share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 20

Samādhiniṣhṭhne Gnānshakti ne Indriyonī Shakti Kem Vṛuddhi Pāme Chhe? Tenu

Samvat 1878nā Poṣh vadi 14 Chaudashne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ virājmān hatā ane dhoḷo khes paheryo hato ne dhoḷo chofāḷ oḍhīne te upar chhīnṭnī rajāī oḍhī hatī ne mastak upar shvet pāgh bāndhī hatī ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāī ne beṭhī hatī ane Paramhansa tāl-mṛudang vajāḍīne kīrtan bolatā hatā.

Pachhī Shrījī Mahārāj Paramhansa pratye bolyā je, “Āj to amārā utārāmā amārī pāse rahenārā je Somalo Khāchar ādik haribhakta temane ame ek prashna pūchhyo chhe, teno sarve Paramhansa maḷīne uttar karo.” Pachhī Paramahanse kahyu je, “He Mahārāj! E prashna amane sambhaḷāvo.” Pachhī Shrījī Mahārāj bolyā je, “Samādhiniṣhṭh puruṣh thāy chhe tene to māyā75 thakī par sthiti thāy chhe ane Bhagwānnā swarūpno paṇ draḍh sambandh rahe chhe. Māṭe e samādhiniṣhṭhne to gnān-shakti tathā deh-indriyonī shakti te vṛuddhi pāmī joīe; shā māṭe je, māyā thakī je chovīs tattva thayā chhe te jaḍ-chaitanyarūp chhe, paṇ ekalā jaḍ na kahevāy tem ekalā chaitanya paṇ na kahevāy. Ane te tatvamā shakti paṇ sarakhī na kahevāy; indriyo thakī antahkaraṇmā jāṇpaṇu visheṣh chhe ane antahkaraṇ thakī indriyo-antahkaraṇno draṣhṭā je jīv temā gnān visheṣh chhe. Te jīvne jyāre samādhi thāy chhe tyāre indriyo-antahkaraṇnā draṣhṭāpaṇāno tyāg karīne māyāpar je brahma te sarakho e jīv chaitanya thāy chhe ane Bhagwānnā swarūpno sambandh rahe chhe. Te samādhivāḷāne keṭalāk em samaje chhe je, ‘Jene samādhi thāy chhe tene to more samajaṇ hatī teṭalī paṇ rahetī nathī.’ Māṭe e samādhivāḷāne gnān tathā deh-indriyonī shakti vṛuddhi pāme chhe ke nathī pāmatī? E prashna chhe.” Pachhī Paramahanse jevī jenī buddhi pūgī tevo uttar karyo, paṇ Shrījī Mahārājnā e prashnano uttar thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame uttar karīe. E prashnano to em uttar chhe je, sākṣhī je brahma te to māyāmāthī utpanna thayu evu je chovīs tattvātmak brahmānḍ tene viṣhe pravesh karīne tene chaitanyamay kare chhe ane tene sarva kriyā karavānī sāmarthī āpe chhe. Ane te brahmano evo swabhāv chhe je, kāṣhṭh tathā pāṣhāṇ jevu jaḍ hoy tene viṣhe pravesh kare tyāre te chāle-hāle evu thaī jāy chhe. Te brahma sangāthe samādhie karīne tulyabhāvne pāme tyāre e jīv paṇ brahmarūp kahevāy chhe ane tene gnānnī vṛuddhi thāy chhe. Ane indriyonī shakti76 to jyāre tap ne nivṛuttidharma ne vairāgya teṇe yukta yogābhyās hoy tene Shukjīnā jevī siddhadashā prāpt thāy chhe. Ane jene tap tathā nivṛuttidharma tathā vairāgya tenu sāmānyapaṇu hoy ane dharma, arth ne kāmrūp je pravṛuttimārg tene viṣhe rahyo hoy tene to samādhi thāy toy paṇ ekalu gnān ja vṛuddhi pāme, paṇ indriyonī shakti vṛuddhi pāmīne siddhadashā na āve. Ane jem Janak Rājā gnānī hatā tevo gnānī thāy, paṇ pravṛuttimārgvāḷāne Nārad, Sanakādik, Shukjīnā jevī siddhadashā na pamāy. Ane je siddha hoy te to Shvetdvīp ādik je Bhagwānnā dhām tene viṣhe ene e ja sharīre karīne jāy ane lok-alok sarva ṭhekāṇe enī gati hoy; ane pravṛuttimārgvāḷāne to Janaknī peṭhe kevaḷ gnānnī ja vṛuddhi thāy chhe, paṇ gnān ghaṭatu nathī. Ane jem Shrī Kṛuṣhṇa Bhagwāne Gītāmā kahyu tem to thāy chhe, tyā shlok chhe,

‘Yā nishā sarvabhūtānām tasyām jāgarti sanyamī |
asyām jāgrati bhūtāni sā nishā pashyato munehe ||’
77

“E shlokno e arth chhe je, ‘Jene viṣhe bhūt-prāṇīmātra sūtā chhe tene viṣhe sanyamī puruṣh jāgyā chhe ane jene viṣhe bhūt-prāṇīmātra jāgyā chhe tenī kore sanyamī puruṣh sūtā chhe.’ Māṭe je puruṣhnī antarātmā sanmukh draṣhṭi vartatī hoy tene deh, indriyo, antahkaraṇnī kore shūnyabhāv varte chhe. Tene dekhīne aṇsamaju hoy te em jāṇe je, ‘Samādhivāḷāne gnān ochhu thaī jāy chhe.’ Pachhī rajoguṇ, tamoguṇmā tathā malin sattvaguṇmā rahīne ā prashnano uttar karavā jāy tene em ja sūze je, ‘Samādhivāḷāne gnān ochhu thaī jāy chhe,’ paṇ em nathī jāṇato je, ‘Hu dehābhimānī chhu te mūrkhāīmāthī kahu chhu.’ Māṭe samādhivāḷo to deh, indriyo, antahkaraṇthī judo paḍīne varte chhe to paṇ gnānnī vṛuddhi thāy chhe ane pāchho indriyo-antahkaraṇmā āvīne varte to paṇ potāne samādhine viṣhe je gnān thayu chhe teno nāsh thāy nahī. Ane tap, nivṛuttidharma ane vairāgya tene grahaṇ karīne pravṛuttimārgno tyāg kare to jem gnān vṛuddhi pāmyu chhe tem indriyo-antahkaraṇnī shaktio paṇ vṛuddhi pāme ane Nārad, Sanakādik, Shukjīnā jevī siddhagatine paṇ pāme.”

॥ Iti Vachanamrutam ॥ 20 ॥ 153 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

75. Traṇe dehrūp.

76. Indriyonī shakti(ā dehthī ja anya lokmā gaman, dūrshravaṇ, dūrdarshan vagere)nu adhikpaṇu te samādhinu faḷ mānyu nathī.

77. Ā shlokno arth V. G. Pra. 50mā tathā sandarbh kramānk tenī ṭapaṇī-209mā chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase