share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 30

Sonu ne Strī Bandhan Na Karyānu

Samvat 1879nā Dvitīya Chaitra sudi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī osarīe gādītakiyā upar virājmān hatā ne shvet khes paheryo hato ne shvet chādar oḍhī hatī ne kāḷā chheḍānī dhotalī mastake bāndhī hatī ne dhoḷā puṣhpano hār paheryo hato ne dhoḷā puṣhpano toro pāghmā laṭakato hato ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shrīmad Bhāgwat ādik je sachchhāstra te satya chhe ane e shāstramā je kahyu hoy te tevī ja rīte thāy chhe paṇ bījī rīte thatu nathī. Juo ne, Shrīmad Bhāgwatmā100 suvarṇane viṣhe Kaḷino nivās kahyo chhe, to te suvarṇa amane dīṭhu paṇ gamatu nathī. Ane jevu bandhankārī suvarṇa chhe tevu ja bandhankārī rūp paṇ chhe; kem je, jyāre rūpvān strī hoy ne te sabhāmā āve tyāre game tevo dhīrajvān hoy tenī paṇ draṣhṭi tenā rūpne viṣhe taṇāyā vinā rahe nahī. Māṭe sonu ne strī e be ati bandhankārī chhe. Ane e be padārthnu bandhan to tyāre na thāy, jyāre Prakṛuti-Puruṣh thakī par evu je shuddha chaitanya brahma tene ja ek satya jāṇe ne te brahmane ja potānu swarūp māne ne te brahmarūp thaīne Parabrahma evā je Shrī Kṛuṣhṇa Bhagwān tenu bhajan kare ane e brahma thakī oru je Prakṛuti ne Prakṛutinu kāryamātra tene asatya jāṇe ne nāshvant jāṇe ne tuchchha samaje ne māyik je nāmrūp tene viṣhe atishay doṣh-draṣhṭi rākhe ne te sarva nāmrūpne viṣhe atishay vairāgya pāme, tene sonu ne strī bandhan na kare ane bījāne to jarūr bandhan kare.”

॥ Iti Vachanamrutam ॥ 30 ॥ 163 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

100. Bhāgwat: 1/17/39.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase