share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 59

Param Kalyāṇnu

Samvat 1881nā Shrāvaṇ sudi 12 Dvādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī osarīe ḍholiyā upar ugamṇe mukhārvinde virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni-manḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Chār Ved,132 Purāṇ,133 Itihās134 e sarvemā e ja vārtā chhe je, ‘Bhagwān ne Bhagwānnā sant e ja kalyāṇkārī chhe.’ Ane Bhagwānnā je sādhu chhe te to Bhav-Brahmādik dev thakī paṇ adhik chhe. Te Bhagwān ke Bhagwānnā santnī jyāre prāpti thaī tyāre e jīvne ethī uparānt bīju koī kalyāṇ nathī, e ja param kalyāṇ chhe. Ane Bhagwānnā santnī sevā to bahu moṭā puṇyavāḷāne maḷe chhe paṇ thoḍā puṇyavāḷāne maḷatī nathī. Māṭe Bhagwānnā sant sāthe to evu het rākhavu jevu het strī upar chhe, ke putra upar chhe, ke mābāp ne bhāī upar chhe, tevu het rākhavu; to e hete karīne jīv kṛutārth thaī jāy chhe. Ane potānā je strī-putrādik hoy te to kupātra hoy ne kulakṣhaṇvāḷā hoy to paṇ koī rīte teno avaguṇ e jīvne āvato nathī; ane je Bhagwānnā bhakta hoy te to sarve rūḍe guṇe karīne yukta hoy, paṇ jo teṇe lagārek kaṭhaṇ vachan kahyu hoy to tenī āṭī jīve tyā sudhī mūke nahī. Evī jenī vṛutti chhe tene to jevu potānā sambandhī upar het chhe tevu te Bhagwānnā bhakta upar kahevāy ja nahī. Tyāre enu kalyāṇ paṇ thāy nahī. Ane santno mahimā to pratham kahyo evo moṭo chhe. Te santnī ne Bhagwānnī prāpti thaī chhe to paṇ koīkne em ḍag-magāṭ rahe chhe je, ‘Māru kalyāṇ thashe ke nahī thāy?’ tenu shu kāraṇ chhe? To e jīvne pūrva-janmane viṣhe Bhagwān ke Bhagwānnā santnī prāpti thaī nathī ne temanī sevā paṇ teṇe karī nathī; ene to ā janmamā ja navo ādar chhe, te āgalyā janmamā faḷashe. Ane jene pūrva-janmamā Bhagwānnī ke Bhagwānnā bhaktanī prāpti thaī hashe tathā temanī sevā karī hashe, tene to ā janmamā Bhagwān ke Bhagwānnā bhaktamāthī het maṭe ja nahī ane nishchaymā paṇ ḍag-magāṭ thāy nahī; ane kām, krodh, lobh sambandhī ghāṭ to kadāchit rahe paṇ Bhagwānno nishchay to koī rīte maṭe nahī. Te koīkne vachane karīne na maṭe emā shu kahevu? Ene to jo potānu man ḍag-magāṭ karāve to paṇ ḍag-magāṭ thāy nahī. Ane tenī draḍhatā to jevī Nāth Bhaktanī135 chhe, ke jevī Viṣhṇudāsnī136 hatī, ke jevī Himarāj Shāhnī137 hatī, ke jevī Kāshīdāsne138 chhe, ke jevī Bhālchandra Sheṭhne139 hatī, ke jevī Dāmodarne140 chhe, evī draḍhatā hoy tyāre jāṇavu je, ā pūrva-janmano Bhagwānno bhakta chhe.”

॥ Iti Vachanamrutam ॥ 59 ॥ 192 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

132. 1. Ṛugved: Aitareyopaniṣhad: 3/4. 2. Sāmved: Chhāndogyopaniṣhad: 4/9/3; 6/14/2. 3. Kṛuṣhṇayajurved: Kaṭhopaniṣhad: 1/2/8-9. 4. Atharvaved: Prashnopaniṣhad: 6/8.

133. Bhāgwat: 5/5/2.

134. Mahābhārat: Āraṇyak Parva: 281/29,47; Anushāsan Parva: 69/32.

135. Kaṇabhā gāmnā pāṭīdār bhakta.

136. Ḍabhāṇnā pāṭīdār bhakta.

137. Sundariyāṇānā vaṇik bhakta.

138. Bochāsaṇnā pāṭīdār bhakta.

139. Suratnā vaṇik bhakta.

140. Amdāvādnā pāṭīdār bhakta.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase