share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 63

Baḷ Pāmavānu

Samvat 1881nā Māgshar vadi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Bhajanānand Swāmī Shrīmad‎ Bhāgwatno pāṭh karatā hatā ne Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Draṣhṭā ne drashyanā madhyamā je vichār rahe chhe, te draṣhṭāne ne drashyane judā judā rākhe chhe. Emā jīvnu jāṇpaṇu kayu jāṇavu ne indriyo-antahkaraṇnu jāṇpaṇu kayu jāṇavu?” Pachhī Shrījī Mahārāj bolyā je, “Amane to em jaṇāy chhe je, jeno jīv atishay baḷne pāmyo hoy tene to antahkaraṇnī vṛuttio te jīvnī ja vṛutti chhe. Ane tenā chār kriyāe karīne chār vibhāg jaṇāy chhe. Ane te antahkaraṇmā ne indriyomā jāṇpaṇu chhe te jīvnu ja chhe; te indriyo-antahkaraṇne jyā ghaṭit hoy tyā chālavā de ne jyā ghaṭit na hoy tyā na chālavā de. Ane jeno jīv atishay baḷne pāmyo hoy tene to bhūnḍu swapna paṇ āve nahī. Ane jeno jīv nirbaḷ hoy, tene to Sānkhyanā matne anusarīne ek draṣhṭā evo je potāno ātmā te ātmāpaṇe rahevu paṇ indriyo-antahkaraṇ bheḷu bhaḷavu nahī. Evī rīte sattārūp rahetā thakā eno jīv baḷne pāme chhe. Ane ethī paṇ baḷ pāmavāno ek atishay moṭo upāy chhe je, Bhagwān ne Bhagwānnā je sant tene viṣhe jene prīti hoy, ne tenī sevāne viṣhe atishay shraddhā hoy, ne Bhagwānnī navadhā bhaktie yukta hoy, tenā jīvne to tatkāḷ atishay baḷ āve chhe. Māṭe jīvne baḷ pāmavāne arthe Bhagwān ne Bhagwānnā bhaktanī sevā barobar bījo koī upāy nathī.

“Ane vaḷī ame amārā antarnī vārtā kahīe je, jyāre ame Agaṇotarānī sālmā māndā thayā hatā tyāre Kailās ne Vaikunṭh dekhyāmā āvyā ne Nandīshvarnī asavārī ne Garuḍnī asavārī paṇ ame karī. Em amārā dīṭhāmā āvyu, paṇ te sāmarthīmā amane kāī sāru lāgyu nahī. Pachhī to ame kevaḷ sattārūpe rahevā mānḍyu tyāre sarve upādhinī shānti thaī. Pachhī temā paṇ amane vichār thayo je, ‘Sattārūpe rahevu tethī paṇ Bhagwān ne Bhagwānnā bhakta bheḷe deh dharīne rahevu e shreṣhṭh chhe.’ Māṭe amane em bīk lāgī je, ‘Rakhe sattārūpe rahīe ne pāchho deh na dharāy!’ Māṭe deh dharīne Bhagwān ne Bhagwānnā bhaktanī bheḷe rahīe ne tene arthe je sevā banī āve te ja atishay shreṣhṭh sādhan chhe. Ane jyāre jīvne ant samo āve chhe tyāre anant jātnī ādhi ne vyādhi prakaṭ thāy chhe. Pachhī Bhagwān ke Bhagwānnā santnu jyāre darshan thāy chhe tyāre sarve dukhno nāsh thaī jāy chhe. Evo Bhagwānno ne Bhagwānnā bhaktano mahimā moṭo chhe. Ane Bhagwānnā bhakta chhe te to kevaḷ brahmanī ja mūrtio chhe, ene viṣhe to manuṣhyabhāv lāvavo ja nahī. Ane jem potānā dehnā kuṭumbī hoy chhe ne tene tenā hetne arthe āpaṇe vaḍhīne kahīe ne āpaṇne te vaḍhīne kahe paṇ antarmā koīne āṭī paḍatī nathī; tem Bhagwānnā bhakta sangāthe vartyu joīe. Ane jene Bhagwān ne Bhagwānnā bhakta sangāthe āṭī paḍī jāy chhe te to amane dīṭho paṇ gamato nathī ne te uparthī rīs paṇ koī divas ūtartī nathī. Ane ā sansārmā panch mahāpāpnā karanārāno koī divas chhūṭako thāy paṇ Bhagwānnā bhaktanā drohnā karanārāno koī divas chhūṭako thato nathī. Māṭe Bhagwānnā bhaktanī je sevā karavī te barobar koī puṇya nathī ne Bhagwānnā bhaktano droh karavo te barobar koī pāp paṇ nathī. Māṭe jene potānā jīvne baḷavān karavo hoy tene to Bhagwān ke Bhagwānnā bhaktane man-karma-vachane shuddhabhāve karīne sevavā.”

॥ Iti Vachanamrutam ॥ 63 ॥ 196 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase