share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 19

Ātmaniṣhṭhā Ādik Guṇnī Apekṣhānu

Samvat 1876nā Poṣh sudi 1 Paḍavāne divas Shrījī Mahārāj sandhyā same Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Ā satsangne viṣhe potānā ātyantik kalyāṇne ichchhato evo je bhaktajan tene ekalī ātmaniṣhṭhāe karīne ja potānu ātyantik kalyāṇrūp kārya saratu nathī tathā ekalī prīti je preme sahit nav prakārnī bhakti karavī teṇe karīne paṇ te kārya saratu nathī tathā ekalo je vairāgya teṇe karīne paṇ te kārya saratu nathī tathā ekalo je swadharma teṇe karīne paṇ te kārya saratu nathī; te māṭe e ātmaniṣhṭhā ādik je chāre guṇ te siddha karavā. Shā māṭe? To e chāre guṇne ek-bījānī apekṣhā chhe. Have e chāre guṇne ek-bījānī apekṣhā chhe te kahīe te sāmbhaḷo je, ātmaniṣhṭhā to hoy paṇ jo Shrī Harine viṣhe prīti na hoy to te prītie karīne thaī je Shrī Harinī prasannatā teṇe karīne ja pāmavā yogya evu moṭu aishvarya je, ‘māyānā guṇe karīne parābhav na pamāya evu moṭu sāmarthya’ tene e bhakta nathī pāmato; ane Shrī Harine viṣhe prīti hoy paṇ jo ātmaniṣhṭhā na hoy to dehābhimānne yoge karīne te prītinī siddhi thātī nathī. Ane Shrī Harine viṣhe prīti ane ātmaniṣhṭhā e bey hoy paṇ jo draḍh vairāgya na hoy to māyik panch-viṣhayne viṣhe āsaktie karīne te prīti ane ātmaniṣhṭhā tenī siddhi thātī nathī; ane vairāgya to hoy paṇ jo prīti ane ātmaniṣhṭhā na hoy to Shrī Harinā swarūp sambandhī je paramānand tenī prāpti thātī nathī. Ane swadharma to hoy to paṇ jo prīti, ātmaniṣhṭhā ane vairāgya e traṇ na hoy to Bhūrlok, Bhuvarlok ane Brahmānā bhuvan paryant je Swargalok te thakī bahār gati thātī nathī, kahetā brahmānḍne bhedīne māyānā tam thakī par evu je Shrī Harinu Akṣhardhām tenī prāpti thātī nathī; ane ātmaniṣhṭhā, prīti ane vairāgya e traṇ hoy to paṇ jo swadharma na hoy to e traṇenī siddhi thatī nathī. Evī rīte ātmaniṣhṭhā ādik je chār guṇ temane ek-bījānī apekṣhā chhe. Te māṭe Bhagwānnā ekāntik bhaktano samāgam karīne je bhaktane e chāre guṇ atishay draḍhpaṇe varte chhe te bhaktane sarva sādhan sampūrṇa thayā ane ene ja ekāntik bhakta jāṇavo. Te māṭe je bhaktane chāre guṇmāthī je guṇnī nyūntā hoy to Bhagwānnā ekāntik bhaktanī sevā, samāgame karīne te nyūntāne ṭāḷavī.

॥ Iti Vachanamrutam ॥ 19 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase