share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 33

Niṣhkāmī Vartamānnu

Samvat 1880nā Shrāvaṇ vadi 13 Terasne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potāne utāre ḍholiyā upar gādītakiyā nankhāvīne virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj sarve sant tathā sarve haribhakta pratye em bolatā havā je, “Pratham ame amārā angnī vāt kahīe. Pachhī tame sarve pot-potāno je rīte mokṣh mānyo hoy tathā, ‘Ame āvī rīte vartashu to ā lokmā ne parlokmā Bhagwān amārī upar rājī raheshe,’ em je mānyu hoy te kahejyo.” Em sarvene kahīne pachhī Shrījī Mahārāje potānā angnī vāt kahevā mānḍī je, “Amane to je padārthmā het jaṇāy to teno tyāg karīe tyāre sukh thāy ane Bhagwānnā bhakta vinā je manuṣhyamātra athavā padārthmātra tenī jo manmā smṛuti thaī hoy to tethī atishay chheṭu karīe tyāre sukh thāy. Ane jo Bhagwānnā bhakta hoy to teno koī rīte karīne haiyāmā abhāv āve ja nahī. Ane amāre vagar ichchhe paṇ panch-viṣhay chhe, te jorāvarīe āvīne prāpt thāy chhe to paṇ tene ame ichchhatā nathī ane page karīne ṭhelī nākhīe chhīe. Ane je divas thakī ame janmyā chhīe te divasthī karīne āj divas paryant koī divas jāgratmā athavā swapnamā dravyano ke strīno bhūnḍo ghāṭ thayo hoy to ā samagra Paramhansanā sam chhe. Ane evī rīte ame sadāy nirdoṣhpaṇe chhīe. Ne je amāre viṣhe doṣhbuddhi karashe to tene jāgratmā tathā swapnamā bhūnḍo ghāṭ thashe ne tene deh mūkyā same bahu kaṣhṭa thashe. Ane amārā antarmā to ek Bhagwānnā swarūpnu ja chintavan rahe chhe. Ane uparthī to Bhagwānnā bhakta hoy tenā jīvnu sāru thāy te sāru haḷīmaḷīne rahīe chhīe. Ane je divas amārā haiyāmā Bhagwān ne Bhagwānnā bhakta vinā bīje kyāy het jaṇāshe to ame em mānīshu je, ‘Ame amārī sthitimāthī ḍagyā.’ Paṇ amane evo nishchay chhe je, ‘Ame e sthitimāthī ḍagīe ja nahī.’ E ame amāru ang hatu te kahyu. Have tame sau pot-potānu ang hoy te kaho.” Pachhī sarve sant tathā sarve haribhakte jevā jenā ang hatā tevā kahyā je, ā lokne viṣhe ne parlokne viṣhe āvī rītnā angmā ame rahīe to amārā upar Bhagwān rājī rahe; evī rīte kahyu. Te sarve haribhaktanā angnī vikti je, koṇek to Bhagwān vinā bīje ṭhekāṇe vairāgyanu kahyu ane koṇek ātmaniṣhṭhānu kahyu ne koṇek Bhagwānne viṣhe prītinu kahyu ne koṇek dharmamā rahevānu kahyu, evī rīte bahu prakāre kahyu paṇ Shrījī Mahārāje manmā je dhārī rākhyu hatu te koīe na kahyu.

Pachhī Shrījī Mahārāj bolyā je, “Ek niṣhkāmī vartamān draḍh hoy to tene ā lokmā tathā parlokmā koī ṭhekāṇe Bhagwānthī chheṭu rahe nahī ane amāre paṇ te uparthī koī divas het ochhu thāy nahī. Ane ame ahīyā ṭakyā chhīe te paṇ ahīyānā haribhaktane ati niṣhkāmī vartamānno draḍhāv dekhīne ṭakyā chhīe. Ane jene niṣhkāmī vartamān draḍh hoy to te thakī ame hajār gāu chheṭe jaīe to paṇ tenī pāse ja chhīe; ane jene te niṣhkāmī vartamānmā kāchyap chhe ne te jo amārī pāse rahe chhe toy paṇ te lākh gāu chheṭe chhe. Ane amane niṣhkāmī bhakta hoy tenā ja hāthnī karī sevā game chhe. Māṭe ā Mūḷjī Brahmachārī chhe te atishay draḍh niṣhkāmī chhe, to amane enī karelī sevā atishay game chhe ane bījo koī sevā-chākarī kare to te evī gamatī nathī. Ane ame je je vārtā karīe chhīe tene viṣhe paṇ niṣhkāmī vartamānnu ja atishay pratipādan thāy chhe. Ane ame je divasthī prakaṭ thayā chhīe te divas thakī niṣhkāmī vartamānne ja atishay draḍh karatā āvīe chhīe. Ane sabhā beṭhī hoy tyā koīk strī athavā puruṣh tene joyāmā fer paḍe tyāre e game teṭalī yukti karīne santāḍe to paṇ amane jaṇāyā vinā rahe ja nahī, tyāre amāro te manuṣhya upar atishay kurājīpo thaī jāy chhe ane amāru mukh paṇ shyāmaḷu thaī jāy chhe ane tenu dukh to atishay lāge chhe paṇ mahobat jāṇīne zāzu kahevāy nahī. Ane vaḷī sādhudāvo chhe māṭe haiyāmā samajī rahīe chhīe, paṇ jo rājānā jevī rīt hoy to tene māthe zāzo danḍ thāy. Māṭe sarva moṭā Paramhansa tathā moṭī moṭī bāīo tene ame morthī ja kahī rākhyu chhe je, ‘Satsangmā koī puruṣhne tathā koī strīne kadāchit jo niṣhkāmī vartamānmā fer paḍe to amane sambhaḷāvasho mā.’ Shā māṭe je, jyāre ame evī vārtā sāmbhaḷīe tyāre jem vānziyāne gher dīkaro āvyo hoy ne te marī jāy ne tene jevo shok thāy tevo amāre paṇ shok thāy chhe; tathā manmā em vichār thaī jāy chhe je, ‘Badhā satsangne mūkīne jatā rahīe.’ Māṭe je niṣhkāmī vartamān rākhe te ja amane vahālo chhe ane tene ne amāre ā lok, parlokmā draḍh meḷāp rahe chhe.”

Pachhī Harajī Ṭhakkare prashna pūchhyo je, “E niṣhkāmī vartamān she upāye karīne atishay draḍh thāy?” Pachhī Shrījī Mahārāj bolyā je, “Eno ek prakārno upāy nathī, enā to traṇ prakārnā upāy chhe. Jem hānknāro, baḷadhiyā, paiḍā, dhūsarī, ūdhya, mānchaḍo evā ghaṇāk sāmāne karīne ek gāḍu kahevāy chhe, tem niṣhkāmī vrat draḍh rākhavānī paṇ ghaṇīk sāmagrī joīe chhīe. Temā paṇ traṇ upāy chhe te to atishay mukhya chhe. Temā ek to manne vash karavu je, manne viṣhe akhanḍ evu manan karavu je, ‘Hu ātmā chhu, deh nathī;’ ne Bhagwānnī kathā-shravaṇādik je navadhā bhakti tene viṣhe manne akhanḍ joḍī melavu paṇ kṣhaṇmātra manne navaru rahevā devu nahī. Jem koīk puruṣhne bhūt vash thayo hato te jyāre kām na batāve tyāre tene khāvā taiyār thāy; tem ā man chhe te paṇ bhūt jevu chhe, te jyāre Bhagwad-bhaktimā na rākhe tyāre adharmanā ghāṭ ghaḍe, tyāre e bhūtnī peṭhe jīvne khāvā taiyār thayu kahevāy. Māṭe manne akhanḍ Bhagwānnī kathā-kīrtanādikmā joḍī rākhavu, eṭale e man vash thayu kahevāy. Ane bījo upāy e chhe je, prāṇne niyammā rākhavo. Te jem Bhagwāne Gītāmā kahyu chhe je, ‘Āhār-vihār yukta rākhavo paṇ atishay khādhānī lolupatā na rākhavī.’ Evī rīte varte tyāre prāṇ niyammā thayo kahevāy. Ane prāṇ niyammā na karyo hoy to khādhānī bahu manmā tṛuṣhṇā rahe, pachhī anant prakārnā je ras tene viṣhe rasnā indriya chhe te doḍatī fare tyāre bījī indriyo vash karī hoy te paṇ sarve mokaḷī thaī jāy; māṭe āhārne niyammā rākhīne prāṇne niyammā karavo. Ane trījo upāy e chhe je, ā satsangne viṣhe jene jene je je niyam kahyā chhe temā dehne rākhīne dehne niyammā karavo. Evī rīte traṇ upāyane je draḍh rākhe tene niṣhkāmī vartamān atishay draḍh thāy chhe. Ane ene viṣhe em na jāṇavu je, ‘Evī rīte rākhavu ghaṇu kaṭhaṇ chhe.’ Kem je, je sādhu ja hoy tene to em rākhavu kāī kaṭhaṇ chhe nahī. Ane sādhu hoy te to kām, krodh, lobhādik shatrunu baḷ hoy to paṇ Bhagwānne rājī karyā sāru teno tyāg kare tyāre ja e pāko sādhu kahevāy. Ane manuṣhya dehe karīne na thāy evu shu chhe? Je nitye abhyās rākhīne kare te thāy chhe. Jem kūvānā kānṭhā upar mahākaṭhaṇ patharo hoy chhe tene viṣhe nitye pāṇīne sinchavu teṇe karīne naram doraḍī chhe te paṇ kāpā pāḍe chhe; tem je sādhu ja chhe ne te je swabhāvane ṭāḷavāno nitya abhyās rākhashe to te swabhāv kyā lagī raheshe? E to nishchay nāsh pāmashe. Māṭe jene niṣhkāmvrat rākhavu hoy tene kahyā evā je traṇ upāy te draḍh karīne rākhavā.”

॥ Iti Vachanamrutam ॥ 33 ॥ 166 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase