share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 7

Daivī-Āsurī Jīvnā Lakṣhaṇnu, Anvay-Vyatireknu

Samvat 1882nā Māgshar vadi 14 Chaudashne divas Shrījī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandirnī āgaḷ manch upar virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane haribhakta paraspar bhagwadvārtā karatā hatā. Temā evo prasang nīsaryo je, daivī ne āsurī e be prakārnā jīv chhe;72 temā daivī jīv hoy te to Bhagwānnā bhakta ja thāy ne āsurī hoy te to Bhagwānthī vimukh ja rahe. Tyāre Chīmanrāvjīe Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! Āsurī jīv hoy te koī prakāre daivī thāy ke na thāy?” Pachhī Shrījī Mahārāj bolyā je,31 “Āsurī jīv to daivī na ja thāy; kem je, e to janmathī ja āsurbhāve yukta chhe. Ane jo koīk rīte karīne āsurī jīv satsangmā āvī paḍyo to paṇ āsurbhāv to ṭaḷe nahī. Pachhī satsangmā rahyo thako ja jyāre sharīrne mūke tyāre brahmane viṣhe līn thāy ne vaḷī pāchho nīkaḷe.32 Em anant vār brahmamā līn thāy ne pāchho nīsare tyāre eno āsurbhāv chhe te nāsh pāme, paṇ te vinā to āsurbhāv nāsh pāme nahī.”

Pachhī Shobhārām Shāstrīe prashna pūchhyo je, “He Mahārāj! Bhagwānnu anvaypaṇu kem chhe ne vyatirekpaṇu kem chhe?”33 Pachhī Shrījī Mahārāj bolyā je, “Anvay-vyatireknī vārtā to em chhe je, Bhagwān ardhāk māyāne viṣhe anvay thayā chhe ne ardhāk potānā dhāmne viṣhe vyatirek rahyā chhe, em nathī. E to Bhagwānnu swarūp ja evu chhe je, māyāmā anvay thayā thakā paṇ vyatirek ja chhe, paṇ Bhagwānne em bīk nathī je, ‘Rakhe hu māyāmā jāu ne ashuddha thaī jāu!’ Bhagwān to māyāne viṣhe āve tyāre māyā paṇ Akṣhardhāmrūp34 thaī jāy chhe ane chovīs tattvane viṣhe āve to chovīs tattva paṇ brahmarūp34 thaī jāy chhe. Te Shrīmad Bhāgwatmā kahyu chhe je, ‘Dhāmnā sven sadā nirastakuhakam satyam param dhīmahi |’35 ityādik anant vachane karīne Bhagwānnā swarūpnu pratipādan karyu chhe. Ane jem vṛukṣhnu bīj hoy temā paṇ ākāsh chhe, pachhī e bījamāthī vṛukṣh thayu tyāre te vṛukṣhnā ḍāḷ, pānaḍā, fūl, faḷ e sarvene viṣhe ākāsh anvay thayo; paṇ jyāre vṛukṣhne kāpe tyāre vṛukṣh kapāy te bheḷo ākāsh kapāy nahī ane vṛukṣhne bāḷe tyāre ākāsh baḷe nahī. Tem Bhagwān paṇ māyā ne māyānu kārya tene viṣhe anvay thayā thakā paṇ ākāshnī peṭhe vyatirek ja chhe; em Bhagwānnā swarūpnu anvay-vyatirekpaṇu chhe.”

॥ Iti Vachanamrutam ॥ 7 ॥ 207 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

31. Ṭīpaṇī 69nā ādhāre sarva jīvo swarūpatah samān ane sachchidānandrūp chhe. Parantu āsurbhāv dharāvtā āsurī jīv be prakārnā chhe: ek to anek janmathī āsurī bhāvavāḷā hoy ane bījā āsurī manuṣhyonā sangthī āsurī vṛutti dharāvatā hoy chhe. Temā bījā chhe te to uttam satpuruṣhnī niṣhkapaṭbhāve sevā kare tathā dharme sahit nav prakārnī bhakti kare to daivī thāy. Ane pratham je chhe te -

32. Bhagwānnī ichchhāthī nīkaḷīne bhakti karīne farīthī paṇ temā līn thāy.

33. Māyā ane māyānā kāryamā.

34. Jem Bhagwānne Akṣhardhām abandhak chhe tem māyā paṇ abandhak chhe evu tātparya ahī ane āgaḷ āvatā ‘chovīs tattva brahmarūp thaī jāy’ tyā, em banne sthaḷe samajavu.

34. Jem Bhagwānne Akṣhardhām abandhak chhe tem māyā paṇ abandhak chhe evu tātparya ahī ane āgaḷ āvatā ‘chovīs tattva brahmarūp thaī jāy’ tyā, em banne sthaḷe samajavu.

35. Ā shlokno arth Vachanāmṛut Pan. 7mā tathā sandarbh kramānk tenī ṭīpaṇī-49mā chhe: [Bhāgwat: 1/1/1. Ahī ‘dhām’ shabda Bhagwānnā māhātmya-gnānparak chhe. Māyāno andhakār Bhagwānnā māhātmya-gnānthī ṭaḷe chhe tevo bhāvārth Shrījī Mahārāj updeshe chhe. ‘Dhām’ shabdathī sādhāraṇpaṇe Akṣhardhām levāy chhe. Māyānā agnānne ṭāḷavānu sāmarthya temā paṇ chhe. Tethī ‘dhām’ shabdathī Akṣharbrahma paṇ laī shakāy.]

72. Āsurī jīvo paṇ be prakārnā chhe: ek to anek janmathī āsurī bhāvavāḷā hoy ane bījā āsurī manuṣhyonā sangthī āsurī vṛutti dharāvatā hoy chhe. Temā bījā chhe te to uttam satpuruṣhnī niṣhkapaṭbhāve sevā kare tathā dharme sahit nav prakārnī bhakti kare to daivī thāy. Ane pratham je chhe te -

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase