share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 40

Ek Danḍvat Praṇām Adhik Karyānu

Samvat 1880nā Āso vadi Trījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe virājmān hatā. Pachhī snān karīne ne shvet vastranu dhāraṇ karīne potānā āsan upar virājmān thayā ane potānu devārchanādik je nityakarma tene karīne uttarāde mukhe Shrī Kṛuṣhṇa Bhagwānne sāṣhṭāng danḍvat praṇām karatā havā. Te pratidin jeṭalā danḍvat praṇām karatā tethī te divase to pote ek danḍvat praṇām adhik karyo. Tene joīne Shuk Munie pūchhyu je, “He Mahārāj! Āj tame ek praṇām adhik kem karyo?”

Tyāre Shrījī Mahārāj bolyā je, “Nitya pratye to ame Shrī Kṛuṣhṇa Bhagwānne namaskār karīne em kahetā je, ‘He Mahārāj! Ā dehādikne viṣhe aham-mamatva hoy tene tame ṭāḷajyo.’ Ane āj to amane evo vichār thayo je, ‘Bhagwānnā bhaktano mane, vachane ane dehe karīne je kāīk jāṇe-ajāṇe droh thaī āve ne teṇe karīne jevu ā jīvne dukh thāy chhe tevu bīje koī pāpe karīne thatu nathī.’ Māṭe jāṇe-ajāṇe mane, vachane, dehe karīne je kāī Bhagwānnā bhaktano droh banī āvyo hoy, teno doṣh nivāraṇ karāvyā sāru ek praṇām adhik karyo. Ane ame to em jāṇyu chhe je, Bhagwānnā bhaktanā drohe karīne jevu ā jīvnu bhūnḍu thāy chhe ne e jīvne kaṣhṭ thāy chhe tevu koī pāpe karīne nathī thatu; ane Bhagwānnā bhaktanī mane, vachane, dehe karīne je sevā banī āve ne teṇe karīne jevu ā jīvnu rūḍu thāy chhe ne e jīvne sukh thāy chhe tevu bīje koī sādhane karīne nathī thatu. Ane e Bhagwānnā bhaktano je droh thāy chhe te lobh, mān, īrṣhyā ane krodh e chāre karīne thāy chhe ane Bhagwānnā bhaktanu je sanmān thāy chhe te jemā e chār vānā na hoy tethī thāy chhe. Māṭe jene ā dehe karīne param sukhiyā thavu hoy ne deh mūkyā keḍe paṇ param sukhiyā thavu hoy, tene Bhagwānnā bhaktano mane, vachane, dehe karīne droh na karavo. Ane jo Bhagwānnā bhaktano kāīk droh thaī jāy to tenī vachane karīne prārthanā karavī, ne mane karīne ne dehe karīne tene danḍvat praṇām karavā, ne farīne droh na thāy evī rīte vartyāno ādar karavo. Paṇ ek vār droh karīne danḍvat praṇām karyā ne vaḷī farī droh karīne danḍvat praṇām karavā, evī rīte vartavu nahī. Ane ā vārtā dāḍī sāmbhartī rahe te sāru ājthī sarve sant tathā sarve haribhaktamātra evo niyam rākhajyo je, Bhagwānnī pūjā karīne potānā nitya niyam je danḍvat praṇām hoy te karavā ne te pachhī badhā divasmā je kāī jāṇe-ajāṇe mane, vachane, dehe karīne Bhagwānnā bhaktano droh thayo hoy tenu nivāraṇ karāvavā sāru ek danḍvat praṇām nitye karavo. Em amārī āgnā chhe tene sarve pāḷajyo.”

॥ Iti Vachanamrutam ॥ 40 ॥ 173 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase