share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 57

Garoḷīnā Draṣhṭāntnu, Minaḍiyā Bhaktanu

Samvat 1881nā Āṣhāḍh sudi 6 Chhaṭhane divas sandhyā āratīne same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane mastak upar shvet pāgh puṣhpane tore yukta virājmān hatī ane shvet chādar oḍhī hatī ne shvet khes paheryo hato ane Shrījī Mahārājnā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī. Ane mashālno prakāsh thaī rahyo hato ane Muni-manḍaḷ dūkaḍ ne sarodā laīne Bhagwānnā kīrtannu gān karatā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Sāmbhaḷo, ek vārtā karīe je, jyāre tame kīrtan gātā hatā, tyāre ame kīrtan sāmbhaḷtā jem vichār karyo chhe te vichār kahīe chhīe je, Bhagwānmā prīti karavī te ek sattārūpe rahīne ja karavī. Ne te sattārūp ātmā kevo chhe? To jene viṣhe māyā ne māyānā kārya je traṇ guṇ ne deh, indriyo, antahkaraṇ tenu koī āvaraṇ nathī. Ane kāīk je ātmāne viṣhe āvaraṇ jevu jaṇāy chhe te agnāne karīne jaṇāy chhe, paṇ jeṇe gnān-vairāgye karīne eno sarva prakāre niṣhedh karī nākhyo chhe tene to e ātmāne viṣhe koī jātnu āvaraṇ nathī. Ane e ātmārūpe je vartavu ke kevaḷ brahma thaīne mast thavu tene arthe nathī; e to potāne ātmārūpe rahevu tenu e prayojan chhe je, ‘Hu ātmā chhu, te māre viṣhe koī jātnu māyānu āvaraṇ nathī, to ātmā thakī par je Paramātmā Nārāyaṇ Vāsudev tene viṣhe to māyāno lesh paṇ kem hoy?’ Evī rīte Bhagwānmā koī rītno doṣh na āve te sāru ātmaniṣhṭhā draḍh karīne rākhavī. Ane e ātmānā prakāshne viṣhe vichārne rākhīne sattārūpmā je pesavā āve teno nāsh karī nākhavo. Jem dīvānā prakāshmā garoḷī āvīne je je jantu āve teno nāsh kare chhe, tem ātmāno je prakāsh temā rahyo je vichār te ātmā vinā bījā padārthno nāsh karī nākhe chhe.

“Ane vaḷī jene Parameshvarne viṣhe prīti hoy, tene to Parameshvar vinā bījā koī padārthmā prīti na hoy. Ane Parameshvar vinā bīju je je padārth adhik jaṇāy teno je atishay tyāg kare te tyāg kharo chhe; ane te padārth nānu hoy athavā moṭu hoy, paṇ teno je tyāg karavo tenu ja nām tyāg kahevāy. Ane je padārth Bhagwānnā bhajanmā āḍu āvatu hoy tene to na tajī shake ne bījo uparthī to ghaṇo tyāg kare paṇ teno te tyāg vṛuthā chhe. Ane em kāī jāṇavu nahī je, ‘Sāru padārth hoy te ja Bhagwānnā bhajanmā āḍya kare ne narasu padārth hoy te na kare.’ E to jīvno evo swabhāv chhe je, jem koīkne gaḷyu bhāve, koīkne khāru bhāve, koīkne khāṭu bhāve, koīkne kaḍavu bhāve; tem jīvnī to evī tuchchha buddhi chhe, te alp padārth hoy tene paṇ Bhagwān karatā adhik vahālu karī rākhe chhe. Ane jyāre Bhagwānnī moṭyap sāmu joīe tyāre to evu koī padārth chhe nahī je, tenī koṭimā bhāgnā pāshangmā paṇ āve. Evā Bhagwānne yathārth jāṇīne jo het karyu hoy to māyik padārth je pinḍ-brahmānḍādik temā kyāy paṇ prīti rahe nahī, māyik padārth sarve tuchchha thaī jāy. Ane e Bhagwānno jyāre yathārth mahimā jaṇāyo tyāre Chitraketu Rājāe karoḍ strīono tyāg karyo129 ane sarve pṛuthvīnu chakravartī rājya hatu te rājyano paṇ tyāg karyo ne te em samajyā je, ‘E Bhagwānnā sukh āgaḷ e so lākh strīonu sukh te shī gaṇatīmā? Ane chakravartī rājyanu sukh paṇ shī gaṇatīmā? Ane tethī Indranā loknu ne Brahmānā loknu sukh paṇ shī gaṇatīmā?’

“Ane evā je Bhagwān te vinā je bījā padārthne viṣhe prīti kare chhe te to atishay tuchchha buddhivāḷo chhe. Jem kūtaru hoy te sūkā hāḍakāne ekānte laī jaīne karaḍe ne temā sukh māne chhe, tem mūrkh jīv chhe te dukhne viṣhe sukhne mānīne tuchchha padārthne viṣhe prītine kare chhe. Ane je Bhagwānno bhakta kahevāto hoy ne tene Bhagwān thakī bījā padārthmā to het vadhu hoy, te to kevaḷ minaḍiyo bhakta chhe; ane je yathārth Bhagwānno bhakta hoy tene to Bhagwānthī bīju koī padārth adhik hoy ja nahī. Ane gnān, vairāgya, bhakti ane dharma teṇe yukta evo je te Bhagwānno bhakta te to em jāṇe je, ‘Shūrvīr hoy te laḍavā same shatru sanmukh chāle paṇ bīe nahī te shūrvīr sācho. Ane shūrvīr hoy ne laḍāīmā kām na āvyo ane gāṭhe dhan hoy ne te kharachyā-vāvaryāmā kām na āvyu te vṛuthā chhe. Tem mane Bhagwān maḷyā chhe, te je jīv māro sang kare tene āgaḷ hu kalyāṇnī vāt na karu tyāre māru gnān te shā kāmmā āvyu?’ Em vichārīne updesh karyā nimitta kāīk thoḍī-ghaṇī upādhi rahe to paṇ Parameshvarnī vāt karyāmā kāyarpaṇu rākhe nahī.” Em kahīne Shrījī Mahārāje Tulsīdāsjīnā traṇ pad gavarāvyā. Te padnā nām: Ek to ‘Jyāki Lagan Rām So Nāhi’ tathā bīju ‘Ehī Kahyo Sunu Ved Chahu’ tathā trīju ‘Jyāku Priya Na Rām Vaidehī’ e traṇ pad130 gavarāvīne pachhī Shrījī Mahārāj bolyā je, “Jevī rīte ā padmā kahyu chhe tevī rīte āpaṇe rahevu chhe. Te karatā karatā jo kāīk adhūru rahyu ane eṭalāmā jo deh paḍyo to paṇ marīne narak-chorāsīmā javu nathī ke koī bhūt-pret thavu nathī; sūdho bhūnḍāmā bhūnḍo deh āvashe to paṇ Indranā jevo ke Brahmānā jevo to āvashe, paṇ ethī ūtarto nahī āve. Māṭe nirbhay rahīne Bhagwānnu bhajan karavu.” Em kahīne Shrījī Mahārājne Mukunda Brahmachārī teḍavā āvyā te bheḷe jamavā padhāryā.

॥ Iti Vachanamrutam ॥ 57 ॥ 190 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

129. Bhāgwat: 6/16/15.

130. Juo Parishiṣhṭ: 5, pṛu. 685-686.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase