share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 29

Bhagwānmā Āsaktivāḷānā Lakṣhaṇonu

Samvat 1879nā Fāgaṇ sudi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā uttarāde dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shrī Kṛuṣhṇa Bhagwānnā swarūpne viṣhe je bhaktanu chitta ati āsakta thayu hoy tenā āvā lakṣhaṇ hoy je, ‘Pote mārge chālīne atishay thākī rahyo hoy ne beṭhu thavānī paṇ sharīrmā shakti na rahī hoy ane tevā samāmā kāīk Bhagwānnī vārtāno prasang nīsare to jāṇīe eke gāu paṇ chālyo nathī, evo sāvadhān thaīne te vārtāne karavā-sāmbhaḷavāmā atishay tatpar thaī jāy. Athavā game tevā rogādike karīne pīḍāne pāmyo hoy athavā game tevu apamān thayu hoy ne tevāmā jo e Bhagwānnī vārtā sāmbhaḷe to tatkāḷ sarva dukh thakī rahit thaī jāy. Ane vaḷī game tevī rājya-samṛuddhine pāmīne avarāī gayo evo jaṇāto hoy ane je ghaḍīe e Bhagwānnī vārtā sāmbhaḷe to te ghaḍīe jāṇīe ene koīno sang ja nathī thayo evo thako te Bhagwānnī vārtā sāmbhaḷavāmā sāvadhān thaī jāy.’ Evī jātnā jene viṣhe lakṣhaṇ hoy tene e Bhagwānne viṣhe draḍh āsakti thaī jāṇavī.”

Pachhī Muktānand Swāmīe pūchhyu je, “e Bhagwānne viṣhe evī draḍh āsakti shā thakī thāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Kā to pūrva-janmano evo ati baḷiyo sanskār hoy athavā je santne Bhagwānne viṣhe evī draḍh āsakti hoy tene sevāe karīne rājī kare, e beye karīne ja Bhagwānne viṣhe evī draḍh āsakti thāy chhe paṇ e vinā bījo upāy nathī.”

॥ Iti Vachanamrutam ॥ 29 ॥ 162 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase