share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 48

‘Vandu’nā Kīrtannu, Santnā Madhyamā Janma Dharavānu

Samvat 1880nā Mahā vadi 14 Chaudashne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane Tulsīnī navīn shvet kanṭhīo kanṭhne viṣhe dhāraṇ karī hatī ne pāghne viṣhe pīḷā puṣhpano toro virājmān hato ne kanṭhne viṣhe puṣhpanā hār dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane sādhu Premānand Swāmī Bhagwānnā dhyānnā angnī garabīo je, ‘Vandu Sahajānand Rasrūp Anupam Sārne Re Lol’ e gāvatā hatā. Pachhī jyāre gāī rahyā tyāre Shrījī Mahārāj bolyā je, “Bahu sārā kīrtan gāyā. Ā kīrtanne sāmbhaḷīne to amārā manmā em vichār thayo je, ‘Āvī rīte ene Bhagwānnī mūrtinu chintavan chhe, māṭe e sādhune to ūṭhīne sāṣhṭāng danḍvat praṇām karīe.’ Ane jene āvī rīte antahkaraṇmā Bhagwānnu chintvan thatu hoy ne evī vāsanāe yukta jo deh mūke to tene farīne garbhavāsmā javu paḍe ja nahī. Ane evī rīte Bhagwānnu chintvan karatā jīvato hoy to paṇ e param padne pāmyo ja chhe ane jevā Shvetdvīpmā nirannamukta chhe tevo ja e paṇ nirannamukta122 thaī rahyo chhe. Ane dehkriyā to yogya hoy eṭalī sahaje ja thāy chhe. Ane jene Bhagwānnā swarūpnu evī rīte chintvan thāy chhe te to kṛutārth thayo chhe ne tene kāī karavu bākī rahyu nathī; ane jene Bhagwān vinā bījā padārthnu chintvan karate thake deh paḍashe tene koṭi kalpe dukhno ant āvato nathī. Māṭe āvo avasar āvyo chhe tene pāmīne Bhagwān vinā bījā padārthnu chintvan mūkīne ek Bhagwānnā swarūpnu chintvan karavu.

“Ane jo Bhagwānnā swarūpnu chintvan thaī na shake to paṇ dharma, gnān, vairāgya ane bhakti teṇe yukta evā je ā sādhu tene madhye paḍī rahevu. Ane amāre paṇ e ja antarmā vāsanā chhe je, ā dehne mūkashu pachhī koī rītno janma thavānu nimitta to nathī, to paṇ antarmā em vichārīe chhīe je, ‘Janma dharyānu koīk kāraṇ utpanna karīne paṇ santnā madhyamā janma dharavo,’ em ja ichchhīe chhīe. Ane jene e kīrtanmā kahyu evī rītnu chintvan thatu hoy te to kāḷ, karma ne māyānā pāsh thakī mukāyo chhe; ane jene gher evā puruṣhe janma dharyo tenā mābāp paṇ kṛutārth thayā jāṇavā. Ane Bhagwān vinā bījā viṣhaynu je chintvan kare chhe te to atishay bhūlyo jāṇavo. Ane strī, putra ne dhanādik padārth te to je je yonimā jāy chhe te sarvemā maḷe chhe, paṇ āvā brahmavettā santno sang ne Shrī Vāsudev Bhagwānnu sākṣhātkār darshan ne chintvan te to atishay durlabh chhe. Māṭe jem viṣhayī janne panch-viṣhaynu chintvan antahkaraṇmā thayā kare chhe, tem jenā antarmā akhanḍ Bhagwānnu chintva thayā kare ethī uprānt manuṣhya dehno bījo lābh nathī. Ane e to sarve haribhaktamā mukhiyo chhe. Ane e bhaktane shabda, sparsh, rūp, ras ane gandh e panch-viṣhay hoy to paṇ Bhagwān sambandhī ja hoy; ane tenā shravaṇ te akhanḍ Bhagwānnī kathā sāmbhaḷavāne ichchhe, ane tvachā te Bhagwānno sparsh karavā ichchhe, ane netra te Bhagwān ne Bhagwānnā santnā darshan karavā ichchhe, ane rasnā te Bhagwānnā mahāprasādnā svādne ichchhe, ane nāsikā te Bhagwānne chaḍyā je puṣhpa-tuḷsī tenā sugandhne ichchhe, paṇ Parameshvar vinā anya vastune sukhdāyī jāṇe ja nahī. Evī rīte je varte te Bhagwānno ekāntik bhakta kahevāy.”

॥ Iti Vachanamrutam ॥ 48 ॥ 181 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

122. Sādhanānī draṣhṭie ahī Bhagwānnu nirantar smaraṇ karanārne nirannamuktanī upmā āpī chhe. Parantu sādhya-upāsya sarvāvatārī Shrījī Mahārāj hoy to te sarvathī par Akṣhardhāmne ja pāme chhe parantu Shvetdvīpne nahī.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase