share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 21

Muddānu

Samvat 1878nā Fāgaṇ sudi 15 Pūnamne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ virājmān hatā ane shvet khes paheryo hato ne shvet chādar oḍhī hatī tathā shvet pāgh mastak upar bāndhī hatī ane Shrījī Mahārājnā mukhārvindnī āgaḷ Premānand Swāmī ādik sarve Paramhansa Viṣhṇu-Pad78 bolatā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Kīrtan rahevā dyo ne sarve sūrat daīne sāmbhaḷo, ek vārtā karīe chhīe je, jeṭalā kalyāṇne arthe Vyāsjīe granth karyā chhe te sarve sūrat rākhīne ame sāmbhaḷyā. Te sarve shāstramā e ja siddhānt chhe ane jīvnā kalyāṇne arthe paṇ eṭalī ja vāt chhe je, ā sarva jagat chhe tenā kartā-hartā ek Bhagwān chhe. Ane e sarve shāstrane viṣhe Bhagwānnā charitra chhe kā Bhagwānnā santnā charitra chhe. Ane varṇāshramnā dharmanī je vārtā chhe ane tenu faḷ je dharma, arth ane kām chhe; teṇe karīne kāī kalyāṇ thatu nathī ane kevaḷ varṇāshramnā dharma vate to sansārmā kīrti thāy ne dehe karīne sukhiyo rahe eṭalu ja faḷ chhe. Ane kalyāṇne arthe to Bhagwānne sarva-kartā-hartā jāṇavā e ja chhe. Ane jevu parokṣh Bhagwānnā Rām-Kṛuṣhṇādik avatārnu māhātmya jāṇe chhe tathā Nārad, Sanakādik, Shukjī, Jaḍ-Bharat, Hanumān, Uddhav ityādik je parokṣh sādhu tenu jevu māhātmya jāṇe chhe tevu ja pratyakṣh evā je Bhagwān tathā te Bhagwānnā bhakta sādhu tenu māhātmya samaje tene kalyāṇnā mārgmā kāīye samajavu bākī rahyu nahī. Te ā vārtā ek vār kahye samajo athavā lākh vār kahye samajo, āj samajo athavā lākh varṣh keḍe samajo paṇ e vāt samajye ja chhūṭako chhe. Ane Nārad, Sanakādik, Shukjī, Brahmā, Shiv emane pūchho to paṇ ḍāhyā chhe te anek vātnī yukti lāvīne pratyakṣh Bhagwān ne pratyakṣh sant tene ja kalyāṇnā dātā batāve, ane jevu parokṣh Bhagwān ne parokṣh santnu māhātmya chhe tevu ja pratyakṣh Bhagwān ne pratyakṣh santnu māhātmya batāve. Ane eṭalo jene draḍh nishchay thayo hoy tene sarve muddo hāth āvyo ane koī kāḷe te kalyāṇnā mārg thakī paḍe nahī. Jem Brahmā,79 Shiv,80 Bṛuhaspati81 ane Parāsharādik82 te kāmādike karīne dharma thakī paḍyā to paṇ pratyakṣh Bhagwān ne pratyakṣh sant teno parokṣhnā jevo jo māhātmye yukta nishchay hato to kalyāṇnā mārgmāthī paḍyā nahī. Māṭe sarva shāstranu rahasya ā vārtā chhe.”

Ane te ja divas sānjne same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe chaḍīne Shrī Lakṣhmīvāḍīe padhāryā hatā ne tyā āmbānā vṛukṣh heṭhe oṭā upar ḍholiye virājmān hatā ane shvet khes paheryo hato ne shvet chādar oḍhī hatī ne shvet pāgh māthe bāndhī hatī ane te pāghne viṣhe pīḷā puṣhpano toro virājmān hato ane kān upar mogarānā puṣhpanā guchchha virājmān hatā ane kanṭhne viṣhe mogarānā puṣhpano hār virājmān hato ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Sāmbhaḷo, tamane ek prashna pūchhīe je, jīvne swapna avasthāne viṣhe je je swapnamā sṛuṣhṭi dekhāya chhe ane te swapnanī sṛuṣhṭinā je bhog tene jīv bhogave chhe, te e sṛuṣhṭirūpe te jīv pote thāy chhe ke e jīv potānā sankalpe karīne swapnane viṣhe e sṛuṣhṭine sṛuje chhe? Ane jem jīvne chhe tem ja sarva Brahmādik īshvar chhe tene paṇ swapna-sṛuṣhṭi chhe; te pote e sṛuṣhṭirūpe thāy chhe ke pote sankalpe karīne sṛuje chhe? Ke e jīv-īshvar thakī par je Parameshvar te ja swapnanī sṛuṣhṭi sṛujī āpe chhe? E prashnano uttar karo.” Pachhī jevī jenī buddhi tevu teṇe kahyu paṇ koīthī yathārth uttar thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Jīv tathā īshvar emāthī koī swapna-sṛuṣhṭine sṛujatā nathī ane pote paṇ swapna-sṛuṣhṭirūpe thatā nathī; e to e jīv-īshvar thakī par je Parameshvar karma-faḷ-pradātā chhe te e jīv-īshvarnā karmane anusāre karīne e swapna-sṛuṣhṭine sṛuje chhe.83 E swapna-sṛuṣhṭine viṣhe je asthirpaṇu chhe ne bhrāntpaṇu chhe te to deshne yoge karīne pravarte chhe; kem je, kanṭh desh chhe te evo ja chhe je, e sthaḷmā anant bhātnī evī sṛuṣhṭi dekhāī āve. Jem kāchnu mandir hoy temā ek dishe dīvo karyo hoy to anek dīvā dekhāī āve; tem kanṭh deshne yoge karīne ek sankalp hoy te anant rīte dekhāy chhe. Ane84 je gnānī hoy te to jyā deshnu pradhānpaṇu hoy tyā deshnu ja samaje, ane kāḷnu pradhānpaṇu hoy tyā kāḷnu ja samaje, ane karmanu pradhānpaṇu hoy tyā karmanu ja samaje, ane Parameshvarnu pradhānpaṇu hoy tyā Parameshvarnu ja samaje; ane mūrkh hoy te to je koīk ek vāt samajāī gaī tene ja mukhya jāṇe. Jo kāḷnī vāt samajāṇī hoy to kāḷne mukhya jāṇe, ane karmanī vāt samajāṇī hoy to karmane mukhya jāṇe, ane māyānī vāt samajāṇī hoy to māyāne mukhya jāṇe, paṇ jyā jenu pradhānpaṇu tene tyā judu judu mūrkhne samajatā na āvaḍe; ane gnānī hoy te to je ṭhekāṇe jenu pradhānpaṇu hoy te ṭhekāṇe tenu ja pradhānpaṇu le. Ane Parameshvar chhe te to desh, kāḷ, karma, māyā e sarvanā prerak chhe ane potānī ichchhāe karīne desh-kāḷādiknu pradhānpaṇu rahevā de chhe paṇ sarve Parameshvarne ādhāre chhe. Jem Shishumār-Chakra85 chhe te Dhruv-manḍaḷne ādhāre chhe ane jem prajā sarve rājāne ādhāre chhe, temā dīvān hoy tathā vajīr hoy tenu rājā chālavā de teṭalu chāle paṇ na chālavā de tyāre ek aṇumātra paṇ na chāle; tem desh, kāḷ, karma, māyā tenu Parameshvar chālavā de teṭalu chāle paṇ Parameshvarnā gamatā bahār aṇumātra paṇ na chāle. Māṭe sarva-kartā te Parameshvar ja chhe.” Eṭalī vārtā karīne Shrījī Mahārāj pāchhā darabārmā padhāratā havā.

॥ Iti Vachanamrutam ॥ 21 ॥ 154 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

78. Juo Parishiṣhṭ: 5, Pṛu. 687.

79. Bhāgwat: 3/12/28.

80. Bhāgwat: 8/12.

81. Bhāgwat: 9/20/36.

82. Mahābhārat, Ādiparva: 57/56-67.

83. Bṛuhadāraṇyakopaniṣhad(4/3/10)mā kahyu chhe ke “Na tatra rathā na rathayogā na panthāno bhavantyath rathān rathayogān pathah sṛujate!” Arthāt swapnamā ratho nathī, rathmā joḍavānā ashvo nathī, javānā mārgo nathī, parantu sarvashakti Paramātmā rath, rathnā ashva ane mārgne sṛuje chhe, ityādi.

84. Deshnā prasangthī bījāonu te te kriyāmā pradhānpaṇu kahe chhe.

85. Bhāgwat: 5/23.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase