share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 6

Jīv ane Mannī Mitratānu

Samvat 1883nā Bhādarvā vadi 5 Panchamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj sarva haribhakta upar kṛupādraṣhṭi karīne bolatā havā je, “Bhagwānno bhakta hoy ne Bhagwānnī kathā, kīrtan, shravaṇādik je navadhā bhakti tene jo haribhakta upar īrṣhyāe karīne kare to te bhaktie karīne Bhagwān atishay rājī thatā nathī ane īrṣhyāno tyāg karīne kevaḷ potānā kalyāṇne arthe bhakti kare paṇ lokne dekhāḍyā sāru na kare, to te bhaktie karīne Bhagwān prasanna thāy chhe. Māṭe jene Bhagwānne rājī karavā hoy tene to lok rizāvavāne arthe tathā koīknī īrṣhyāe karīne bhakti na karavī, kevaḷ potānā kalyāṇne arthe ja karavī. Ane Bhagwānnī bhakti karatā thakā kāīk potāne aparādh thaī jāy teno doṣh bījāne māthe dharavo nahī. Ane jīvmātrano to evo swabhāv chhe je, jyāre kāīk potāmā vāk āve tyāre em bole je, ‘Mane bīje koīe bhulāvyo tyāre mārāmā bhūlya paḍī, paṇ mārāmā kāī vāk nathī.’ Paṇ em kahenāro mahāmūrakho chhe. Kem je, bījo to koīk kaheshe je, ‘Tu kūvāmā paḍya,’ tyāre ene kaheve karīne shu kūvāmā paḍavu? Māṭe vāk to avaḷu kare teno ja chhe ne bījāne māthe doṣh de chhe. Tem ja indriyo ne antahkaraṇno vāk kāḍhavo e paṇ jīvnī mūrkhāī ja chhe. Ne jīv ne man to paraspar ati mitra chhe; jem dūdhne ne pāṇīne mitratā chhe tem jīvne ne manne mitratā chhe. Te jyāre dūdhne ne pāṇīne bheḷā karīne agni upar mūke tyāre pāṇī hoy te dūdhne taḷe bese ne pote baḷe paṇ dūdhne baḷavā na de, tyāre dūdh paṇ pāṇīne ugārvāne sāru pote ūbharāīne agnine olavī nākhe chhe. Evī rīte beyne paraspar mitrāchār chhe, tem ja jīvne ne manne paraspar mitrāchār chhe. Te je vāt jīvne na gamatī hoy te vātno manmā ghāṭ thāy ja nahī; jyāre kāīk jīvne gamatu hoy tyāre ja man jīvne samajāve. Te kem samajāve? To jīv jyāre Bhagwānnu dhyān karato hoy tyāre man kaheshe je, ‘Bhagwānnī bhakta koīk bāī hoy tenu paṇ bheḷu dhyān karavu;’ pachhī tenā sarva angnu chintvan karāvīne pachhī jem bījī strīne viṣhe khoṭo ghāṭ ghaḍe tem tene viṣhe paṇ khoṭo ghāṭ ghaḍe. Tyāre jo e bhaktano jīv atishay nirmaḷ hoy to to mannu kahyu na māne ne atishay dāz thāy, to man evo farīne kyārey ghāṭ ghaḍe nahī. Ane jo eno jīv malin hoy ne pāpe yukta hoy to mannu kahyu māne; tyāre vaḷī man ene bhūnḍā ghāṭ karāvī karāvīne kalyāṇnā mārgthī pāḍī nākhe. Te sāru kalyāṇnā mārgthī avaḷī rīte adharmanī vārtāne potānu man kahe athavā bījo koī māṇas kahe, to tene sangāthe je shuddha mumukṣhu hoy tene atishay vair thaī jāy chhe. Pachhī potānu man athavā bījo māṇas te farīne tene te vārtā kahevā āve nahī. Ane man chhe te to jīvnu mitra ja chhe, te jīvne na game evo ghāṭ ghaḍe ja nahī. Ane jyāre kāī manne ayogya ghāṭ thaī jāy tyāre jo jīvne man upar atishay rīs chaḍhatī hoy to farīne manmā evo ghāṭ thāy ja nahī. Ane jyāre manne sadāy ayogya ghāṭ thayā karatā hoy tyāre ene potānā jīvno ja vāk samajavo paṇ ekalā manno vāk samajavo nahī. Evī rīte samajīne Bhagwānnī bhakti kare to tene koī vimukh jīvno tathā potānā manno je kusang te leshmātra aḍī shake nahī ane nirvighna thako Bhagwānnu bhajan kare.”

॥ Iti Vachanamrutam ॥ 6 ॥ 229 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase