share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 36

Akhanḍ Vṛuttinā Chār Upāynu

Samvat 1880nā Bhādarvā sudi 15 Pūnamne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Prashna-uttar karo.” Tyāre Muktānand Swāmīe prashna pūchhyo je, “Bhagwānnā swarūpmā akhanḍ vṛutti rahe teno sho upāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Eno upāy to chār prakārno chhe. Temā ek to jenā chittano choṭavāno swabhāv hoy te jyā choṭāḍe tyā choṭī jāy, te jem putra-kaltrādikmā choṭe chhe tem Parameshvarmā paṇ choṭe; māṭe ek to e upāy chhe. Ane bījo upāy e chhe je, atishay shūrvīrpaṇu; te shūrvīrpaṇu jenā haiyāmā hoy ne tene jo Bhagwān vinā bījo ghāṭ thāy to pote shūrvīr bhakta chhe māṭe tenā hṛudaymā atishay vichār ūpaje, te vichāre karīne ghāṭmātrane ṭāḷīne akhanḍ Bhagwānnā swarūpmā vṛutti rākhe chhe. Ane trījo upāy te bhay chhe; te jenā hṛudayne viṣhe janma, mṛutyu ne narak-chorāsī tenī bīk atishay rahetī hoy te bīke karīne Bhagwānnā swarūpmā akhanḍ vṛutti rākhe chhe. Ane chotho upāy te vairāgya chhe; te je puruṣh vairāgyavān hoy, te Sānkhya-Shāstrane gnāne karīne deh thakī potānā ātmāne judo samajīne, te ātmā vinā bījā sarva māyik padārthne asatya jāṇīne, pachhī te ātmāne viṣhe Paramātmāne dhārīne tenu akhanḍ chintavan kare. Ane e chār upāy vinā to jenā upar Bhagwān kṛupā kare tenī to vāt na kahevāy; paṇ te vinā bījā to anant upāy kare to paṇ Bhagwānne viṣhe akhanḍ vṛutti rahe nahī. Ane Bhagwānne viṣhe akhanḍ vṛutti rahevī te to ghaṇu bhāre kām chhe. Te jene anek janmanā sukṛut uday thayā hoy tene Bhagwānnā swarūpmā akhanḍ vṛutti rahe chhe ne bījāne to akhanḍ vṛutti rākhavī mahādurlabh chhe.”

Evī rīte Bhagwānnā swarūpmā akhanḍ vṛutti rākhavānī vāt karīne pachhī Shrījī Mahārāj bolyā je, “Ā sansārne viṣhe ‘māyā-māyā’ kahe chhe, te māyānu rūp ame joī līdhu chhe je, ‘Bhagwān vinā bīje ṭhekāṇe je het rahe chhe te ja māyā chhe.’ Ane ā jīvne potāno je deh ne dehnā sagā-sambandhī ne dehnu bharaṇ-poṣhaṇ karanāro eṭalāne viṣhe to jevu panch-viṣhaymā jīvne atishay het chhe te thakī paṇ visheṣh het chhe. Māṭe jene deh ne dehnā sagā-sambandhī ne dehnā bharaṇ-poṣhaṇ karanārā emāthī sneh tūṭyo, te puruṣh Bhagwānnī māyāne tarī rahyo chhe, ane je puruṣhne Bhagwān vinā bījāmāthī het tūṭe chhe tene Bhagwānne viṣhe het thāy chhe. Ane jyāre Bhagwānne viṣhe het thayu tyāre tenī Bhagwānmā akhanḍ vṛutti rahe chhe. Ane jyāre Bhagwānmā akhanḍ vṛutti rahī tyāre tene bīju kāī karavu rahyu nathī, te to kṛutārth thayo chhe.”

॥ Iti Vachanamrutam ॥ 36 ॥ 169 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase