share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Amdavad 3

Vaḍavāīnu, Upashamnu

Samvat 1882nā Fāgaṇ vadi 2 Dvitīyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Amdāvād madhye Shrī Naranārāyaṇnā Mandirne sanmukh oṭā upar ḍholiyo ḍhaḷāvīne te upar virājmān hatā ne mastak upar gulābī rangnī pāgh virājmān hatī ne te pāghne viṣhe gulābnā ne chamelīnā hār virājmān hatā tathā potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje samagra muni-manḍaḷ pratye prashna pūchhyo je, “Jīvmātra chhe te panch-viṣhayne ādhāre jīve chhe. Te kā to bāhya panch-viṣhayne bhogavato hoy; ane jyāre bāhya panch-viṣhayno yog na hoy tyāre antahkaraṇmā panch-viṣhaynu chintavan karyā kare, paṇ e jīv viṣhaynā chintavan vinā ne viṣhayne bhogavyā vinā kṣhaṇmātra paṇ rahī shakato nathī. Ane jem vaḍnu vṛukṣh chhe tenā je mūḷ te ja vaḍne līlo rākhe chhe; ane bījā sarve mūḷ ūkhaḍī gayā hoy ne jo ek vaḍavāī pṛuthvīmā choṭī rahī hoy to paṇ e vaḍnu vṛukṣh līlu rahe chhe. Tem upar thakī kadāchit panch-viṣhayno tyāg karyo chhe paṇ antarmā viṣhaynu chintavan thāy chhe e ja ene janma-maraṇno hetu chhe. Evā je panch-viṣhay te Parameshvarnā bhaktane kevī rīte janma-maraṇnā hetu nathī? E prashna chhe.” Pachhī eno uttar jem samajāyo tem Muktānand Swāmīe karyo paṇ yathārth samādhān thayu nahī. Pachhī Shrījī Mahārāj bolyā je, “Lyo, e prashnano uttar ame karīe je, māyāmay evā je traṇ sharīr tenī bhāvanāe rahit kevaḷ ātmasattārūpe rahīne je bhakta Parameshvarnī mūrtinu chintavan karato hoy, tene Bhagwānnā chintavanne baḷe karīne jyāre upasham avasthā varte tyāre e bhaktane upashamne baḷe karīne panch-viṣhay janma-maraṇnā hetu na thāy. Jem Mahī jevī ke Sābarmatī jevī nadī be kānṭhāmā vahetī hoy tyāre hāthī, ghoḍā, vṛukṣh sarve taṇāī jāy paṇ koī ṭharī shake nahī; tem upashamvāḷāne paṇ game tevā ramaṇīya bhog indriyone gochar thayā hoy paṇ jyāre antar sanmukh draṣhṭi kare tyāre jevā pūrvajanmane viṣhe dekhyā hoy ne te ā janmamā vīsarī jāy chhe, tevī tenī vismṛuti thaī jāy chhe. Evī rīte je bhaktane vartatu hoy te upasham kahevāy. Te upashamno mahimā ati moṭo chhe. Ane je ā sansārne viṣhe agnānī strī-puruṣh hoy ne tene parṇāvyā mor atishay prīti vartatī hoy. Ne pachhī tene parṇāvīne traṇ rāt ne traṇ divas sudhī ujāgaro ne panth karāvyo hoy, ne pachhī e bene bheḷā karyā hoy to nidrāne mārye ek-bījānā rūpnu ke sparshnu sukh bhogavavāne samarth thāy nahī; ane ek-bījāne ālingan karī rahyā hoy to paṇ jem kāṣhṭhne sām-sāmā bāndhī mūkyā hoy tem sūtā hoy paṇ panch-viṣhaymā eke sukh āve nahī. E jo agnānkāḷe suṣhuptimā upashamne pāmyā chhe to paṇ koī jātnī viṣhaynī khabar rahetī nathī; to je gnānī chhe ne Parameshvarnā swarūpne dhyāne karīne upashamdashāne pāmyo chhe tene panch-viṣhay kem bādh kare? Na ja kare. Māṭe je upashamdashāne pāmyo tene panch-viṣhay janma-maraṇnā hetu thatā nathī.”

Pachhī Nityānand Swāmīe pūchhyu je, “Upashamdashā pāmyāno tame kahyo je ātmārūpe thaīne Bhagwānnā dhyān karavārūp upāy te to ati kaṭhaṇ chhe. Māṭe te vinā bījo eno sugam upāy hoy te kaho.” Pachhī Shrījī Mahārāj bolyā je, “Ek to Bhagwānnu atishay māhātmya samajato hoy; ane bīju Bhagwān ne Bhagwānnā bhaktanī sevā-chākarī, darshan karavu temā atishay vegvān shraddhā vartatī hoy; evo je Bhagwānno bhakta tene e upashamdashā āve chhe. Paṇ amane em bhāse chhe je, je sevak mānī hashe te to koīne nahī gamato hoy. Ane mānī sevak pāse je ṭel-chākarī karāvavī, te to jem kāḷ paḍe tyāre moṭā māṇas paṇ kodarā khāīne jīve, tem mānī sevaknī pāse sevā-chākarī karāvavī te paṇ evī chhe. Ane dhaṇīno rājīpo to jevo nirmānī sevak upar hoy evo mānī upar na hoy. Māṭe dhaṇīnu gamatu kare te ja sevak sācho.”

Pachhī Shukmunie pūchhyu je, “Jene vivek ne samajaṇ na hoy te dhaṇīne kem rājī kare?” Pachhī Shrījī Mahārāj bolyā je, “Mūḷjī Brahmachārī ne Ratanjī e atishay kyā ḍāhyā chhe? Paṇ kalyāṇno khap atishay chhe; māṭe Bhagwān jem rājī thāy tem emane karatā āvaḍe chhe kharu. Ane vaḷī ā samaymā to Ayodhyāvāsī bāī-bhāī sarve jevā amārā gamatāmā varte chhe, tevā to Paramhansa tathā sānkhyayogī ne karmayogī satsangī te paṇ amārā gamatāmā nathī vartatā. Kem je, Ayodhyāvāsīe to atishay ja satsang-parāyaṇ potānu jīvitavya karyu chhe; māṭe Ayodhyāvāsīnī peṭhe Bhagwānne rājī karatā koīne āvaḍatu nathī. Ane e Ayodhyāvāsī to bahu vishvāsī chhe; māṭe koīk kapaṭī hashe to emane chhetarī jashe. Te sāru emane koīk kāryano ādar karavo hoy tyāre moṭerā Paramhansa tathā moṭerā satsangī gṛuhasth temane pūchhīne te kām karavā devu, paṇ koīk ek jaṇāne kahye karavā devu nahī. Evī rīte tyāgī tathā gṛuhasth satsangīne Ayodhyāvāsīnī khabar rākhavī em amārī āgnā chhe.”

॥ Iti Vachanamrutam ॥ 3 ॥ 223 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase