share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 18

Nāstik ane Shuṣhka Vedāntīnu

Samvat 1878nā Māgasar vadi 6 Chhaṭhne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe gādī-takiyā nankhāvīne virājmān hatā ane dhoḷo khes paheryo hato ane dhoḷī chādar oḍhīne te upar buṭṭādār rajāī oḍhī hatī ane mastak upar dhoḷo fenṭo virājmān hato ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane potānī āgaḷ Prāgjī Dave kathā karatā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Ame to sarva prakāre vichārīne joyu je, ā sansārmā jeṭalā kusang kahevāya chhe te sarva kusangthī adhik kusang te kyo chhe? To jene Parameshvarnī bhakti nahī ane Bhagwān sarvanā Swāmī chhe, bhakta-vatsal chhe, patit-pāvan chhe, adham-uddhāraṇ chhe evo paṇ Bhagwānnī korno jenā haiyāmā vishvās nahī. Te evā to ā sansārmā be mat chhe - ek to nāstikno ne bījo shuṣhk69 vedāntīno e be ati kusang chhe. Ane panch mahāpāpe yukta hoy ne tene jo Bhagwānno vishvās hoy to teno koī kāḷe chhūṭako thāy tathā bāḷhatyā, gauhatyā, strīhatyā ityādik je moṭā pāp tenā karanārāno paṇ koī kāḷe chhūṭako thāy kharo; paṇ e be matnī jene pratīti āvī teno koī kāḷe chhūṭako thāy nahī, shā māṭe je, enī samajaṇ Ved, Shāstra ane Purāṇ te thakī ūndhī chhe. Temā nāstik to em samaje chhe70 je, ‘Rāmchandrajī ne Shrī Kṛuṣhṇa Bhagwān e to rājā hatā ane Shrī Kṛuṣhṇe daitya māryā tathā parstrīnā sang kīdhā māṭe trījā narakmā paḍyā chhe.’ Evī rīte adham-uddhāraṇ ne patit-pāvan evā je Shrī Kṛuṣhṇa Bhagwān tene viṣhe Parameshvarnī buddhi ja nathī ane karme karīne potānu kalyāṇ mānyu chhe, te jyāre karma karatā karatā kevaḷ gnān prakaṭe tyāre te Bhagwān thāy.71 Evī rīte anant Bhagwān mānyā chhe paṇ anādi Parameshvar nāstikne mate koī nathī, jene bhajane karīne jīv bhavanā bandhan thakī chhūṭe. Māṭe e mat chhe te Vedthī viruddha chhe.

“Ane shuṣhka vedāntī72 chhe te to em samaje chhe je, ‘Brahma chhe te ja jīvrūp thayā chhe ane jem sūryanu pratibimb chhe tem brahma te jīvrūp chhe.’ Māṭe jyāre em samajāya je, ‘Hu brahma chhu,’ tyāre ene kāī sādhan karavu rahyu nahī. Ane jyāre pote Parameshvar thayā tyāre have bhajan paṇ koīnu karavu rahyu nahī; em mānīne pachhī pāp karatā paṇ bīe nahī. Ane manmā em samaje je, ‘Āpaṇe nirguṇ mārgne pāmyā chhīe māṭe āpaṇe farīne janma nahī dharavo paḍe.’ Paṇ e shuṣhk vedāntī eṭalo tapās karatā nathī je, māyāpar je nirguṇ brahma tene paṇ enī samajaṇe karīne janma-maraṇ ṭherāṇu; kem je, e em kahe chhe je, ‘Brahma chhe te ja sthāvar-jangamrūp thayā chhe,’ tyāre je jīv hoy tene māthe to janma-maraṇ hoy, te janma-maraṇ brahmane māthe āvyu. Ane e to em jāṇe chhe je, ‘Ame janma-maraṇthī chhūṭīshu,’ paṇ em vichārtā nathī je, āpaṇe mate karīne brahmane māthe janma-maraṇ sāchu thayu, tyāre āpaṇ paṇ ghaṇu samajīshu to potāne brahmaswarūp mānīshu to paṇ janma-maraṇ nahī ṭaḷe. Māṭe ene ja mate karīne eṇe je mokṣh mānyo chhe te khoṭo thaī jāy chhe, to paṇ koī tapāsīne jotā nathī ane jībhe to em bake chhe je, ‘Āpaṇe to brahmaswarūp chhīe te kenu bhajan karīe? Ane kene namaskār karīe?’ Em mānīne atishaya ahankārī thaī jāy chhe. Ane samajyāmā to kāī āvyu nahī to paṇ gnānīnu mān laīne beṭhā chhe, paṇ em vichārtā nathī je, ‘Potāne mate karīne ja potāno mokṣh khoṭo thaī gayo.’ Ane eno sang kare tene paṇ evā ne evā mūrkh karīne mūke chhe.

“Ane sāchā gnānī je Nārad, Sanakādik, Shukjī te to nirantar Bhagwānnu dhyān, nāmraṭan ane kīrtan tene kare chhe; ane Shvetdvīpne viṣhe je nirannamukta chhe te to brahmaswarūp chhe ane kāḷnā paṇ kāḷ chhe, te paṇ Parameshvarnu dhyān, nāmraṭan, kīrtan, pūjan, archan, vandan tene karatā rahe chhe ane pote Akṣharswarūp chhe to paṇ Akṣharātīt je Puruṣhottam Bhagwān tenā dās thaīne varte chhe; ane Badarikāshramne viṣhe je Uddhav ne Tanu Ṛuṣhi ādik muni rahyā chhe te paṇ tap kare chhe ne nirantar Bhagwānnī bhakti karyā kare chhe. Ane e shuṣhk vedāntī to kevaḷ dehābhimānī jīv chhe to paṇ Bhagwānnu dhyān, smaraṇ ke vandan karatā nathī. Ane Nārad, Sanakādik ne Shukjī temanī jevī sāmarthī chhe ne jevu gnān chhe, tathā Shvetdvīpvāsī je nirannamukta tene viṣhe jevī sāmarthī chhe ne jevu gnān chhe, tathā Badarikāshramvāsī je ṛuṣhi temā jevī sāmarthī chhe ne jevu gnān chhe, tenā koṭimā bhāgnī paṇ e shuṣhk vedāntīne viṣhe sāmarthī paṇ nathī ne gnān paṇ nathī. To paṇ Parameshvarnā sāmāvaḍiyā thaīne beṭhā chhe, māṭe e pākā agnānī chhe ane jeṭalā agnānī kahevāya tenā rājā chhe. Ane e to koṭi koṭi kalp sudhī naraknā kunḍmā paḍashe ne Yamno mār khāshe to paṇ eno chhūṭako nahī thāy. Ane evāno je sang tenu ja nām kusang chhe. Ane jem satpuruṣhno je sang tethī koī moṭu puṇya nathī tem agnānī evā je shuṣhk vedāntī tenā sangthī koī moṭu pāp nathī. Māṭe jene kalyāṇne ichchhavu tene nāstik tathā shuṣhk vedāntīno sang karavo ja nahī.”

॥ Iti Vachanamrutam ॥ 18 ॥ 151 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

69. Bhagwānnī bhaktie rahit, māṭe shuṣhka.

70. Triṣhaṣhṭishalākāpuruṣh: 8, 11.

71. Tattvārthasūtra: 10/1-3.

72. Siddhāntalesh-sangrah, Prakaraṇ-1, Jīveshvar-swarūp-vichār, pṛu. 79-121.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase