share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 52

Tyāgī ane Gṛuhasthnī Shobhānu

Samvat 1880nā Chaitra vadi 11 Ekādashīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe asavār thaīne Shrī Lakṣhmīvāḍīe padhāryā hatā ne tyā vedikā upar virājmān thayā hatā ne sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe puṣhpano hār paheryo hato ne pāghne viṣhe fūlno toro virājmān hato ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane potānī āgaḷ Muni-manḍaḷ zānz-mṛudang laīne kīrtan gāvatā hatā. Te jyāre kīrtan gāī rahyā tyāre Shrījī Mahārāj bolyā je, “Lyo, have vārtā karīe te sāmbhaḷo je, ā sansārne viṣhe gṛuhasthāshramī ne tyāgī e benā mārg judā judā chhe. Te je gṛuhasthne shobhā hoy te tyāgīne dūṣhaṇrūp hoy ane je tyāgīne shobhā hoy te gṛuhasthne dūṣhaṇrūp hoy. Tene buddhimān hoy te jāṇe paṇ bījo jāṇī shake nahī. Māṭe tenī vikti kahīe chhīe je, je gṛuhasthāshramī chhe tene dhan-dolat, hāthī-ghoḍā, gāy-bhes, meḍī-havelī, strī-chhokarā, bhāre bhāre vastra-ābhūṣhaṇ e sarve padārth shobhārūp chhe ane e ja je sarve padārth te je tyāgī hoy tene doṣhrūp chhe. Ane tyāgī chhe tene vanmā rahevu, vastra vinā ughāḍu ek kaupīnbhar rahevu, māthāmā ṭopī ghālavī, dāḍhī-mūchh mūnḍāvī nankhāvavī, bhagavā vastra rākhavā, ane koī gāḷo de ne koī dhūḷ nākhe te apmānne sahan karavu, e ja tyāgīne param shobhārūp chhe. Ane e tyāgīnī je shobhā te ja gṛuhasthne param doṣhrūp chhe. Māṭe ā sansārmāthī je nīsaryo ne tyāgī thayo tene to em vichārvu je, ‘Hu kayā āshrammā rahyo chhu?’ Em buddhimān hoy tene vichār karavo, paṇ mūrkhnī peṭhe vichāryā vinā koī chāḷe chaḍī javu nahī. Ane je samaju hoy tene koīk vaḍhīne kahe tyāre sāmo guṇ le ane je mūrkh hoy tene koīk hitnī vāt kahe tyāre te mūnzāī jāy. Ane Mukund Brahmachārī tathā Ratanjī e be mūnzātā nathī, to emanī sāthe amāre ghaṇu bane chhe. Ane vaḷī je shraddhāe sahit sevā-chākarī kare te amane game; ane shraddhā vinā to koī jamyānu lāve to te jamyānu game nahī ane vastra lāve to te vastra oḍhavu game nahī ane pūjā lāve to pūjā game nahī, ane shraddhāe karīne kare to atishay game. Ane shraddhāe karīne bhakti karato hoy ne bījo koīk temā bhakti karavā āve ne tenī upar īrṣhyā kare, to te amane na game. Māṭe shraddhāe sahit ne īrṣhyāe rahit je bhakti kare te amane atishay game chhe.”

॥ Iti Vachanamrutam ॥ 52 ॥ 185 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase