share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 24

Sānkhya ne Yog-niṣhṭhānu, Chokā-Pāṭalānu157

Samvat 1879nā Shrāvaṇ sudi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe chaḍhīne Shrī Lakṣhmīvāḍīe padhāryā hatā ne tyā chotarā upar uttarāde mukhārvinde virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe mogarānā puṣhpano hār paheryo hato ne pāghne viṣhe mogarānā puṣhpano toro dhāraṇ karyo hato ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! Bhagwānne viṣhe achaḷ niṣhṭhāvāḷā je bhakta hoy tene koī jātno vikṣhep āḍo āve ke na āve?” Pachhī Shrījī Mahārāj bolyā je, “Ek to Yog-niṣhṭhā chhe ne bījī Sānkhya-niṣhṭhā chhe. Temā Yog-niṣhṭhāvāḷo90 je Bhagwānno bhakta te Bhagwānnā swarūpmā potānī akhanḍ vṛutti rākhe. Ane Sānkhya-niṣhṭhāvāḷo91 je Bhagwānno bhakta te to manuṣhyanā sukh tathā siddha, chāraṇ, vidyādhar, gandharv, devatā e sarvenā je sukh tene samajī rākhe tathā chaud loknī māhelī kore je sukh chhe te sarvenu parimāṇ karī rākhe je, ‘Ā sukh te āṭalu ja chhe;’ ane e sukhnī keḍye je dukh rahyu chhe tenu paṇ parimāṇ karī rākhe. Pachhī dukhe sahit evā je e sukh te thakī vairāgyane pāmīne Parameshvarne viṣhe ja draḍh prīti rākhe. Evī rīte Sānkhya-niṣhṭhāvāḷāne to samajaṇnu baḷ hoy ane Yog-niṣhṭhāvāḷāne to Bhagwānnā swarūpmā akhanḍ vṛutti rākhavī tenu ja baḷ hoy. Paṇ koīk viṣham desh-kāḷādikne yoge karīne koīk vikṣhep āve to Bhagwānnā swarūpmā vṛutti rahetī hoy te kāīk bīje paṇ choṭī jāy. Kem je, Yog-niṣhṭhāvāḷāne samajaṇnu baḷ thoḍu hoy; māṭe kāīk vighna thaī jāy kharu. Ane Sānkhya-niṣhṭhā ne Yog-niṣhṭhā e be jo ekane viṣhe hoy to pachhī kāī vāndho ja na rahe. Ane evo je Bhagwānno bhakta hoy te to Bhagwānnī mūrti vinā bījā koī padārthmā lobhāya ja nahī ane em samaje je, ‘Bhagwānnu je Akṣhardhām ne te dhāmne viṣhe rahī evī je Bhagwānnī mūrti ne te dhāmne viṣhe rahyā evā je Bhagwānnā bhakta te vinā je je lok chhe ne te lokne viṣhe rahyā evā je dev chhe ne te devnā je vaibhav chhe te sarve nāshvant chhe.’ Em jāṇīne ek Bhagwānne viṣhe ja draḍh prīti rākhe chhe. Māṭe evā bhaktane to koī jātno vikṣhep āvato nathī.”

॥ Iti Vachanamrutam ॥ 24 ॥ 157 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

90. Mahābhārat, Shāntiparva: 289/30-32.

91. Mahābhārat, Shāntiparva: 290/2-12.

157. Choko-pāṭalo eṭale bhojan karyā pachhī rasoḍāmā vārī ane potu karavu. Ā draṣhṭāntnu siddhānt - Dhām (Akṣharbrahma), Dhāmī (Parabrahma) ane Mukto sivāya badhu ja nāshavant chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase