share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 49

Bhagwān ane Māyik Ākārmā Ghaṇo Fer Chhe, Tenu; Kathā-Kīrtanādikmā Tṛupti Na Thayānu

Samvat 1880nā Fāgaṇ sudi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ āthamṇe dvār meḍīnī osarīe ḍholiyā upar gādītakiyā bichhavāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane pāghmā dhoḷā puṣhpano hār laṭakato mūkyo hato ne potānā mukhārvindnī āgaḷ Muni-manḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Pratyakṣha Bhagwānnī je mūrti ne bījā je māyik ākār e beyne viṣhe to ghaṇo fer chhe. Paṇ je agnānī chhe ne atishay mūrkh chhe te to Bhagwān ane māyik ākārne sarakhā jāṇe chhe; kem je, māyik ākārnā je jonārā chhe ne māyik ākārnā je chintavan karanārā chhe te to anant koṭi kalp sudhī narak-chorāsīne viṣhe bhame chhe. Ane je Bhagwānnā swarūpnā darshan karanārā chhe ne Bhagwānnā swarūpnā chintavan karanārā chhe te to kāḷ, karma ne māyā e sarvenā bandhan thakī chhūṭīne abhaypadne pāme chhe ne Bhagwānnā pārṣhad thāy chhe. Māṭe amāre to Bhagwānnī kathā, kīrtan ke vārtā ke Bhagwānnu dhyān emāthī koī kāḷe mannī tṛupti thatī ja nathī ne tamāre paṇ sarvene evī rīte karavu.”

॥ Iti Vachanamrutam ॥ 49 ॥ 182 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase