share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 2

Chār Shāstre Karīne Bhagwān Jāṇavānu, Kāndāsjīnā Prashnanu

Samvat 1882nā Kārtik sudi 13 Terasne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandirthī uttarādī dishe Gomatījīne kāṭhe āmbānā vṛukṣhnī heṭhe ḍholiyā upar virājmān hatā ane pīḷā tāsatāno suravāḷ paheryo hato tathā rātā kinkhābnī ḍaglī paherī hatī tathā mastak upar jarakasī chheḍānī kasumbal pāgh bāndhī hatī tathā jarakasī chheḍānu kasumbal shelu khabhe nākhyu hatu ane pāghne upar champānā puṣhpanā hār virājmān hatā ne kanṭhne viṣhe dhoḷā puṣhpanā hār virājmān hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Kāīk prashna-uttar karo.” Pachhī Gām Būvānā Paṭel Kāndāsjīe hāth joḍīne pūchhyu je, “He Mahārāj! Bhagwān she prakāre rājī thāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jo Bhagwānno droh na karīe to Bhagwān rājī thāy. Tyāre kahesho je, droh te shu? To je, ā sarva jagatnā kartā-hartā Bhagwān chhe, tene kartā-hartā na samajīe ne vishvanā kartā-hartā kāḷne jāṇīe athavā māyāne jāṇīe athavā karmane jāṇīe athavā swabhāvne jāṇīe,4 e te Bhagwānno droh chhe. Kem je, Bhagwān sarvanā kartā-hartā chhe teno tyāg karīne kevaḷ kāḷ, karma, swabhāv ane māyā tene jagatnā kartā-hartā kahe chhe; māṭe e Bhagwānno ati droh chhe.5 Tyā draṣhṭānt chhe: jem tame gāmnā paṭel chho, te je tamārī gāmmā paṭalāī na rahevā de te tamāro drohī kahevāy. Ane vaḷī jem chakravartī rājā hoy teno hukam khoṭo karīne je rājā na hoy teno hukam chalāve, to te puruṣh rājāno drohī kahevāy. Ane vaḷī jem koīk evā kāgaḷ lakhī lakhīne mele je, ‘Amāro rājā chhe te nāk-kān vināno chhe athavā hāth-pag vināno chhe;’ evī rīte rājānu rūp sampūrṇ hoy, tene khanḍit karīne varṇave te rājāno drohī kahevāy. Tem Bhagwān chhe te kar-charaṇādik samagra ange karīne sampūrṇ chhe ane leshmātra paṇ koī ange vikaḷ nathī ane sadā mūrtimān ja chhe, tene akartā kahevā tathā arūp kahevā ne Bhagwān vinā bījā je kāḷādik tene kartā kahevā e ja Bhagwānno droh chhe. Evī jātno je Bhagwānno droh tene je na kare teṇe sampūrṇ Bhagwānnī pūjā karī; ane te vinā to chandan-puṣhpādike karīne pūje chhe to paṇ Bhagwānno drohī chhe. Māṭe Bhagwānne jagatnā kartā-hartā jāṇe ane mūrtimān jāṇe te upar ja Bhagwān rājī thāy chhe.

“Ane Vedmā to Bhagwānnu swarūp bahu rīte varṇavīne Nārāyaṇe pote potāne mukhe kahyu chhe, paṇ te koīnā samajyāmā āvyu nahī, tyāre Sānkhya-Shāstre karīne chovīs tattva kahyā ne panchavīshmu Bhagwānnu swarūp kahyu. Te Sānkhyanā āchārya je Kapilmuni teṇe em vichāryu je, ‘Sthūḷ, sūkṣhma ne kāraṇ tene viṣhe jīv ekpaṇe karīne varte chhe ane ethī nyāro jīv rahī shakato nathī; ane īshvar chhe te paṇ potānī upādhi je virāṭ, sūtrātmā ne avyākṛut tene viṣhe ekpaṇe varte chhe paṇ te vinā rahī shakato nathī.’ Māṭe Sānkhya-Shāstre jīvne ne īshvarne chovīs tattva bheḷā ja gaṇyā chhe ane panchavīshmā Paramātmāne kahyā chhe. Ane Yog-Shāstranā āchārya je Hiraṇyagarbh Ṛuṣhi teṇe chovīs tattva kahīne panchavīshmo jīvne kahyo chhe tem ja panchavīshmā īshvarne kahyā chhe, ane Paramātmāne chhavvīsmā kahyā chhe. Evī rīte Sānkhya-Shāstra ne Yog-Shāstra teṇe Bhagwānnu swarūp kahyu6 to paṇ sākṣhātkār Bhagwānnā swarūpnu gnān na thayu; ane anumān pramāṇe to thayu je, ‘Sānkhyane mate chovīs tattvathī par chhe te vastu satya chhe ane Yogne mate chovīs tattvathī par jīv-īshvar chhe ne tethī par Paramātmā chhe te satya chhe.’ Evī rīte Paramātmānā swarūpnu bey shāstra vate anumān pramāṇe karīne gnān thayu; paṇ te Bhagwān kāḷā chhe ke pīḷā chhe? Ke lāmbā chhe ke ṭūkā chhe? Ke sākār chhe ke nirākār chhe? Evu kāī gnān na thayu.

“Pachhī pote Vāsudev Bhagwāne Pancharātra nāme tantra karyu. Tene viṣhe em pratipādan karyu je, ‘Shrī Kṛuṣhṇa Puruṣhottam Bhagwān chhe te potānā Akṣhardhāmne viṣhe7 sadā divya, sākār, mūrtimān rahyā chhe. Ane te ja Bhagwān je te Shvetdvīpvāsī je anant nirannamukta temane pāch vakhat potānu darshan āpe chhe; tathā Vaikunṭhlokne viṣhe te ja Bhagwān chaturbhuj mūrti thakā Lakṣhmījīe sahit chhe ne te shankh, chakra, gadā, padmane dharī rahyā chhe tathā Viṣhvaksenādik je pārṣhad temaṇe sevyā chhe. Ane e ja Bhagwān pūjavā yogya, bhajavā yogya ne pāmavā yogya chhe. Ane te ja Bhagwān Rām-Kṛuṣhṇādik avatār dhāraṇ kare chhe ane Vāsudev, Sankarṣhaṇ, Pradyumna, Aniruddha e chaturvyūhrūpe varte chhe.’ Evī rīte sākār-mūrtinu pratipādan karyu chhe. Pachhī te ja Pancharātra-Tantrane Nāradjīe farīne karyu tyāre te Nārad-Pancharātra kahevāyu. Tene viṣhe evī rīte Bhagwānnā swarūpnu pratipādan karyu je, koī rīte sanshay rahyo nahī. Te māṭe8 Shrīmad Bhāgwatmā kahyu chhe je,

‘Nārāyaṇaparā vedā devā nārāyaṇāngajāhā |
Nārāyaṇaparā lokā nārāyaṇaparā makhāhā ||
Nārāyaṇaparo yogo nārāyaṇaparam tapah |
Nārāyaṇaparam gnānam nārāyaṇaparā gatihi ||’
9

“tathā

‘Vāsudevaparā vedā vāsudevaparā makhāhā |
Vāsudevaparā yogā vāsudevaparāhā kriyāhā ||
Vāsudevaparam gnānam vāsudevaparam tapah |
vāsudevaparo dharmo vāsudevaparā gatihi ||’
10

“Evī rīte e chār shāstre karīne Shrī Kṛuṣhṇa Nārāyaṇ Vāsudevnā swarūpnu ja pratipādan karyu chhe. Ane e chār shāstre karīne je Bhagwānnā swarūpne samaje te ja pūro gnānī kahevāy. Jem dūdh chhe tene netre jue tyāre dhoḷu dekhāy ane nāke sūnghe tyāre sugandhvān jaṇāy ane āngaḷīe karīne aḍe tyāre ṭāḍhu-ūnu jaṇāy ane jihvāe karīne chākhe tyāre svādu jaṇāy, paṇ ek indriye karīne dūdhnā swarūpnu sampūrṇ gnān na thāy ane sarva indriye karīne tapāsī jue tyāre sampūrṇ gnān thāy chhe. Tem Vedādik chār shāstre karīne Bhagwānnā swarūpne samaje tyāre sampūrṇ Bhagwānnā swarūpnu gnān thāy chhe; ane em jāṇavu tene sampūrṇ gnān kahīe. Ane Bhagwān paṇ em samajye ja rājī thāy chhe paṇ Parameshvarne rājī karyāno bījo upāy nathī. Māṭe evī rīte samaje te ja pūro gnānī kahevāy ane Bhagwān paṇ te upar ja atishay rājī thāy chhe.”

॥ Iti Vachanamrutam ॥ 2 ॥ 202 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

4. Shvetāshvataropaniṣhad: 1/2mā “Kālah swabhāvo niyatiryadrachchhā...” Ā mantramā kāḷ vagerene jagatnā kartā-hartā mānnārā mato āpyā chhe.

5. Ane temane shāstranu leshmātra gnān nathī em jaṇāy chhe; kem ke “Gnah kālakālah” (Shvetāshvataropaniṣhad: 6/2) ityādi Shruti-Smṛutimā kāḷādikne Bhagwānnī shaktirūpe varṇavyā chhe. Sṛuṣhṭinā sarjanmā kāḷ vagerenī swatantratā nathī ja; kem ke teo Bhagwānnī preraṇāthī ja sṛuṣhṭi vagere te te kriyāo kare chhe. Te Bhāgwatmā kahyu chhe ke “Dravyam karma cha kālashcha swabhāvo jīv ev cha | Yadanugrahatah santi na santi yadupekṣhayā ||” (Bhāgwat: 2/10/12). Jem chakravartī rājānī āgnāthī khanḍiyā rājāo prajānu prashāsan kare chhe tem ja Bhagwānnī āgnāthī ja kāḷādiknu jagatmā kartṛutva chhe. Evī rīte je jan Bhagwānne sarvaniyantā ane sarvakartā jāṇe te ja bhakta kahevāy chhe ane je evī rīte na jāṇe te Bhagwānno drohī kahevāy chhe.

6. Sānkhya-shāstra tathā Yog-shāstranā sandarbho Vachanāmṛut Lo. 15nī ṭīpaṇī-91 tathā 94mā tathā Vachanāmṛut Pan. 2nī ṭīpaṇī-2mā āpyā chhe.

7. Ahī Akṣhardhām eṭale Vaikunṭhdhām vāchak athavā Golokdhām vāchak em arth samajavo, kāraṇ ke Pancharātra Tantranī koī paṇ sanhitāomā Paramātmānā e dhāmono Akṣhardhām tarīke shabdashah ullekh maḷato nathī.

8. Ane Vedādi shāstronu tātparya sākār Vāsudev Bhagwānmā ja chhe te māṭe.

9. Vedomā mukhyatve Nārāyaṇnu pratipādan chhe, arthāt Vedo Nārāyaṇparak chhe. Indra, Chandra vagere devatāo paṇ Bhagwān Nārāyaṇne ādhīn chhe. Swargādik loknā paṇ adhipati Nārāyaṇ ja chhe. Yagno vaḍe paṇ ārādhanā karavā yogya Nārāyaṇ chhe. Yog, tap, gnān vagere sādhano vaḍe prāpt karavā yogya paṇ Nārāyaṇ ja chhe. Tethī ā tamām Nārāyaṇparak ja samajavā. (Bhāgwat: 2/5/15-16).

10. Vedo Vāsudevno ja mahimā gāy chhe. Yagno vaḍe ārādhya Vāsudev chhe. Yogshāstra vaḍe dhyey paṇ Vāsudev chhe. Tamām dhārmik kriyāo gnān, tap, dharma vaḍe prāpt karavā yogya Vāsudev chhe; arthāt gatirūp Vāsudev chhe. (Bhāgwat: 1/2/28-29).

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase