share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 46

Maraṇdorīnu, Ekāntik Dharmamāthī Paḍyānu

Samvat 1880nā Poṣh vadi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne pīḷī chhīnṭanī rajāī oḍhī hatī ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne zānz-mṛudang laīne sant kīrtan gāvatā hatā.

Pachhī kīrtan gāī rahyā tyāre Shrījī Mahārāj bolyā je, “Ā sansārne viṣhe je satpuruṣh hoy, tene to koīk jīvne laukik padārthnī hāṇ-vṛuddhi thatī dekhīne tenī korno harṣh-shok thāy nahī ane jyāre koīknu man Bhagwānnā mārgmāthī pāchhu paḍe tyāre kharkharo thāy chhe; kā je, thoḍāk kāḷ jīvavu ne eno parlok bagaḍashe, māṭe ene moṭī hāṇ thāy chhe. Ane Bhagwānnā je avatār pṛuthvīne viṣhe thāy chhe te dharmanā sthāpanne arthe thāy chhe, te kevaḷ varṇāshramnā dharma sthāpan karavāne arthe ja nathī thatā; kem je, varṇāshramnā dharma to Saptarṣhi ādik je pravṛuttidharmanā āchārya chhe te paṇ sthāpan kare chhe. Māṭe eṭalā sāru ja Bhagwānnā avatār nathī thatā; Bhagwānnā avatār to potānā ekāntik bhaktanā je dharma te pravartāvavāne arthe thāy chhe. Ane vaḷī je ekāntik bhakta chhe tene dehe karīne maravu e maraṇ nathī, ene to ekāntik dharmamāthī paḍī javāy e ja maraṇ chhe. Te jyāre Bhagwān ke Bhagwānnā sant teno haiyāmā abhāv āvyo tyāre e bhakta ekāntiknā dharmamāthī paḍyo jāṇavo. Ane te jo krodhe karīne paḍyo hoy to tene sarpno deh āvyo jāṇavo ane kāme karīne paḍyo hoy to yakṣh-rākṣhasno avatār āvyo jāṇavo. Māṭe je ekāntiknā dharmamāthī paḍīne evā dehne pāmyā chhe ne jo te dharmavāḷā hoy athavā tapasvī hoy to paṇ dharme karīne tathā tape karīne devlokmā jāy, paṇ jeṇe Bhagwānno ne Bhagwānnā santno abhāv līdho te to Bhagwānnā dhāmne to na ja pāme. Ane vaḷī je panch mahāpāpe yukta hoy ane tene jo Bhagwān ne Bhagwānnā santne viṣhe avaguṇ na āvyo hoy to to enā pāp nāsh thaī jāy ne eno Bhagwānnā dhāmmā nivās thāy. Māṭe panch mahāpāp thakī paṇ Bhagwān ne Bhagwānnā bhaktano avaguṇ levo e moṭu pāp chhe.”

॥ Iti Vachanamrutam ॥ 46 ॥ 179 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase