share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 20

Janaknī Samajaṇnu

Samvat 1882nā Mahā sudi 3 Trījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā darabārmā līmbaḍānā vṛukṣhnī heṭhe vedi upar gādītakiyā nankhāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe chamelīnā puṣhpano hār virājmān hato ane mastak upar rātā atalasnu chhatra virājmān hatu ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Paramhansane prashna pūchhyo je, “Rajoguṇmāthī kāmnī utpatti thāy chhe ane tamoguṇmāthī krodh ne lobhnī utpatti thāy chhe; māṭe e kāmādiknu bīj na rahe evu ek sādhan kayu chhe?” Pachhī Shukmunie kahyu je, “Jyāre nirvikalp samādhi thāy ne jyāre ātmadarshan thāy tyāre ja enā hṛudaymāthī kāmādiknu bīj baḷī jāy.” Pachhī Shrījī Mahārāje āshankā karī je, “Shiv, Brahmā, Shṛungi Ṛuṣhi, Parāshar, Nārad66 emane shu nirvikalp samādhi nahotī je, kāme karīne e sarve vikṣhepne pāmyā? Māṭe e sarve nirvikalp samādhivāḷā ja hatā, to paṇ indriyonī vṛutti anulom thaī tyāre kāmādike karīne vikṣhepne pāmyā. Māṭe tame kahyu evī rīte e prashnano uttar na thayo. Ane jem gnānī nirvikalp samādhine viṣhe jāy tyāre nirvikār rahe chhe, tem ja agnānī suṣhuptine viṣhe nirvikār rahe chhe. Ane jyāre indriyonī vṛutti anulom thāy chhe tyāre to gnānī ne agnānī bey kāmādike karīne vikṣhepne pāme chhe; emā to gnānī-agnānīno kāī visheṣh jaṇāto nathī. Māṭe have bījā Paramhansa uttar karo.” Pachhī to Gopāḷānand Swāmī, Devānand Swāmī, Nityānand Swāmī, Muktānand Swāmī e sarve maḷīne jevo jene bhāsyo tevo teṇe uttar karyo, paṇ Shrījī Mahārājnā prashnanu koīthī samādhān thayu nahī.

Pachhī Shrījī Mahārāj bolyā je, “Jem Janak videhī hatā te pravṛutti-mārgmā hatā to paṇ nirvikār hatā. Ane jyāre Janaknī sabhāmā Sulabhā nāme sanyāsinī āvī, tyāre Janak Rājā Sulabhā pratye bolyā je, ‘Tu mārā chittane moh pamāḍyānu kare chhe paṇ mārā guru je Panchashikh Ṛuṣhi tenī kṛupā thakī hu Sānkhya ne Yog e be matne anusaryo chhu. Māṭe mārā ardhā sharīrne chandan charche ane ardhu sharīr talavāre karīne kāpe e bey māre barobar chhe ane ā mārī Mithilāpurī baḷī jāy to paṇ māru kāī baḷatu nathī. Em hu pravṛuttimā rahyo thako asangī ne nirvikār chhu.’ Evī rīte Rājā Janake Sulabhā pratye kahyu.67 Ane Shukdevjīnā paṇ Rājā Janak guru kahevāyā.68 Māṭe e prashnano e ja uttar chhe je, ‘Indriyonī vṛutti anulompaṇe vartatī hoy ane pravṛutti-mārgmā rahyo hoy to paṇ jo Rājā Janaknī peṭhe jenā hṛudaymā samajaṇnī draḍhatā thaī hoy, to te koī rīte vikārne pāme nahī.’ Ane jene jevu jāṇyu joīe tevu yathārth jāṇyu hoy je, ā te sār chhe ne ā te asār chhe. Pachhī ek Bhagwānnī mūrti vinā jeṭalā māyik ākār chhe te sarve atishay dukhdāyak chhe ne nāshvant chhe em jāṇe ane potāne deh, indriyo ne antahkaraṇ te thakī nokho ātmārūpe jāṇe. Pachhī ene evu koī padārth nathī je, moh pamāḍavāne arthe samarth thāy ; kem je, e to sarve māyik ākārne tuchchha karī jāṇe chhe. Ane evī rīte jenā antarmā samajaṇnī gheḍya beṭhī hoy ne tenā indriyo pravṛutti-mārgne viṣhe sarve anulompaṇe vartatā hoy to paṇ te kāmādike karīne kṣhobhne na pāme. Evo je haribhakta hoy te tyāgī hoy athavā gṛuhasth hoy paṇ tenā hṛudaymāthī kāmādiknu bīj nāsh pāmī jāy chhe ane evo je hoy te ja sarve haribhaktamā shreṣhṭh Vaiṣhṇav chhe. Māṭe gṛuhī-tyāgīno kāī meḷ nathī, jenī samajaṇ moṭī tene ja sauthī moṭo haribhakta jāṇavo. Ane Shiv, Brahmādikne viṣhe je khoṭya kahevāy chhe tenu to em chhe je, keṭalākne viṣhe āvī rītnī samajaṇnī kasar chhe ne keṭalākne viṣhe to āvī samajaṇ hoy to paṇ bhūnḍā desh, kāḷ, sang, kriyādikne yoge karīne temane kāmādik vikārrūp khoṭya kahevāṇī chhe. Māṭe āvī samajaṇ hoy to paṇ koī prakāre kusang to karavo ja nahī, e siddhānt-vārtā chhe.”

॥ Iti Vachanamrutam ॥ 20 ॥ 220 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

66. Brahmā, Shiv, Parāsharnā prasangono sandarbh kramānk anukrame Vachanāmṛut G. M. 21nī ṭīpaṇī (79, 80, 82)mā tathā Nāradnā prasangno sandarbh kramānk Vachanāmṛut G. Pra. 23nī ṭīpaṇī-107mā āpyo chhe. Shṛungi Ruṣhino sandarbh kramānk Vālmīki Rāmāyaṇ: Bālkānḍ-9.

67. Mahābhārat, Shāntiparva: 308/24-25,36.

68. Mahābhārat, Shāntiparva: 313.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase