share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 45

Ekāvan Bhūtnu Ṭoḷu Kāḍhavānu

Samvat 1880nā Poṣh vadi 1 Paḍavāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Tame sarve Muni-manḍaḷ tathā brahmachārī tathā gṛuhasth satsangī tathā pāḷā tathā Ayodhyāvāsī, e tame sarve mārā kahevāo chho. Te jo hu khaṭako rākhīne tamane vartāvu nahī ane tame kāīk gāfalpaṇe varto te amārā thakī dekhāy nahī. Māṭe je je mārā kahevāyā chho temā māre ek talmātra kasar rahevā devī nathī. Māṭe tame paṇ sūdhā sāvadhān rahejyo; jo jarāy gāfalāī rākhasho to tamāro pag ṭakashe nahī. Ane māre to je tame Bhagwānnā bhakta chho tenā hṛudaymā koī jātnī vāsanā tathā koī jātno ayogya swabhāv te rahevā devo nathī. Ane māyānā traṇ guṇ, dash indriyo, das prāṇ, chār antahkaraṇ, panchbhūt, panch-viṣhay ane chaud indriyonā devatā, emāthī koīno sang rahevā devo nathī; ne e sarve māyik upādhi thakī rahit sattāmātra evo je ātmā te rūpe thaīne Bhagwānnī bhakti karo evā sarvene karavā chhe, paṇ koī jātno māyāno guṇ rahevā devo nathī. Ane ā janmamā sarva kasar na ṭaḷī to Badrikāshrammā jaīne tap karīne samagra vāsanā bāḷīne bhasma karavī chhe tathā Shvetdvīpmā jaīne nirannamukta bheḷā tap karīne samagra vāsanā bāḷīne bhasma karī nākhavī chhe, paṇ Bhagwān vinā bījā koī padārthmā prīti rahe evu rahevā devu nathī. Māṭe sarve haribhakta tathā sarve Muni-manḍaḷ sāvadhān rahejyo.” Eṭalī vārtā karīne Shrījī Mahārāj potānā utārāmā padhāryā.

Pachhī te ja divas sāyankāḷe vaḷī sabhā karīne virājmān thayā. Pachhī āratī thaī rahī tyāre Shrījī Mahārāj bolyā je, “Sāttvik karme karīne devlokmā jāy chhe ane rājas karme karīne madhyaloknī prāpti thāy chhe ne tāmas karma karīne adhogatine pāme chhe. Temā koī āshankā kare je, ‘Rājas karma karīne manuṣhyaloknī prāpti thāy chhe, tyāre to sarva manuṣhyane sukh-dukh sarakhu joīe.’119 To eno uttar em chhe je, ek rajoguṇ chhe tenā desh-kāḷādikne yoge karīne anant prakārnā bhed thāy chhe, māṭe rājas karmano eksarakho niradhār raheto nathī; e to jevā desh, kāḷ, sang ane kriyāno yog āve tevu karma thāy chhe.120 Temā paṇ Bhagwānnā bhakta sant ane Bhagwānnā avatār te kurājī thāy evu kāīk karma thaī jāy to āne ā dehe mṛutyulokmā Yampurīnā jevu dukh bhogave ane Bhagwān ne Bhagwānnā bhakta rājī thāy evu karma kare to āne ā dehe param pad pāmyā jevu sukh bhogave. Ane Bhagwān ne Bhagwānnā santne kurājī kare ne teṇe jo swargamā gayā jevu karma karyu hoy to paṇ teno nāsh thaī jāy ne narakmā paḍavu paḍe; ane Bhagwān ne Bhagwānnā sant rājī thāy evu karma karyu hoy ne tene jo narakmā javānu prārabdha hoy to paṇ te bhūnḍā karmano nāsh thaī jāy ne param padne pāme. Māṭe je samaju hoy tene to Bhagwān ne Bhagwānnā bhakta rājī thāy tem ja vartavu ane potānā sambandhī je māṇas hoy tene paṇ em updesh karavo je, ‘Bhagwān ne Bhagwānnā sant je je prakāre āpaṇā upar rājī thāy ne kṛupā kare tem ja āpaṇe vartavu.’ Ane Bhagwān ne Bhagwānnā santne Agnie jyāre rājī karyā hashe tyāre Agnine evo prakāsh prāpt thayo chhe; ane Sūrya-Chandrādik je prakāshmā chhe teṇe paṇ Bhagwān ne Bhagwānnā santne shubh karme karīne rājī karyā hashe tyāre evā prakāshne pāmyā chhe; ane devlok-mṛutyulokne viṣhe je je sukhiyā chhe te sarve Bhagwān ne Bhagwānnā santne rājī karyā hashe te pratāpe karīne sukhiyā chhe. Māṭe je potānā ātmānu rūḍu thavāne ichchhe tene to sadgranthne viṣhe kahyā je swadharma tene viṣhe rahīne Bhagwān ne Bhagwānnā sant rājī thāy e ja upāy karavo.”

॥ Iti Vachanamrutam ॥ 45 ॥ 178 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

119. Te kem nathī?

120. Māṭe sukh-dukhmā bhed chhe. Ā dehthī bhogavātu karma chhe te prārabdh kahyu chhe; je bījā janmamā bhogavavā yogya ane ā janmamā thatu karma chhe te kriyamāṇ kahyu chhe, te kriyamāṇ karmamā je visheṣh chhe tene kahe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase