share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 51

Ātmasattārūp Rahe Tenā Lakṣhaṇnu

Samvat 1880nā Chaitra vadi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā dakṣhiṇāde dvār oraḍānī osarīe ḍholiyā upar gādītakiyā nankhāvīne virājmān hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Paramhansane prashna pūchhyo je, “Koīk samāmā to jīv suṣhuptimā jāy chhe tyāre atishay sukh thāy chhe ane koīk samāmā to suṣhuptimā jāy chhe to paṇ udveg maṭato nathī tenu shu kāraṇ chhe? E prashna chhe.” Pachhī moṭā moṭā sant hatā temaṇe e prashnanu samādhān karavā mānḍyu paṇ yathārth samādhān thayu nahī. Pachhī Shrījī Mahārāj bolyā je, “E to rajoguṇnu baḷ vṛuddhi pāmī jāy chhe, te suṣhuptimā paṇ tamoguṇ bheḷo rajoguṇno vikṣhep rahe chhe; māṭe suṣhuptimā paṇ asukh rahe chhe. Māṭe guṇno sang jyā sudhī rahe tyā sudhī koī jīv sukhiyo rahe nahī ane jyāre ātmasattārūpe rahe tyāre ja sukhī rahe chhe.”

Pachhī Muktānand Swāmīe prashna pūchhyo je, “Ātmasattārūpe rahe tenā shā lakṣhaṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Shiv, Brahmā jevā koī samarth kahevāy nahī, e to Nārad jevānā paṇ guru chhe; ane e jevā brahmaswarūpe varte chhe, tevu to bījāne vartavu kaṭhaṇ chhe. To paṇ desh, kāḷ, kriyā, sang, mantra, shāstra, dīkṣhā ane dhyān e āṭh jo bhūnḍā thayā, to tene yoge karīne e Shiv, Brahmā jevāne paṇ antarmā atishay dukh thayu.124 Māṭe game tevo nirguṇ hoy ne ātmasattārūpe raheto hoy ne jo tene bhūnḍā desh-kāḷādikno yog thāy to tene jarūr antarmā dukh thāy. Māṭe Moṭā-Puruṣhnī bāndhel je maryādā tene lopīne koī sukhī thato nathī. Māṭe jeṭalā tyāgī chhe tene to tyāgīnā dharma pramāṇe vartavu ane jeṭalā gṛuhasth haribhakta chhe temane gṛuhasthnā dharma pramāṇe vartavu ane jeṭalī bāīo haribhakta chhe tene bāīonā dharma pramāṇe vartavu. Ane jo te thakī ochhu varte to paṇ sukh na thāy ane jo te thakī adhik varte to paṇ sukh na thāy. Shā māṭe je, Parameshvarnā kahelā je dharma te pramāṇe ja granthmā lakhyu hoy, temā koī rīte bādh āve evu na hoy ne sukhe paḷe evu hoy, ne tethī ochhu-adhiku karavā jāy, te karanāro jarūr dukhī thāy. Māṭe satpuruṣhnī āgnā pramāṇe je rahe chhe, te ja rūḍā desh-kāḷādikne viṣhe rahyo chhe ane je satpuruṣhnī āgnāthī bahār paḍyo te ja tene bhūnḍā desh-kāḷādikno yog thayo chhe. Māṭe satpuruṣhnī āgnāne viṣhe varte chhe te ja ātmasattārūpe varte chhe.”

॥ Iti Vachanamrutam ॥ 51 ॥ 184 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

124. Shiv, Brahmānā ākhyānonā sandarbh kramānko V. G. Pra. 23nī ṭīpaṇīomā anukrame 105 ane 106mā chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase