share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 14

Vimukh Jīv Dharmī Jāṇe Te Dharmī Nathī Ne Pāpī Jāṇe Te Pāpī Nathī

Samvat 1882nā Poṣh vadi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandir āgaḷ virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Vaḍodarānā Vāghmoḍiyā Rāmchandre Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! Je kupātra jīv jaṇāto hoy ne tene paṇ samādhi thaī jāy chhe tenu shu kāraṇ hashe?” Pachhī Shrījī Mahārāj bolyā je, “Dharmashāstrane viṣhe je varṇāshramnā dharma kahyā chhe te thakī je bāhya vartato hoy tene sarve lok em jāṇe je, ‘Ā kupātra māṇas chhe.’ Ane te kupātrane Bhagwān ke Bhagwānnā santno jo haiyāmā guṇ āve to ene e moṭu puṇya thāy chhe ane varṇāshramnā dharma lopyā hatā tenu je pāp lāgyu hatu te sarve nāsh thaī jāy chhe ane te jīv atishay pavitra thaī jāy chhe. Māṭe ene Bhagwānnā swarūpmā chitta choṭe chhe tyāre samādhi thaī jāy chhe. Ane je puruṣh Dharmashāstre kahyā evā je varṇāshramnā dharma tene pāḷato hoy tyāre tene sarve lok dharmavāḷo jāṇe; paṇ Bhagwān ne Bhagwānnā sādhu teno jo te droh karato hoy, to te satpuruṣhnā drohnu evu pāp lāge chhe je, varṇāshramnā dharma pāḷyānu je puṇya tene bāḷīne bhasma karī nākhe chhe. Māṭe satpuruṣhnā drohno karanāro te to panch mahāpāpno karanāro tethī paṇ vadhu pāpī chhe. Shā māṭe je, panch mahāpāp karyā hoy te to satpuruṣhne āshare jaīne chhuṭāya chhe, paṇ satpuruṣhno droh kare teno to koī ṭhekāṇe chhūṭyāno upāy nathī. Kem je, anya ṭhekāṇe pāp karyu hoy te to tīrthmā jaīne chhuṭāy chhe ane tīrthmā jaīne pāp kare te to vajralep thāy chhe. Māṭe satpuruṣhno āsharo kare tyāre game tevo pāpī hoy to paṇ ati pavitra thaī jāy chhe ne tene samādhi thaī jāy chhe. Ane satpuruṣhno drohī hoy ne te game tevo dharmavāḷo jaṇāto hoy to paṇ mahāpāpī chhe ne tene koī kāḷe Bhagwānnā darshan hṛudayne viṣhe thāy ja nahī. Māṭe jene vimukh jīv pāpī jāṇe chhe te pāpī nathī ane jene vimukh dharmī jāṇe chhe te dharmī nathī.”

॥ Iti Vachanamrutam ॥ 14 ॥ 214 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase