share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 20

Agnānīnu, Potānā Swarūpne Jovānu

Samvat 1876nā Poṣh sudi 2 Bījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamaṇe dvār oraḍānī osharīe gādītakiyā nankhāvīne virājmān hatā ane dhoḷī pāgh māthe bāndhī hatī ne te pāghne viṣhe pīḷā fūlno toro virājmān hato ane kanṭhne viṣhe pīḷā puṣhpano hār virājmān hato ane be kānne viṣhe dhoḷā ne pīḷā puṣhpanā guchchh virājmān hatā97 ane dhoḷo chofāḷ oḍhyo hato ne kāḷā chheḍāno khes paheryo hato ane kathā vanchāvatā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Swāmī Shrī Sahajānandjī Mahārāj bolyā je, “Sāmbhaḷo, sarvane ek prashna pūchhīe chhīe.” Tyāre sarva haribhakte hāth joḍīne kahyu je, “Pūchho.” Tyāre Shrījī Mahārāj bolyā je, “Agnānīmā atishay agnānī te koṇ chhe?” Pachhī to sarve vichārī rahyā paṇ uttar karī shakyā nahī. Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame ja uttar karīe.” Tyāre sarvee rājī thaīne kahyu je, “He Mahārāj! Tamathī ja yathārth uttar thashe, māṭe kaho.” Pachhī Shrījī Mahārāj bolyā je, “Ā dehmā rahenāro je jīv chhe te rūpne jue chhe ane kurūpne jue chhe tathā bāḷ, yauvan ane vṛuddhapaṇāne jue chhe, evā anant padārthne jue chhe, paṇ jonāro pote potāne joto nathī ane kevaḷ bāhyadraṣhṭie karīne padārthne joyā kare chhe paṇ pote potāne nathī joto te ja agnānīmā atishay agnānī chhe. Ane jem netre karīne anant prakārnā rūpnā svādne le chhe tem ja shrotra, tvak, rasnā, ghrāṇ ityādik sarva indriyoe karīne viṣhay-sukhne bhogave chhe ne jāṇe chhe, paṇ pote potānā sukhne bhogavato nathī ne pote potānā rūpne jāṇato nathī, e ja sarva agnānīmā atishay agnānī chhe ane e ja ghelāmā atishay ghelo chhe ane e ja mūrkhmā atishay mūrkh chhe ane e ja sarva nīchmā atishay nīch chhe.”

Tyāre Shukmunie āshankā karī je, “Potānu swarūp jovu te shu potānā hāthmā chhe? Ane jo potānā hāthmā hoy to jīv shīd atishay agnānī rahe?” Tyāre Shrījī Mahārāj bolyā je, “Jene satsang thayo chhe tene to potānā jīvātmānu darshan potānā hāthmā ja chhe ane ke dahāḍe eṇe potānā swarūpne joyāno ādar karyo ne na dīṭhu? Ane e jīv māyāne ādhīn thako paravash thaīne to swapna ane suṣhupti avasthāmā antardraṣhṭi karīne jāy chhe, paṇ pote potāne jāṇe koī divas potānā swarūpne jovāne antardraṣhṭi karato nathī. Ane je Bhagwānnā pratāpne vichārīne antardraṣhṭi kare chhe, te to potānā swarūpne atishay ujjval prakāshmān jue chhe ane te prakāshne madhye pratyakṣh evā je Puruṣhottam Bhagwān tenī mūrtine jue chhe ane Nārad-Sanakādik jevo sukhiyo paṇ thāy chhe. Māṭe haribhaktane to jeṭalī kasar rahe chhe teṭalī potānī āḷase karīne rahe chhe.”

॥ Iti Vachanamrutam ॥ 20 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

97. Ahī ‘dhoḷā ane pīḷā puṣhpanā guchchha virājmān hatā’ tem lakhyu chhe, parantu te vakhatnā santo pāsethī sāmbhaḷyā mujab ā guchchhanī vachche ek moṭu pīḷu puṣhpa ane farate safed puṣhpanī hārya hatī. (Setumālā Ṭīkā).

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase