share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 65

Akhatar-Ḍāhyānu

Samvat 1881nā Poṣh sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī samīpe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Sāmbhaḷo, Bhagwānnī vārtā karīe.” Tyāre tāl-pakhāj laīne sant kīrtan gāvatā hatā te chhānā rahyā ane sarve hāth joḍīne sāmbhaḷavā beṭhā. Pachhī Shrījī Mahārāj bolyā je, “Jīvnā kalyāṇne arthe Bhagwānnā Rām-Kṛuṣhṇādik je avatār thāy chhe, tene to māyānu kārya evu je ā jagat temā koī ṭhekāṇe moh thato nathī ane potānā alaukik pratāpe karīne nihshank varte chhe. Ane potānā bhaktajannī bhaktine angīkār karavāne arthe panch-viṣhayne paṇ sārī peṭhe bhogave chhe. Tene joīne ā sansārne viṣhe je akhatar-ḍāhyā manuṣhya chhe te Parameshvarne viṣhe doṣh paraṭhe chhe ane em jāṇe je, ‘Ā to Parameshvar kahevāy chhe to paṇ ene āpaṇā karatā paṇ vadhu sansārne viṣhe āsakti chhe.’ Em jāṇīne Bhagwānne paṇ potā jevā manuṣhya jāṇe chhe paṇ Bhagwānno je alaukik mahimā tene jāṇatā nathī; e ja Bhagwānnī māyā chhe. Ane brahmasthitine pāmyā evā je ātmadarshī sādhu tene paṇ ā sansārne viṣhe koī padārth dekhīne moh thato nathī, to Brahmathī par Parabrahma evā je Shrī Kṛuṣhṇa Bhagwān tene māyā ne māyānā kārya thakī nirlep rahevāy emā te shu kahevu? E to rahevāy ja. Ane ātmaniṣhṭhāvāḷā je sant tene ātmaniṣhṭhā ne tīvra vairāgya e be hoy teṇe karīne koī rītnu bandhan to na thāy, paṇ jo tene Bhagwānne viṣhe bhakti na hoy to jem bahu prakārnā bhojan ne bahu prakārnā vyanjan karyā hoy ne temā jo ek lavaṇ na hoy to te sarve nakārā thaī jāy chhe, tem Bhagwānnī bhakti vinā ekalu je brahmagnān chhe tathā vairāgya chhe te to nakāru ja chhe ne sadā akalyāṇkārī ja chhe. Em jāṇīne Shukdevjī brahmaswarūp thayā hatā to paṇ Shrīmad Bhāgwatne bhaṇatā havā ane Shrī Kṛuṣhṇa Bhagwānne viṣhe draḍh bhaktine karatā havā.148 Māṭe ātmaniṣhṭhāvāḷāne jo Bhagwānne viṣhe bhakti na hoy to e ene moṭu dūṣhaṇ chhe. Ane jene Bhagwānne viṣhe bhakti hoy tene paṇ jo ātmaniṣhṭhā ne vairāgya na hoy, to jevī Bhagwānne viṣhe prīti hoy tevī bījā padārthne viṣhe paṇ prīti thaī jāy. Māṭe e bhakti-mārgvāḷāne paṇ moṭu dūṣhaṇ chhe. Ane je āvo paripakva Bhagwānno bhakta hoy teṇe to Bhagwānno yathārth mahimā jāṇyo chhe. Māṭe tene to Parameshvar vinā bīju sarve tuchchha jaṇāṇu chhe, te sāru koī padārthmā te moh pāmato nathī. Māṭe ātmaniṣhṭhā, vairāgya ne Bhagwānne viṣhe bhakti e traṇey bheḷā hoy tyāre koī jātnī khoṭ na kahevāy. Ane evo je hoy te to Bhagwānno gnānī bhakta kahevāy, ekāntik bhakta kahevāy, ananya bhakta kahevāy.”

॥ Iti Vachanamrutam ॥ 65 ॥ 198 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

148. Bhāgwat: 1/7/10-11.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase