share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 54

Sarva Sādhanthī Satsang Adhik Kahyo, Tenu; Gokharnu, Ātmabuddhinu

Samvat 1880nā Jyeṣhṭh sudi 7 Saptamīne divas trījā pahorne same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe asavār thaīne Shrī Lakṣhmīvāḍīe padhāryā hatā. Tyā ghaṇī vār sudhī to ghoḍī feravī. Pachhī te vāḍī madhye vedi upar virājmān thayā hatā ane sarva shvet vastra paheryā hatā ane mastak upar kāḷā chheḍānī dhotalī bāndhī hatī ne kanṭhne viṣhe mogarānā puṣhpano hār virājmān hato ne pāghne viṣhe toro virājmān hato ane potānā mukhārvindnī āgaḷ Muni-manḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Muni pratye prashna pūchhyo je, “Ekādash Skandhnā Bārmā Adhyāymā Shrī Kṛuṣhṇa Bhagwāne Uddhav pratye kahyu chhe je, ‘Aṣhṭāng-yog, sānkhya, tap, tyāg, tīrth, vrat, yagna ane dānādik eṇe karīne hu tevo vash thato nathī, jevo satsange karīne vash thau chhu;’126 em Bhagwāne kahyu chhe. Māṭe sarva sādhan karatā satsang adhik thayo. Te jene sarva sādhan thakī satsang adhik jaṇāto hoy te puruṣhnā kevā lakṣhaṇ hoy?” Pachhī jene jevu samajāyu tevu teṇe kahyu, paṇ yathārth uttar thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Jene Bhagwānnā santne viṣhe ja ātmabuddhi chhe. Jem koīk rājā hoy ne te vānziyo hoy ne pachhī tene ghaḍpaṇmā dīkaro āve, pachhī te chhokaro tene gāḷo de ne mūchho tāṇe to paṇ abhāv āve nahī ane koīknā chhokarāne māre tathā gāmmā anīti karī āve to paṇ koī rīte teno avaguṇ āve ja nahī; shā māṭe je, e rājāne potānā dīkarāne viṣhe ātmabuddhi thaī gaī chhe. Evī jene Bhagwānnā bhaktane viṣhe ātmabuddhi thāy chhe teṇe ja sarva sādhan thakī adhik kalyāṇkārī satsangne jāṇyo chhe. E vārtā Bhāgwatmā kahī chhe je,

‘Yasyātmabuddhihi kuṇape tridhātuke swadhīhī kalatrādiṣhu bhaum ijyadhīhī |
Yattīrthabuddhihi salile na karhichijjaneṣhvabhijnyeṣhu sa ev gokharah ||’
127

“E shlokne viṣhe e vārtā yathārth kahī chhe.”

॥ Iti Vachanamrutam ॥ 54 ॥ 187 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

126. Na rodhayati mām yogo na sānkhyam dharma ev cha | Na svādhyāyastapastyāgo neṣhṭāpūrtam na dakṣhiṇā || Vratāni yagnashchhandānsi tīrthāni niyamā yamāhā | Yathāvarundhe satsangah sarvasangāpaho hi mām || Ā shlokno arth chhe. (Bhāgwat: 11/12/1-2).

127. Arth: Je puruṣhne vāt, pitta ane kafrūp traṇ dhātumay sharīrmā ātmabuddhi chhe ane strī-putrādikmā mamatvabuddhi chhe ane bhūminā vikārbhūt pratimādikmā pūjanīya devtā-buddhi chhe ane jaḷmā tīrth-buddhi chhe, te puruṣhne jo ātmabuddhi vagere chāreya buddhi Bhagwānnā ekāntik gnānī bhaktamā na hoy to tene pashuomā paṇ halako gadheḍo jāṇavo. (Bhāgwat: 10/84/13).

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase