share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 32

Thornā Zāḍnu, Nirvighna Bhaktinu

Samvat 1880nā Shrāvaṇ sudi 5 Panchmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potāne utāre virājmān hatā ane Shrījī Mahārāje angne viṣhe sarva shvet vastra paheryān hatā ane mastakne upar kāḷā chheḍānī dhotalī bāndhī hatī ne kanṭhne viṣhe puṣhpanā hār virājmān hatā tathā karṇane upar puṣhpanā guchchha virājmān hatā tathā mastak upar puṣhpanā torā virājmān hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj sarve haribhakta pratye bolatā havā je, “Ā sansārne viṣhe potānā kuṭumbīno sambandh chhe te to jem thornu zāḍ hoy athavā vaḍnu ke pīparnu ḍāḷ hoy te ek ṭhekāṇethī kāpīne bīje ṭhekāṇe ropīe to ūgīne zāḍ thāy; ane āmbo tathā līmbaḍo hoy ne tene ek vār kāpyo eṭale farīne choṭe nahī. Tem kuṭumbī vinā bījāno je sambandh chhe te to āmbānā zāḍnā jevo chhe, te ek vār kāpyo eṭale farīne choṭe nahī; ane kuṭumbīno sambandh chhe te to thornā ne vaḍnā zāḍ jevo chhe, te kāpī nākhyo hoy to paṇ dharatīmā paḍyo paḍyo paṇ pālavyā vinā rahe nahī. Māṭe e kuṭumbīno sambandh to to ṭaḷe, jo sthūḷ, sūkṣhma ane kāraṇ e traṇ deh thakī nokho evo je ā dehne viṣhe jīvātmā tene potānu rūp jāṇīne, tene viṣhe Bhagwānnī mūrtine dhārīne ne jāti, varṇa, āshram tenā mānne mūkīne kevaḷ Bhagwānnā smaraṇne viṣhe tatpar thāy to kuṭumbīno sambandh chokho ṭaḷe; te vinā bījo upāya koī nathī.

“Ane vaḷī jīvnu je kalyāṇ thāy ane jīv māyāne tarīne brahmaswarūp thāy tenu kāraṇ to Puruṣhottam evā je Vāsudev Bhagwān tenā pratyakṣh swarūpnu gnān, dhyān, kīrtan ane kathādik e ja chhe; ne eṇe karīne ja e jīv chhe te māyāne tare chhe ane ati moṭāīne pāme chhe ane Bhagwānnu je Akṣhardhām tene pāme chhe. Ane ātmaniṣhṭhā, vairāgya ne dharma te to Bhagwānnī bhaktinā sahāyrūp upkaraṇ chhe, paṇ Bhagwānnī bhakti vinā ekalo vairāgya tathā ātmaniṣhṭhā tathā dharma te jīvne māyā taryānu sādhan nathī. Ane jo atishay dharma, ātmaniṣhṭhā ne vairāgya na hoy ne ekalī Bhagwānnī bhakti hoy to paṇ e jīvnu kalyāṇ thāy ne māyāne tare, eṭalo dharmādik thakī bhaktine viṣhe visheṣh chhe. To paṇ dharmādik angnu sahāypaṇu hoy to e bhaktine viṣhe koī vighna thatu nathī ane jo dharmādik angnu sahāypaṇu na hoy to viṣham desh-kāḷādike karīne bhaktine viṣhe vighna jarūr thāy chhe. Te māṭe dharmādik ange sahit bhakti karavī. Ane evī rīte bhaktine karato je bhakta tene paṇ jo bhūnḍā desh, kāḷ, kriyā ne sang chhe tene viṣhe pravartāy to Bhagwānno bhakta hoy tenu paṇ antar ḍoḷāī jāy ne tenā swabhāvno ṭhā na rahe. Māṭe bhūnḍo desh, bhūnḍo kāḷ, bhūnḍī kriyā ane bhūnḍo sang teno tyāg karīne rūḍo desh, rūḍo kāḷ, rūḍo sang, rūḍī kriyā tene viṣhe sadā pravartavu paṇ bhūnḍā deshādikno sang karavo ja nahī.”

॥ Iti Vachanamrutam ॥ 32 ॥ 165 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase