share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 18

Avashyapaṇe Vārtā Jāṇavānu

Samvat 1882nā Mahā sudi 1 Paḍavāne divas Shrījī Mahārāj Shrī Vartāl madhye sandhyā āratī thayā keḍe Shrī Lakṣhmīnārāyaṇnā manḍapmā gādītakiyā nankhāvīne virājmān thayā hatā ne sarva shvet vastranu dhāraṇ karyu hatu ne potānī chāre kore manḍapne upar tathā heṭhe Paramhansa sarve tathā desh-deshnā haribhakta sarve beṭhā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Ā tame sarve moṭā moṭā Paramhansa chho te tamane ame prashna pūchhīe chhīe je, satsangī hoy tene avashyapaṇe shī shī vārtā jāṇī joīe? Kem je, tene koīk pūchhe athavā potānā manmā koīk tark thaī āve, tyāre jo te vārtā jāṇī na hoy to tenu samādhān kem thāy?” Em prashna pūchhīne pachhī pote ja bolyā je, “Lyo, eno uttar ame ja karīe chhīe je, ek to āpaṇo Uddhav Sampradāy chhe, tenī rīt jāṇī joīe tathā bījī guru-paramparā jāṇī joīe. Te kevī rīte? To Uddhav te Rāmānand Swāmīrūpe hatā ne te Rāmānand Swāmī Shrī Rangkṣhetrane viṣhe swapnamā sākṣhāt Rāmānujāchārya thakī Vaiṣhṇavī dīkṣhāne pāmyā. Māṭe Rāmānand Swāmīnā guru te Rāmānujāchārya chhe ne te Rāmānand Swāmīnā shiṣhya ame chhīe. Evī rīte guru-paramparā jāṇavī.55 Ane ame amārā Dharmakuḷnu sthāpan karyu chhe tenī rīt jāṇavī. Ane trījā amārā sampradāymā ati pramāṇrūp je shāstra chhe tene jāṇavā. Te shāstranā nām: Ved 1, Vyāssūtra 2, Shrīmad Bhāgwat Purāṇ 3, Mahābhāratne viṣhe Viṣhṇusahasranām 4, Bhagwad Gītā 5, Vidurnīti 6, Skand-Purāṇnā Viṣhṇukhanḍ māhelu Vāsudev-Māhātmya 7, ane Yāgnavalkya-Smṛuti 8; e je āṭh shāstra tene jāṇavā. Ane chothā sarve satsangīnā je je niyam chhe tene jāṇavā. Ane pāchmā āpaṇā iṣhṭadev je Shrī Kṛuṣhṇa Bhagwān tene jāṇavā,56 ane sthānak, sevak ne kārya tene bhede karīne te Shrī Kṛuṣhṇa Bhagwānnī mūrtionu bahupaṇu chhe tene jāṇavu; ane te Shrī Kṛuṣhṇa Bhagwānnā je parokṣhrūp ne pratyakṣhrūp tene jāṇavā. Temā parokṣhrūp te kevī rīte? To māyānā tam thakī par evo je Golok tene madhye je Akṣhardhām57 tene viṣhe Shrī Kṛuṣhṇa Bhagwān rahyā chhe te dvibhuj chhe ne koṭi koṭi sūrya sarakhā prakāshmān chhe ne shyām-sundar chhe, ne Rādhikājī ne Lakṣhmījīe sahit chhe ne Nand, Sunand ne Shrīdāmādik je pārṣhad temaṇe sevyā chhe, ne anant koṭi brahmānḍnī je utpatti, sthiti ne pralay tenā kartā chhe ne mahārājādhirājpaṇe virājmān chhe. Ane evā je e Bhagwān te chaturbhujrūpne dhāre chhe, aṣhṭabhujrūpne dhāre chhe ne sahasrabhujrūpne paṇ dhāre chhe; ne Vāsudev, Sankarṣhaṇ, Aniruddha ne Pradyumna e je chaturvyūh ne Keshavādik je chovīs vyūh e sarve rūpne dhāre chhe; tathā Varāh, Nṛusinha, Vāman, Kapil, Hayagrīv e ādik je anek avatār tene dhāre chhe; ne pote to sadā dvibhuj chhe. Ane Upaniṣhad tathā Sānkhya-Shāstra ne Yog-Shāstra tathā Pancharātra emane viṣhe e ja swarūpnu varṇan karyu chhe. Evī rīte parokṣhpaṇe Bhagwānnu swarūp kahyu.

“Ane sarve je āchārya thayā chhe temā Vyāsjī moṭā āchārya chhe ne te Vyāsjī jevā to Shankarāchārya na kahevāy, Rāmānujāchārya na kahevāy, Madhvāchārya na kahevāy, Nimbārka na kahevāy, Viṣhṇu Swāmī na kahevāy, Vallabhāchārya na kahevāy; kem je, e āchārya jo Vyāsjīnā vachanne anusare to e āchāryanā vachannu lokmā pramāṇ thāy, nahī to na thāy. Ane Vyāsjīne to bījā koīnī apekṣhā nathī; kem je, Vyāsjī to Vednā āchārya chhe ne pote Bhagwān chhe. Māṭe āpaṇe to Vyāsjīnā vachanne ja anusarvu. Ane te je Vyāsjī teṇe jīvnā kalyāṇne arthe Vedno58 vibhāg karyo ne sattar Purāṇ karyā ne Mahābhārat karyu, to paṇ te Vyāsjīnā manmā em thayu je, ‘Jīvnā kalyāṇno upāy jem chhe tem yathārth na kahevāyo.’ Ne teṇe karīne potānā manmā santoṣh na thayo. Te pachhī samagra Ved, Purāṇ, Itihās, Pancharātra, Yog-Shāstra, Sānkhya-Shāstra tenu sār evu je Shrīmad Bhāgwat Purāṇ tene Vyāsjī karatā havā. Te Bhāgwatne viṣhe sarva avatār karatā Shrī Kṛuṣhṇa Bhagwānne ja adhikpaṇe kahyā chhe ne sarva avatārnā dharanārā je chhe te ja swayam Shrī Kṛuṣhṇa Bhagwān chhe. Ane e Shrī Kṛuṣhṇa Bhagwāne Uddhav pratye Guṇvibhāgnā Adhyāymā59 kahyu chhe je, ‘Hu nirguṇ chhu ne mārā sambandhne je pāme chhe te paṇ nirguṇ thāy chhe.’ Māṭe kāmbhāv, dveṣhbhāv, bhaybhāv, sambandhbhāv, snehbhāv - emāthī je je bhāve karīne e Shrī Kṛuṣhṇa Bhagwānne je jīv āsharyā te nirguṇ thaī gayā. Māṭe e Shrī Kṛuṣhṇa Bhagwān te nirguṇ chhe. Evī rīte Vyāsjīe Shrī Kṛuṣhṇa Bhagwānne kahyā chhe. Ane te Vyāsjīe em siddhānt karyo chhe je, ‘Sarva avatārnā dharatal je Parameshvar te ja swayam Shrī Kṛuṣhṇa Bhagwān chhe ne bījā je avatār te enā chhe.’60 Ane jo e Shrī Kṛuṣhṇa Bhagwānne nirguṇ nahī kahe ne shuddha sattvātmak kaheshe, to tene Bhāgwatnā pūrvāpar sambandhnī khabar ja nathī ne tene viṣhe moṭo bādh āvashe. Kem je, Gopīoe Shrī Kṛuṣhṇane Bhagwān na jāṇyā ne kāmbhāve karīne e ja Shrī Kṛuṣhṇa Bhagwānne bhajyā, teṇe karīne te Gopīo nirguṇ thaī gaī; tyāre te Shrī Kṛuṣhṇa Bhagwānne shuddha sattvātmak kem kahevāy? Māṭe Shrī Kṛuṣhṇa Bhagwān to nirguṇ ja chhe. Tathā Shrī Kṛuṣhṇa Bhagwāne pote Arjun pratye kahyu chhe je,

‘Janma karma cha me divyamevam yo vetti tattvatah |
Tyaktvā deham punarjanma naiti māmeti so’rjun!’ ||
61

“Ane e Shrī Kṛuṣhṇa Bhagwāne potānā janma-samaymā Vasudev-Devkīne Parameshvarpaṇānī pratītine arthe je Chaturbhujrūp dekhāḍyu tathā Brahmāne je anek Chaturbhujrūp dekhāḍyā tathā Akrūrne je Sheṣh-shāyīrūp dekhāḍyu tathā Ajurnne Vishvarūp dekhāḍyu,62 ityādik rūpne bhede karīne je Shrī Kṛuṣhṇa Bhagwānnī upāsanānā bhed kahevā te to yogya chhe. Paṇ e Shrī Kṛuṣhṇa Bhagwān Vrajne viṣhe Bāḷmukund kahevāyā, Muralīmanohar kahevāyā, Rādhā-Kṛuṣhṇa kahevāyā tathā vāchhaḍā chāryā, gāyo chārī, Govardhan Parvat dhāryo, Gopīo sāthe rās-krīḍā karī tathā Mathurāpurīmā āvīne Kansne māryo, Yādavne sukhiyā karyā tathā Sāndīpani brāhmaṇne gher vidyā bhaṇyā tathā Kubjā sangāthe vihār karyo tathā Dvārkāpurīmā vasyā ne Rukmiṇī ādik aṣhṭ paṭarāṇīone paraṇyā tathā soḷ hajār strīone paraṇyā tathā Hastināpurmā rahyā ne Pānḍavnī sarva kaṣhṭ thakī rakṣhā karī ne Draupadīnī lāj rākhī ne Arjunnā sārathi thayā ityādik sthānakne bhede karīne je Shrī Kṛuṣhṇa Bhagwānnī anek līlā chhe; teṇe karīne e Shrī Kṛuṣhṇa Bhagwānnā dvibhuj swarūpne viṣhe upāsanānā bhed na karavā, ane je karashe te vachan-drohī, guru-drohī chhe. Ane e Shrī Kṛuṣhṇa Bhagwānnā ācharaṇ je, Govāḷiyānu uchchhiṣhṭa khādhu tathā rās-ramaṇ karyu ityādik anek prakārnā chhe, te ācharaṇ pramāṇe te Shrī Kṛuṣhṇa Bhagwānnā bhaktane ācharaṇ na karavu. Ane e Shrī Kṛuṣhṇa Bhagwāne Ekādash Skandhmā tathā Bhagwad Gītāmā tathā Vāsudev-Māhātmyamā jem sādhunā lakṣhaṇ63 kahyā chhe tathā varṇāshramnā dharma kahyā chhe tathā potānī bhakti karyānu kahyu chhe te pramāṇe vartavu, paṇ e Shrī Kṛuṣhṇa Bhagwānnā ācharaṇ pramāṇe ācharaṇ na karavu. Ane je karashe te vimukh chhe, amāro satsangī nathī. Ane āpaṇā iṣhṭadev evā je e Shrī Kṛuṣhṇa Bhagwān tenā ācharaṇ pramāṇe jem na karavu, tem ja tamāro sarveno āchārya ne guru ne upadeṣhṭā64 evo je hu, te mārā dehnā je ācharaṇ te pramāṇe paṇ tamāre na karavu. Ane amārā sampradāyne viṣhe jem jenā dharma kahyā chhe, te je amārā vachan te pramāṇe tamāre sarvene rahevu paṇ amārā ācharaṇ pramāṇe na rahevu. Ā je ame vārtā karī tene sarva Paramhansa tathā sarva satsangī shīkhī lejyo ne e pramāṇe samajīne em ja vartajo ne bījā āgaḷ paṇ em ja vārtā karajo.” Em kahīne Shrījī Mahārāj bhojan karavā padhāryā. Evī rītnī vārtāne sāmbhaḷīne sarve sādhu ne satsangī te em samajatā havā je, ‘E parokṣh je Shrī Kṛuṣhṇa Bhagwān kahyā te ja ā Bhakti-Dharmanā putra Shrījī Mahārāj chhe paṇ e thakī par koī nathī ane e ja āpaṇā iṣhṭadev chhe ne guru paṇ e ja chhe.’

॥ Iti Vachanamrutam ॥ 18 ॥ 218 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

55. Guru-paramparāne ja sampradāy kahe chhe. “Āmnāyah sampradāyah syāt, pāramparyam gurukramah” em Halāyudh Koṣh (402)mā paṇ kahyu chhe.

56. Shrījī Mahārāj swayam Rām-Kṛuṣhṇādik avatāronā kāraṇ chhe, tevu temaṇe ja Vachanāmṛut G. M. 13mā jaṇāvyu chhe; parantu temaṇe manuṣhya-sharīr dhāraṇ karyu hovāthī anya mumukṣhuonā hitne arthe upāsak tarīke potāne oḷakhāvī Shrī Kṛuṣhṇa Bhagwānne iṣhṭadev tarīke jaṇāve chhe.

57. ‘Golok tene madhye je Akṣhardhām’ ā vākya Swāminārāyaṇ Sampradāymā visheṣh prasiddhi pāmyu chhe. Jeno mukhya arth e chhe ke Golokādik anant dhāmonī vachche Pūrṇa Puruṣhottam Nārāyaṇnu sarvoparī Akṣhardhām rahelu chhe. Jenu varṇan vividh draṣhṭānto dvārā Vachanāmṛut G. Pra. 63mā tathā Swāmīnī Vāt (3/23)mā vistār-pūrvak karavāmā āvyu chhe.
Ā vākyano bījo arth e chhe ke Golok-dhāmne viṣhe soḷ dvār oḷangīne barābar vachche tejomay mahāchok chhe jene Akṣhardhām kahe chhe, jenu varṇan Vāsudev-Māhātmyamā 17mā Adhyāymā 1-2 shlokmā karyu chhe. Swāmīnī Vāt (5/288)mā paṇ Golok madhye rahelā ā Akṣhardhāmno ullekh karyo chhe. Ahī ā Vachanāmṛutmā paṇ te Akṣhardhāmnu varṇan karyu chhe, parantu pratham arthmā darshāvel Puruṣhottam Nārāyaṇnā sarvoparī Akṣhardhāmnu varṇan ahī nathī tem jāṇavu.

58. Ṛugved, Sāmved, Yajurved ane Atharvaved.

59. Bhāgwat: 11/25/34-36.

60. Bhāgwat: 1/3/26-28.

61. Arth: He Arjun! Pūrvokta prakāre je puruṣh mārā janma, karma yathārthpaṇe divya jāṇe chhe te puruṣh dehno tyāg karīne farīthī janmane pāmato nathī parantu mane ja pāme chhe. (Gītā: 4/9).

62. Shrī Kṛuṣhṇa Bhagwāne Brahmājīne Chaturbhujrūp dekhāḍyu teno sandarbh Bhāgwat: 10/13/46-55 chhe. Te sivāynā Shrī Kṛuṣhṇa Bhagwānnā Chaturbhujrūp tathā Vishvarūpnā prasangonā sandarbh kramānko Vachanāmṛut Lo. 18nī ṭīpanī(103, 104, 106)mā chhe.

63. Bhāgwat: 11/11/29-31; Gītā: 2/55-72 tathā 14/24-25; Vāsudev-Māhātmya: 20-23.

64. Ā sthaḷe ‘ne tamāro sarveno Bhagwān’ āṭalā shabdo Shrījī Mahārāj adhik bolyā hatā tem Guṇātīt guru-paramparā dvārā jāṇavā maḷe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase