share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 44

Daivī-Āsurī Jīvnā Lakṣhaṇnu

Samvat 1880nā Poṣh sudi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Muktānand Swāmīne pūchhyu je, “Jyāre koīk haribhaktano avaguṇ āve tyāre more jeṭalā temā doṣh sūzatā hoy eṭalā ne eṭalā sūze ke kāī vadhu sūze?” Pachhī Muktānand Swāmī bolyā je, “Aṭkaḷe to em jaṇāy chhe je, more sūzatā eṭalā ne eṭalā sūze chhe.” Pachhī Shrījī Mahārāj bolyā je, “E vātmā tamārī najar paḍī nahī. Eṭalā ne eṭalā avaguṇ sūzatā hoy to avaguṇ āvyo em kem kahevāy? Māṭe e to bhūnḍā desh, kāḷ, kriyā, sang ādikne yoge karīne buddhi palaṭāīne bījī rītnī ja thaī jāy chhe; teṇe karīne avaguṇ vadhu sūze chhe. Tyāre em jāṇavu je, ‘Buddhine viṣhe bhūnḍā desh-kāḷādiknu dūṣhaṇ lāgyu chhe.’ Ane ame to em jāṇīe chhīe je, jene pūrve Moṭā-Puruṣhno sang hashe athavā Bhagwānnu darshan thayu hashe, tene to potānā ja avaguṇ bhāse paṇ bījā haribhaktanā avaguṇ bhāse ja nahī. Ane evā jenā lakṣhaṇ hoy tene daivī jīv jāṇavo. Ane je āsurī jīv hoy tene to potāmā eke avaguṇ bhāse nahī ane bījā je haribhakta hoy tene viṣhe ja kevaḷ avaguṇ bhāse; evī jenī buddhi hoy tene āsurī jīv jāṇavo. Ane te āsurī jīv satsangmā rahyo hoy athavā santnā manḍaḷmā rahyo hoy paṇ jevā Kāḷnemi, Rāvaṇ ne Rāhu hatā te sarakho rahe paṇ ene santno sang lāge nahī. Māṭe pāko haribhakta hoy tene potānā ja avaguṇ sūze paṇ bījā haribhaktanā doṣhne to dekhe ja nahī.”

॥ Iti Vachanamrutam ॥ 44 ॥ 177 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase