share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 37

Svābhāvik Prakṛuti Ṭāḷyānu, Gnānī Paṇ Prakṛuti Sarakhu Ācharaṇ Kare, Tenu

Samvat 1880nā Bhādarvā vadi 1 Paḍavāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje prashna pūchhyo je, “Gītāmā106 kahyu chhe je, ‘Gnānī hoy te paṇ potānī prakṛuti sarakhu ācharaṇ kare ane shāstre kahyo evo je nigrah tenu jor chāle nahī;’ māṭe e svābhāvik prakṛuti chhe te she upāy karīne ṭaḷe?” Pachhī sarve je Muni-manḍaḷ teṇe vichārī joyu paṇ Shrījī Mahārājnā prashnano uttar thāy em jaṇāyu nahī. Pachhī Shrījī Mahārāj bolyā je, “Eno uttar em chhe je, e swabhāv mukāvyā sāru je satpuruṣh updesh karatā hoy tenā vachanne viṣhe atishay vishvās hoy ane upadeshnā karanārānī upar sāmbhaḷnārāne atishay prīti hoy ane updeshno karanāro hoy te game teṭalā dukhavīne kaṭhaṇ vachan kahe to paṇ tene hitkārī ja mānato jāy, to svābhāvik je prakṛuti chhe te paṇ nāsh thaī jāy; paṇ e vinā bījo koī upāy nathī. Māṭe jene potānī prakṛuti ṭāḷyānī ichchhā hoy tene Parameshvar tathā satpuruṣh te swabhāv ṭāḷyā sāru game teṭalā tiraskār kare ne game tevā kaṭhaṇ vachan kahe to paṇ koī rīte dukhāvu nahī ne kahenārāno guṇ ja levo, evī rīte varte to koī rīte na ṭaḷe evī prakṛuti hoy toy paṇ te ṭaḷī jāy chhe.”

॥ Iti Vachanamrutam ॥ 37 ॥ 170 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

106. “Sadrusham cheṣhṭate swasyāhā prakṛutergnānavānapi |
Prakṛutim yānti bhūtāni nigrahah kim kariṣhyati ||”
Ā Gītā (3/33)no arth chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase