share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 47

Pātāḷ Sudhī Pṛuthvī Fāṭyānu

Samvat 1880nā Mahā vadi 10 Dashmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane pīḷī chhīnṭnī rajāī oḍhī hatī ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Je santnī pāse chār sādhu rahetā hoy tene jo man daīne māṇasāīe rākhatā āvaḍatu hoy to tenī pāse sādhu rājīpe rahe ane jene sādhune rākhatā āvaḍe nahī tenī pāse sādhu rahe paṇ nahī. Ane je sādhune mokṣhno khap hoy tene to jem dukhavīe ne viṣhaynu khanḍan karīe tem ati rājī thāy. Jem ā Muktānand Swāmīne kṣhayrog thayo chhe te dahī-dūdh, gaḷyu-chīkṇu kāī khāvā deto nathī; tem je samaju hoy tene em jaṇāy je, ‘Ā roge sāru sāru khāvā-pīvānu sarve khanḍan karī nākhyu, māṭe ā to kṣhayrogrūpe jāṇīe koīk moṭā santno samāgam thayo hoy ne shu?’ Em bhāse chhe. Shā māṭe je, shishna ne udar e bene viṣhe je jīvne āsakti chhe e ja asatpuruṣhpaṇu chhe. Te kṣhayrog e bey prakārnī khoṭyane kāḍhe evo chhe. Tem e rognī peṭhe je satpuruṣh hoy te viṣhaynu khanḍan karatā hoy tyāre mumukṣhu hoy tene temā dukhāī javu nahī. Ane je khādhā-pīdhānī lālache ke lūgaḍānī lālache athavā potāne mangamatā padārthnī lālache koī moṭerā sant bhego raheto hoy tene to sādhu ja na jāṇavo, tene to labāḍ jāṇavo ne kūtarā jevo jāṇavo. Ane evo malin āshayvāḷo hoy te ante jatā vimukh thāy.

“Ane vaḷī santne koī sāru padārth āpe temā je īrṣhyā kare tathā je panch-viṣhayno lālachī hoy, e be to panch-mahāpāpīthī paṇ ati bhūnḍā chhe. Māṭe je samaju hoy tene santnā samāgammā rahīne āvo malin āshay antarmā rākhyo na joīe; kem je, ā sabhā to jevī Badrikāshrammā tathā Shvetdvīpmā hoy tevī chhe, temā besīne jyāre malin vāsanā na ṭaḷī tyāre bīju ṭāḷyānu ṭhekāṇu kyā maḷashe? Ane panch-viṣhay chhe te to pūrve dev-manuṣhyādikne viṣhe anant dehe karīne āpaṇe jīve bhogavyā chhe to paṇ hajī lagaṇ e viṣhaynī tṛupti thaī nathī; to have Bhagwānnā bhakta thaīne varṣh ke be varṣh ke pāch varṣh viṣhay bhogavīne pūrṇa thavāshe nahī. Jem pātāḷ sudhī pṛuthvī fāṭī hoy tene pāṇīe karīne bharavā mānḍīe te kyārey bharāy nahī, tem indriyo chhe tene kyārey viṣhay thakī tṛupti thaī nathī ne thashe paṇ nahī. Māṭe have to viṣhaynī āsaktine tyāg karīne ane sādhu jem vaḍhīne kahe tem guṇ levo paṇ avaguṇ levo nahī. Te Muktānand Swāmīnā kīrtanmā kahyu chhe je, ‘Shūḷī upar shayan karāve toy sādhune sange rahīe re.’121 Māṭe āvo avasar pāmīne to ashubh vāsanā ṭāḷīne ja maravu paṇ ashubh vāsanā sotā maravu nahī; ane, ‘Ā dehmāthī nīsarīne Nārad, Sanakādik, Shukjī jevā brahmarūp thaīne Bhagwānnī bhakti karavī chhe,’ evī vāsanā rākhavī. Ane em karatā thakā jo Brahmalokmā ke Indralokmā nivās thaī jashe to paṇ kāī chintā nathī. Jem zāḍe faravā gayā ne pāykhānāmā māthābhar paḍī gayā to nāhī-dhoīne pavitra thavu paṇ emā paḍī na rahevu; tem shubh vāsanā rākhatā rākhatā Brahmalokmā ke Indralokmā javāyu to em jāṇavu je, ‘Māthābhar naraknā khāḍāmā paḍyā chhīe,’ em jāṇīne shubh vāsanāne baḷe karīne Brahmalok, Indraloknā bhogno tyāg karīne Bhagwānnā dhāmmā pūgavu, paṇ vachmā kyāy na rahevu; em nishchay rākhavo. Ane vaḷī jem potānī sevā gṛuhasth kare chhe athavā tyāgī sevā kare chhe, tem āpaṇe paṇ haribhaktanu māhātmya jāṇyu joīe. Jem amārī chākarī Mūḷjī Brahmachārī māhātmya jāṇīne kare chhe, tem ame paṇ Brahmachārīnu māhātmya jāṇīe chhīe. Tem āpaṇī gṛuhasth anna-vastre karīne chākarī kare chhe, tem āpaṇe paṇ emanu māhātmya samajīne emanī vāt-chīte karīne chākarī karavī; em aras-paras māhātmya samajīne haribhaktanī sobatya rākhavī.”

॥ Iti Vachanamrutam ॥ 47 ॥ 180 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

121. Juo Parishiṣhṭ: 5, pṛu. 688.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase