share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 14

Nirvikalp Samādhinu

Samvat 1878nā Bhādarvā sudi 1 Pratipadāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir pāse uttarāde bāraṇe oraḍānī osarī upar virājmān hatā ne shvet khes paheryo hato ne shvet chādar oḍhī hatī ne mastak upar shvet fenṭo bāndhyo hato ne te fenṭā upar rātā karṇikārnā puṣhpanu chhogu virājmān hatu ane sundar kumkumno chāndalo bhālne viṣhe virājmān hato ne potānā mukhārvindnī āgaḷ Munimanḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe pūchhyu je, “Bhagwānnā swarūpne viṣhe je sant tadātmakpaṇāne pāme chhe, te samādhie karīne pāme chhe ke eno koī bījo paṇ upāya chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jeṇe Bhagwānnu swarūp jevu kāle ame kahyu tevu yathārth jāṇyu hoy ne temā koī jātnu utthān rahyu na hoy; jem ā līmbaḍānu vṛukṣh chhe te ek vār jāṇī līdhu chhe, pachhī koī rīte manmā sankalp thato nathī je, ‘Līmbaḍo hashe ke nahī hoy?’ Evī rīte game teno sang thāy ane game tevā shāstra sāmbhaḷe paṇ koī rīte karīne Bhagwānnā swarūpno je nishchay karyo hoy temāthī man ḍag-mage nahī, evo je nirutthānpaṇe Bhagwānno nishchay ene ame tadātmakpaṇu kahīe chhīe. Ane evu je e tadātmakpaṇu te Bhagwānnā ekāntik bhaktanā prasange karīne thāy chhe paṇ kevaḷ samādhie karīne nathī thatu. Ane evu je e tadātmakpaṇu tene ja nirvikalp samādhi kahīe chhīe ne evī jātnī jene nirvikalp samādhi thaī hoy te santnu swarūp paṇ nirguṇ brahma ja chhe. Ane evā aḍag nishchayvāḷā je sant te nivṛuttimārgne viṣhe varte athavā pravṛuttimārgne viṣhe varte to paṇ enu nirguṇ ja swarūp chhe. Jem Nārad ne Sanakādik e sarve nivṛuttimārgne viṣhe pravartyā ane Sapta-Ṛuṣhi tathā Janakādik rājā e sarve pravṛuttimārgne viṣhe pravartyā paṇ e sarvene Bhagwānnā nishchaye karīne nirguṇ jāṇavā. Ane je nivṛuttimārgne viṣhe pravartyā hoy ne jo Bhagwānno nishchay na hoy to tene māyik guṇe karīne saguṇ jāṇavā ane em jāṇavu je, ‘Ā atishaya tyāgī jaṇāya chhe paṇ ene Bhagwānno nishchay nathī, māṭe e agnānī chhe te jarūr narakmā jashe.’ Ane jene Bhagwānnā swarūpno evo nishchay chhe ne jo temā kāīk thoḍī-ghaṇī khoṭ rahī gaī hashe to paṇ te bhūnḍī gatine nahī pāme, te to ante jāto nirguṇpaṇāne ja pāmashe. Ane jene Bhagwānnā swarūpno to evo nishchay nathī ne te sūdho tyāgī raheto hoy ne kām, krodh, lobhādikne ṭāḷyāmā sāvadhān vartato hoy to paṇ enā ṭāḷyā kāmādik nahī ṭaḷe ane te ante kharāb thaīne narakmā ja jashe. Ane āvu je Bhagwānnā swarūpnu gnān te jene thayu hoy ne tene thoḍī buddhi hoy to paṇ ene moṭī buddhivāḷo jāṇavo; ane āvu Bhagwānnā swarūpnu gnān jene na hoy ne tene jo zāzī buddhi hoy to paṇ tene buddhihīn jāṇavo.”

॥ Iti Vachanamrutam ॥ 14 ॥ 147 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase