share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 16

Viveknu

Samvat 1876nā Māgshar vadi 4 Chothne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje em vārtā karī je, “Je Bhagwānnā bhaktane sat-asatno vivek71 hoy te to je je avaguṇ potāmā hoy tene jāṇe ane vichārīne teno tyāg karī de. Ane santmā athavā koī satsangīmā kāīk avaguṇ potāne bhāsato hoy to tene tyāg karī de ane tenā je guṇ tenu ja grahaṇ kare. Ane Parameshvarne72 viṣhe to tene koī avaguṇ bhāse ja nahī. Ane Bhagwān ane Sant te je je vachan kahe tene param satya karīne māne, paṇ te vachanne vishe sanshay kare nahī. Ane Sant kahe je, ‘Tu deh, indriya, man, prāṇthī judo chhu ane satya chhu ane eno jāṇnāro chhu, ane dehādik sarve asatya chhe,’ em vachan kahe tene satya mānīne te sarvathī judo ātmārūpe73 varte paṇ mannā ghāṭ bheḷo bhaḷī jāy nahī. Ane jeṇe karīne potāne bandhan thāy ane potāne ekāntik dharmamā khoṭya āve evā je padārth tathā kusang74 tene oḷakhī rākhe ane tethī chheṭe ja rahe ane tenā bandhanmā āve nahī. Ane savaḷo75 vichār hoy tene grahaṇ kare ane avaḷo vichār hoy teno tyāg kare. Evī rīte je vartato hoy tyāre jāṇīe je, tene vivek chhe.”

॥ Iti Vachanamrutam ॥ 16 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

71. Kāḷādikthī pariṇām nahi pāmnārā ātmā-Paramātmā tathā kāḷādikthī pariṇām pāmnārā māyā ane tenā kāryane yathārth jāṇavārūp vivek.

72. Manuṣhyarūp evā paṇ.

73. Brahmarūpe.

74. Ashubh deshādik āṭh.

75. Ekāntik dharmamā puṣhṭi thāy tevo.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase