share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 38

Mānchā Bhagatnu, Praveshnu

Samvat 1880nā Bhādarvā vadi 6 Chhaṭhane divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar gādītakiyā nankhāvīne virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Sansārī jīv chhe tene to koīk dhan denāro maḷe ke dīkaro denāro maḷe to tyā tarat pratīti āve, ane Bhagwānnā bhakta hoy tene to jantra-mantra, nāṭak-cheṭakmā kyāy pratīti āve ja nahī. Ane je haribhakta hoy ne jantra-mantramā pratīti kare te satsangī hoy to paṇ ardho vimukh jāṇavo. Ane je sāchā Bhagwānnā bhakta hoy te ghaṇā hoy nahī. Yathārth Bhagwānnā bhakta to Kāriyāṇī Gāmmā Māncho Bhakta hatā. Te satsang thayā mor Mārgīnā Panthmā hatā to paṇ niṣhkāmī vartamānmā fer paḍyo nahī ane pote bāḷ-brahmachārī rahyā. Ane koīk kīmiyāvāḷo potāne gher āvīne ūtaryo hato, teṇe trāmbāmāthī rūpu karī dekhāḍyu ne pachhī e bhaktane kahyu je, ‘Tame sadāvratī chho, māṭe tamane ā buṭṭī batāvīne rūpu karavā shīkhavu.’ Pachhī e bhakte lākaḍī laīne tene gām bahār kāḍhī mūkyo ane tene em kahyu je, ‘Amāre to Bhagwān vinā bījā padārthnī ichchhā nathī.’ Pachhī e bhaktane satsang thayo tyāre Bhagwānnā ekāntik bhakta thayā. Māṭe je ekāntik bhakta hoy tene ek to ātmaniṣhṭhā hoy ne bījo vairāgya hoy ne trījo potāno dharma draḍhpaṇe hoy ne chothī Shrī Kṛuṣhṇa Bhagwānne viṣhe atyant bhakti hoy. Ane te ekāntik bhakta jyāre deh mūke tyāre teno Shrī Kṛuṣhṇa Bhagwānne viṣhe pravesh thāy chhe. Ane je ekāntik na hoy teno to Brahmādikmā pravesh thāy chhe athavā Sankarṣhaṇādikne viṣhe pravesh thāy chhe; paṇ ekāntik thayā vinā Shrī Kṛuṣhṇa Vāsudevmā pravesh thato nathī. Te pravesh te em samajavo je, jem atishay lobhī hoy teno dhanmā pravesh thāy chhe, ne jem ati kāmī hoy teno mangamatī strīmā pravesh thāy chhe, ne jem ghaṇīk dolatvāḷo hoy ne te vānziyo hoy ne tene dīkaro āve to teno dīkarāmā pravesh thāy chhe, tem evī rīte jeno jīv je sangāthe bandhāyo hoy tene viṣhe teno pravesh jāṇavo; paṇ jem jaḷmā jaḷ maḷī jāy chhe ane agnimā agni maḷī jāy chhe tem pravesh nathī thato. E to jeno jene viṣhe pravesh hoy tene potānā iṣhṭadev vinā bījā koī padārthne viṣhe het ūpaje nahī ne ek tenī ja raṭanā lāgī rahe ne te vinā jīve te mahādukhnā divas bhogavīne jīve paṇ sukh na thāy .”

॥ Iti Vachanamrutam ॥ 38 ॥ 171 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase