhe. Em be tej spaṣhṭpaṇe bhinna nirūpyā chhe. Ane āgaḷ te tej māṭe kahe chhe ke, “E je ekras tej chhe tene ātmā kahīe tathā brahma kahīe ne Akṣhardhām kahīe.” Āvī rīte Akṣharbrahma-vāchak tej shabda darshāvyo chhe.

49. Samajūtī māṭe juo: āgaḷanī ṭīpaṇī-48.

50. Arth: Je dhāmne pāmīne farī janma-maraṇne pāmatā nathī, je dhāmne sūrya, chandra ane agni prakāshit karī shakatā nathī, te māru param dhām chhe. (Gītā: 15/6).

51. ‘Sarve avatār Puruṣhottammāthī pragaṭ thāy chhe ane pāchhā Puruṣhottamne viṣhe līn thāy chhe’ ā sandarbhne spaṣhṭ samajāvtā Gopāḷānand Swāmī Puruṣhottama-Nirūpaṇ(1/172)mā jaṇāve chhe ke, “Dharmadev ne Bhaktimātā thakī chhe janma jemano, evā Shrī Swāminārāyaṇ te ja Akṣharātīt sarvoparī Puruṣhottam chhe. Temāthī sarva avatār pragaṭ thāy chhe ne pāchhā temane viṣhe līn thāy chhe. Te jem tārā chandramāne viṣhe līn thāy chhe ne jem chandramā sūryane viṣhe līn thāy chhe, tem līnatā chhe; paṇ jem jaḷmā jaḷ maḷe chhe ne agnimā agni maḷe chhe, tem līnatā nathī. Ne avatār ne avatārīmā to ghaṇo bhed chhe em jāṇavu.”

52. Bhāgwat: 11/31/20.

53. Bhāgwat: 5/6/8.

54. Ahī ‘Bhagwānnu swarūp’ tathā ‘Bhagwānnā swarūpnī’ ā be shabdone badale Shrījī Mahārāj ‘amāru swarūp’ tathā ‘amārā swarūpnī’ em bolyā hatā, evu guru-paramparā dvārā āpaṇne jāṇavā maḷe chhe.

54. Ahī ‘Bhagwānnu swarūp’ tathā ‘Bhagwānnā swarūpnī’ ā be shabdone badale Shrījī Mahārāj ‘amāru swarūp’ tathā ‘amārā swarūpnī’ em bolyā hatā, evu guru-paramparā dvārā āpaṇne jāṇavā maḷe chhe.

55. Bhāgwat: 6/11.

56. Bhāgwat: 5/12/14-15.

57. Ahī ‘tej’ shabdathī ‘Setumālā Ṭīkā’mā Āchāryashrī Raghuvīrjī Mahārāje Akṣharbrahma jaṇāvyu chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase