share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 10

Jīvnu Kalyāṇ Thāy, Tenu

Samvat 1882nā Poṣh sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇanā darabārmā līmbaḍānā vṛukṣha heṭhe pāṭ upar gādītakiyā nankhāvīne virājmān hatā ane angne viṣhe sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Te samayamā Gām Bhādaraṇnā Pāṭīdār Bhagubhāī āvyā. Teṇe Shrījī Mahārāj pratye prashna pūchhyo je, “He Mahārāj! Jīvnu kalyāṇ kem thāy?” Pachhī Shrījī Mahārāje kahyu je, “Ā pṛuthvīne viṣhe rājārūp ne sādhurūp e be prakāre Bhagwānnā avatār thāy chhe. Temā rājārūpe jyāre pṛuthvī upar prakaṭ thāy tyāre to te ogaṇchāḷīsh lakṣhaṇe40 yukta hoy ane jyāre sādhurūpe pṛuthvī upar prakaṭ thāy tyāre to trīs prakārane lakṣhaṇe41 yukta hoy. Ane je rājārūpe Bhagwān hoy te to chosaṭh prakārnī kaḷāe yukta hoy tathā sām, dām, bhed, danḍ e chār prakārnā je upāy teṇe yukta hoy tathā shṛungār ādik je nav ras69 teṇe yukta hoy. Ane te Bhagwān jyāre sādhurūpe hoy tyāre temā e lakṣhaṇ hoy nahī. Ane je rājārūpe Bhagwān hoy tene jo āpatkāḷ āvyo hoy to mṛugayā karīne paṇ jīve ane chor hoy tene garadan paṇ māre ane gharmā strīo paṇ rākhe. Ane sādhurūpe Bhagwān hoy42 to atishay ahinsā par varte, te līlā tṛuṇne paṇ toḍe nahī ane kāṣhṭhnī tathā chitarāmaṇnī strīno paṇ sparsh kare nahī.43 Māṭe sādhurūp je Bhagwānnī je mūrti ne rājārūp je Bhagwānnī mūrti e benī rīti ek hoy nahī. Ane Shrīmad Bhāgwatnā Pratham Skandhne viṣhe Pṛuthvī ne Dharmanā samvāde karīne rājārūp je Shrī Kṛuṣhṇādik Bhagwānnā avatār tenā ogaṇchāḷīsh lakṣhaṇ kahyā chhe ane Ekādash Skandhne viṣhe Shrī Kṛuṣhṇa Bhagwān ne Uddhavnā samvāde karīne sādhurūp je Dattātreya, Kapil ādik Bhagwānnā avatār tenā trīs lakṣhaṇ kahyā chhe. Māṭe jene potānu kalyāṇ ichchhavu tene te te lakṣhaṇe karī te Bhagwānne oḷakhīne te Bhagwānne sharaṇe thavu ane teno draḍh vishvās rākhavo ne tenī āgnāmā rahīne tenī bhakti karavī, e ja kalyāṇno upāya chhe. Ane Bhagwān jyāre pṛuthvīne viṣhe pratyakṣh na hoy tyāre te Bhagwānne maḷelā je sādhu70 teno āshraya karavo, to te thakī paṇ jīvnu kalyāṇ thāy chhe. Ane jyāre evā sādhu paṇ na hoy tyāre Bhagwānnī pratimāne viṣhe draḍh pratīti rākhavī ne swadharmamā rahīne bhakti karavī, te thakī paṇ jīvnu kalyāṇ thāy chhe.”

॥ Iti Vachanamrutam ॥ 10 ॥ 210 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

40. Ā tamām lakṣhaṇo, tenā artho tathā sandarbh kramānk Vachanāmṛut G. Pra. 62nī ṭīpaṇī-235mā nirūpyā chhe: Bhāgwat: 1/16/26-28. 1. Satyam - sarva jīv-prāṇī-mātranu hit karavu, satya bolavu. 2. Shaucham - pavitratā, nirdoṣhpaṇu. 3. Dayā - anyanā dukho dūr karavānī vṛutti. 4. Kṣhāntih - aparādhīonā aparādh sahan karavā. 5. Tyāgah - yāchako pratye udāratā athavā Paramātmāne ātmasamarpaṇ. 6. Santoṣhah - sadāy kleshe rahitpaṇu. 7. Ārjavam - man, vāṇī ane sharīrnu ekrūppaṇu. eṭale jevu manmā tevu ja vāṇīmā ane tevī ja kriyā karavī; arthāt saraḷtā. 8. Shamah - manno sanyam. 9. Damah - ākh vagere bāhya indriyo par sanyam. 10. Tapah - sharīr tathā manne klesh thāy tevā vratādi karavā. 11. Sāmyam - shatru-mitra pratye samān bhāv. 12. Titikṣhā - sukh-dukh jevā dvandvothī parābhav nahi pāmavāpaṇu, sahanshakti. 13. Uparatih - adhik lābh tathā prāpti pratye udāsīntā. 14. Shrutam - sarva shāstrārthnu yathārth jāṇavāpaṇu. 15. Gnānam - āshritonā aniṣhṭanī nivṛutti ane īṣhṭanī prāpti karī āpavāmā upayogī gnān athavā jīv, īshvar, māyā, Brahma tathā Parabrahmanī anubhavpūrṇa jāṇakārī. 16. Viraktih - vairāgya, viṣhaymā nihspṛuhpaṇu athavā viṣhayothī chittanu ākarṣhaṇ na thavāpaṇu. 17. Aishvaryam - sarva jīv-prāṇīnu niyantāpaṇu. 18. Shauryam - shūrvīrpaṇu. 19. Tejah - prabhāv, eṭale koīthī paṇ parābhav na pāmavāpaṇu. 20. Balam - kalyāṇkārī guṇone dhāraṇ karavānu sāmarthya. 21. Smṛutih - potānāmā ananyabhāve premthī joḍāyel bhaktonā aparādhone na jotā temane kṣhaṇmātra na bhūle. Temanā guṇonu smaraṇ kare. 22. Svātantryam - anyanī apekṣhāthī rahitpaṇu. 23. Kaushalam - nipuṇpaṇu. 24. Kāntih - ādhyātmik tej. 25. Dhairyam - sarvadā avyākuḷtā. 26. Mārdavam - chittanī komaḷtā athavā krūrtāe rahitpaṇu. 27. Prāgalbhyam - pīḍhatā, gnānnī gambhīrtā. 28. Prashrayah - vinayshīltā, gnān-garībāī. 29. Shīlam - sadāchār. 30. Sahah - prāṇnu niyaman-sāmarthya. 31. Ojah - brahmacharyathī prāpt karel divya kānti. 32. Balam - kalyāṇkārī guṇone dhāraṇ karavānu sāmarthya. 33. Bhagah - gnānādi guṇonī adhiktā. 34. Gāmbhīryam - gnānnu ūnḍāṇ, āchhakalāpaṇāthī rahit athavā abhiprāy na jāṇī shakāy te. 35. Sthairyam - krodh thavānā nimitta sate paṇ vikār na thāy te athavā chanchaḷtāno abhāv. 36. Āstikyam - shāstrārthamā vishvās athavā Bhagwān sadā-kartā, sākār, sarvoparī ane pragaṭ chhe tevī draḍh shraddhā. 37. Kīrtih - yash. 38. Mānah - pūjānī yogyatā. 39. Anahankṛutih ahankārno abhāv, nirmānīpaṇu.

41. Ā tamām lakṣhaṇo, tenā artho tathā sandarbh kramānk Vachanāmṛut G. Pra. 77nī ṭīpaṇī-312mā nirūpyā chhe: [1. Kṛupālu - svārthnī apekṣhā vinā pāraku dukh sahan na thāy te athavā pardukh ṭāḷavānī ichchhāvāḷo. 2. Sarvadehinām akṛut-droh - sarva-dehīomā mitrādibhāv chhe māṭe koīno paṇ droh nahi karanār. 3. Titikṣhu - dvandvane sahan karanār. 4. Satyasār - satyane ja ek baḷ mānnār. 5. Anavadyātmā - dveṣh-asūyā ādi doṣhthī rahit manvāḷo. 6. Sam - sarvamā sam-draṣhṭivāḷo. 7. Sarvopkārak - sarvane upakār ja karanār. 8. Kāmairahatadhī - viṣhay-bhogthī buddhimā kṣhobh nahi pāmnār. 9. Dānt - indriyonu daman karanār. 10. Mṛudu - mṛudu chittavāḷo. 11. Shuchi - bāhya ane āntar shuddhivāḷo, temā snān vagerethī thatī bāhya shuddhi ane Bhagwānnā chintanthī thatī āntar shuddhi kahī chhe. 12. Akinchan - anya prayojane rahit. 13. Anīh - laukik vyāpāre rahit koī paṇ prakārnī ichchhāe rahit. 14. Mitbhuk - mitāhār karanār. 15. Shānt - antahkaraṇ jenu niyammā chhe. 16. Sthir - sthir-chittavāḷo. 17. Machchharaṇ - hu ja sharaṇ (rakṣhitā ane prāptino upāy) jene chhe. 18. Muni - shubhāshraynu manan karanār. 19. Apramatta - sāvadhān. 20. Gabhīrātmā - jeno abhiprāy jāṇī shakāy nahi te. 21. Dhṛutimān - āpatkāḷmā dhairyavāḷo. 22. Jitṣhaḍguṇ - bhūkh, taras, shok, moh, jarā, mṛutyu e chha dvandvone jītnār. 23. Amānī - potānā dehnā satkārnī abhilāṣhā nahi rākhnār. 24. Mānad - bījāone mān āpanār. 25. Kalp - hitopdesh karavāmā samarth. 26. Maitra - koīne nahi ṭhagnāro. 27. Kāruṇik - karuṇāthī ja pravartnāro, paṇ svārth ke lobhthī nahi. 28. Kavi - jīv, īshvar, māyā, Brahma ane Parabrahma - ā pāch tattvone yathārth jāṇnār. 29. Āgnāyaivam guṇān doṣhān mayādiṣhṭānapi swakān | Dharmān santyajya yah sarvān mām bhajet - me Ved dvārā updesh karelā guṇ-doṣhone jāṇīne, potānā sarva dharmono faḷ dvārā tyāg karīne, mane sarva-bhāvthī bhajanār. 30. Gnātvā gnātvā’tha ye vai mām yāvān yashchāsmi yādrashah || Bhajantyananyabhāven - hu jevā swarūpvāḷo chhu, jevā swabhāvvāḷo chhu ane jeṭalī vibhūtivāḷo chhu, tevī rīte jāṇī jāṇīne eṭale vāramvār vichār karīne ananyabhāvthī mārī bhakti karanār. Evī rīte sādhunā trīs lakṣhaṇ kahyā chhe. (Shrīmad-Bhāgwat: 11/11/29-33).]

42. Temā sarva yogkaḷāo hoy tathā tyāg ne aṣhṭāng-yog hoy ane ras to ek shānt nāmno ja hoy ane.

43. Ane Bhagwānmā draḍh bhakti hoy.

69. Nav ras: shṛungār, hāsya, karuṇ, raudra, vīr, bhayānak, bībhatsa, ad‌bhut, shānt.

70. Bhagwānnā maḷelā eṭale Akṣharabrahma Satpuruṣh evā guru samajavā. Shrījī Mahārāj antardhān thayā pachhī emane sākṣhāt maḷelā santo koī nathī māṭe maḷelā kāṇe samajavā? To Bhagwānnā maḷelā eṭale bhagwān jemā samyak‌paṇe pragaṭ rahyā hoya te sant. Brahmaswarūp Yogījī Mahārāj samajāve chhe ke: “Bhagwānne maḷelā eṭale shu? Ekātmabhāvne pāmelā. Baso varas pahelānā nand sant atyāre koī nathī. Mahārājno abhiprāy pravartāve te maḷelā. Tenī hajāro peḍhīo hāle toya maḷelā kahevāy.” [Brahmaswarūp Yogījī Mahārāj: 6/170]

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase