share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 61

Niyam, Nishchay ane Pakṣhnu

Samvat 1881nā Shrāvaṇ vadi 7 Sātamne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī ugamṇī osarīe ḍholiyā upar virājmān hatā ane mastak upar shvet shelu sonerī chheḍānu bāndhyu hatu ane ek bīju shvet shelu oḍhyu hatu ane shvet khes paheryo hato ane mogrānā puṣhpanā hār paheryā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jemā traṇ vānā hoy te pāko satsangī kahevāy. Te traṇ vānā te kayā? To ek to potāne iṣhṭadeve je niyam dharāvyā hoy te potānā shir sāṭe draḍh karīne pāḷe paṇ e dharmano koī divas tyāg na kare. Ane bījo Bhagwānnā swarūpno je nishchay te atishay draḍhpaṇe hoy paṇ temā koī sanshay nākhe to sanshay paḍe nahī ne potānu man sanshay nākhe toy paṇ sanshay paḍe nahī; evo Bhagwānno aḍag nishchay hoy. Ane trījo potānā iṣhṭadevne bhajatā hoy evā je satsangī Vaiṣhṇav teno pakṣh rākhavo. Te jem mābāp dīkarā-dīkarī teno pakṣh rākhe chhe, ane jem putra hoy te potānā pitāno pakṣh rākhe chhe, ane jem strī hoy te potānā patino pakṣh rākhe chhe, tem Bhagwānnā bhaktano pakṣh rākhavo. E traṇ vānā jemā paripūrṇa hoy te pāko satsangī kahevāy. Ane haribhaktanī sabhāmā moḍhā āgaḷ āvīne besato hoy, tyāre bījāne em jaṇāy je, ‘E moṭero satsangī chhe.’ Paṇ moṭerānī to em parīkṣhā chhe je, gṛuhasth hoy te to potānu je sarvaswa te Bhagwān ne Bhagwānnā bhaktane arthe karī rākhe ane satsangne arthe māthu devu hoy to de. Ane je ghaḍīe potānā iṣhṭadev āgnā kare je, ‘Tu Paramhansa thā,’ to te tatkāḷ Paramhansa thāy. Evā jenā lakṣhaṇ hoy, te haribhaktanī sabhāne āgaḷ bese athavā vāse bese paṇ tene ja sarve haribhaktamā moṭero jāṇavo. Ane je tyāgī hoy te jyāre desh-pardeshmā jāy ne tyā kanak-kāminīno yog thāy toy paṇ temā fer paḍe nahī ane potānā je je niyamo hoy te sarve draḍh karīne rākhe, te sarve tyāgīmā moṭero kahevāy.

“Ane vaḷī je koīk sansārmā rajoguṇī moṭo manuṣhya kahevāto hoy ne te jyāre sabhāmā āve, tyāre tene ādar karīne sarva sabhāne moḍhā āgaḷ besāryo joīe; ane e vyavahār chhe, te gnānī hoy, tyāgī hoy, tene paṇ rākhyo joīe ane jo na rākhe to emāthī bhūnḍu thāy chhe. Jem Rājā Parīkṣhit ṛuṣhinā āshrammā gayā tyāre ṛuṣhi samādhimā hatā, te rājānu sanmān thayu nahī. Pachhī te rājāne rīs chaḍī, te marel sarp hato te ṛuṣhinā gaḷāmā nākhyo. Pachhī te ṛuṣhinā putre shāp dīdho, teṇe karīne te rājāno sāt divasmā mṛutyu thayo.141 Ane jyāre Brahmānī sabhāmā Dakṣh Prajāpati āvyā tyāre Shivjī ūbhā na thayā ane vachane karīne paṇ Dakṣhnu sanmān na thayu. Pachhī Dakṣhne rīs chaḍī, te Shivno yagnamāthī bhāg kāḍhī nākhyo. Pachhī Nandīshvar ne Bhṛugu Ṛuṣhi tene sām-sāmā shāp thayā. Pachhī te pāpmā Satī Dakṣhnā yagnamā baḷī mūvā ane Vīrbhadre Dakṣhnu māthu kāpīne agnimā homyu ane Dakṣhnu mukh bakarānu thayu.142 Māṭe gṛuhasth tathā tyāgī e saune e rīt rākhavī je, sansār-vyavahāre je moṭo māṇas kahevāto hoy tenu sabhāmā koī rīte apamān karavu nahī; ane jo apamān kare to emāthī jarūr dukh thāy ane bhajan-smaraṇmā paṇ vikṣhep thāy. Māṭe ā vārtā satsangī gṛuhasth sarve tathā tyāgī sarve draḍh karīne rākhajyo.”

॥ Iti Vachanamrutam ॥ 61 ॥ 194 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

141. Bhāgwat: 1/18; 12/6/11-13.

142. Bhāgwat: 4/3-7.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase