share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 12

Mahimā Sahit Nishchaynu

Samvat 1882nā Poṣh vadi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā darabārmā līmbaḍānā vṛukṣh taḷe pāṭ upar gādītakiye yukta ḍholiyo hato te upar virājmān hatā ane shvet khes paheryo hato ne māhelī kore shvet pachheḍīe yukta gulābī rangnī shāl oḍhī hatī ane mastak upar shvet pāgh bāndhī hatī ane kanṭhne viṣhe gulābnā puṣhpano hār paheryo hato ane potānā mukhārvindnī āgaḷ Muni-manḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane te same Shrījī Mahārāj antardraṣhṭi karīne bahu vār sudhī virājmān thayā hatā. Pachhī netrakamaḷne ughāḍīne sarve haribhaktanī sabhā sāmu karuṇā-kaṭākṣhe karī joīne Shrījī Mahārāj bolyā je, “Āj to sarvene nishchaynī vāt karavī chhe, te sarve sāvadhān thaīne sāmbhaḷo je, anant koṭi sūrya, chandramā ne agni te sarakhu prakāshmān evu je Akṣhardhām tene viṣhe Shrī Puruṣhottam Bhagwān sadā divyamūrti thakā virājmān chhe. Ane te ja Bhagwān jīvonā kalyāṇane arthe pṛuthvīne viṣhe Rām-Kṛuṣhṇādik avatārnu dhāraṇ kare chhe. Tyāre te Bhagwānnā swarūpno jene satsamāgame karīne draḍh nishchay thāy chhe, teno jīv bījnā chandramānī peṭhe divase divase vṛuddhine pāmato jāy chhe. Ane jem chandramāne viṣhe jem jem sūryanī kaḷā āvatī jāy tem tem te chandramā vṛuddhine pāmato jāy chhe, te jyāre pūrṇamāsī āve tyāre chandramā sanpūrṇa thāy chhe. Tem Bhagwānno paripūrṇa nishchay thayā mor to e jīv amāvāsyānā chandranī peṭhe kaḷāe rahit khadyot jevo hoy; pachhī jem jem Parameshvarnā mahimāe sahit nishchayne pāme chhe tem tem vṛuddhine pāmīne pūrṇamāsīnā chandra jevo e jīvātmā thāy chhe. Pachhī ene indriyo, antahkaraṇ nishchaymāthī ḍagāvavāne samarth nathī thatā. Ane Parameshvar game tevā charitra kare to paṇ tene koī rīte Bhagwānne viṣhe doṣh bhāsato ja nathī. Evo jene mahimāe sahit Bhagwānno nishchay hoy te bhakta nirbhay thaī chūkyo. Ane te ja bhaktane jo kyārek asat desh, asat kāḷ, asat sang ane asat shāstrādikne yoge karīne athavā dehābhimāne karīne Bhagwānnā charitrane viṣhe sandeh thāy ne Bhagwānno abhāv āve to e jīv pūrṇamāsīnā chandramā jevo hato paṇ pāchho amāvāsyānā chandra jevo thaī jāy chhe. Māṭe potāmā je kāīk thoḍī-ghaṇī khoṭya hoy te e jīvne zāzī naḍatī nathī, paṇ Parameshvarnā charitramā koī rīte sandeh thāy athavā Parameshvarno koī rīte abhāv āve tyāre e jīv kalyāṇnā mārgmāthī tatkāḷ paḍī jāy chhe. Jem vṛukṣhnā mūḷ kapāṇā tyāre te vṛukṣh enī meḷe ja sukāī jāy, tem jene Bhagwānne viṣhe koī rīte doṣh-buddhi thaī e jīv koī rīte vimukh thayā vinā rahe nahī. Ane jene nishchaynu ang durbaḷ hoy ne te satsangmā hoy to paṇ tene evā ghāṭ thāy je, ‘Shu jāṇīe māru te kalyāṇ thashe ke nahī thāy? Ane hu jyāre marīsh tyāre devatā thaīsh ke rājā thaīsh ke bhūt thaīsh?’ Jene Bhagwānnā swarūpno paripūrṇa nishchay na hoy tene evā ghāṭ thāy. Ane jene paripūrṇa nishchay hoy te to em samaje je, ‘Mane to Bhagwān maḷyā te divasthī ja māru kalyāṇ thaī chūkyu chhe. Ane je māru darshan karashe ke mārī vārtā sāmbhaḷashe te jīv paṇ sarva pāp thakī mukāīne param padne pāmashe.’ Māṭe evī rīte Bhagwānno mahimā sahit nishchay rākhīne potāne viṣhe kṛutārthpaṇu mānavu, e vāt sarve khabaḍdār thaīne rākhajyo.” Pachhī Shrījī Mahārāje kahyu je, “‘Dhanya Vṛundāvanvāsī Vaṭnī Chhāyā Re Jyā Hari Besatā’,45 e māhātmyanu kīrtan gāvo.” Pachhī te kīrtan gāyu. Pachhī Shrījī Mahārāj bolyā je, “Evī rīte Shrī Kṛuṣhṇa Bhagwāne paṇ Bhāgwatmā kahyu chhe je,

‘Aho amī devavarāmarārchitam pādāmbujam te sumanahfalārhaṇam |
Namantyupādāya shikhābhirātmanastamopahatyai tarujanma yatkṛutam ||’
46

“Em Parameshvarnā yogne pāmīne vṛukṣhno janma hoy te paṇ kṛutārth thāy chhe; māṭe je vṛukṣh taḷe Bhagwān beṭhā hoy te vṛukṣhne paṇ param padnu adhikārī jāṇavu. Ane jenā hṛudaymā evo Bhagwānno mahimā sahit draḍh nishchay na hoy tene to napunsak jevo jāṇavo, te ene vachane karīne koī jīvno uddhār thavāno nahī. Jem rājā hoy te napunsak hoy ne tenu rājya jatu hoy ne vansh jato hoy, paṇ e thakī tenī strīne putra thāy nahī; ane sarva mulakmāthī potā jevā napunsakne teḍāvīne te strīne sange rākhe to paṇ strīne putra thāy nahī. Tem jene Bhagwānno mahimā sahit nishchay nathī to tene mukhe Gītā, Bhāgwat jevā sadgranth sāmbhaḷe paṇ teṇe karīne koīnu kalyāṇ nathī thatu. Ane vaḷī jem dūdh ne sākar hoy ne temā sarpnī lāḷ paḍī, pachhī ene je koī pīe tenā prāṇ jāy. Tem māhātmya sahit je Bhagwānno nishchay teṇe rahit evo je jīv tenā mukh thakī Gītā, Bhāgwatne sāmbhaḷe teṇe karīne koīnu kalyāṇ thatu nathī, emāthī to mūḷagu bhūnḍu thāy chhe.”

॥ Iti Vachanamrutam ॥ 12 ॥ 212 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

45. Narsinha Mahetānu; juo Parishiṣhṭ: 5, pṛu. 688.

46. Aho! Āshcharyanī vāt chhe ke ā vṛukṣho, jene tamoguṇī karmathī āvo janma maḷyo chhe te, devatāe pūjelā tamārā charaṇārvindne, potānā tāmasī karmanā nāsh māṭe puṣhpa-faḷādi sāmagrī vaḍe pūje chhe! (Bhāgwat: 10/15/5).

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase