share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 7

Vajranī Khīlīnu

Samvat 1883nā Bhādarvā vadi 6 Chhaṭhane divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe gādītakiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane kanṭhne viṣhe mogarānā puṣhpanā hār paheryā hatā ne pāghne viṣhe mogarānā puṣhpanā torā virājmān hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj sarve haribhakta pratye bolyā je, “Amārā antarno je siddhānt chhe te kahīe chhīe je, jene potānu kalyāṇ ichchhavu tene to Bhagwān ne Bhagwānnā sādhu ethī uparānt bīju kāī jagatmā sukhdāyī nathī. Māṭe jem potānā sharīrne viṣhe jīvne ātmabuddhi varte chhe tevī Bhagwān ne Bhagwānnā santne viṣhe ātmabuddhi rākhī joīe ane Bhagwānnā bhaktano pakṣh draḍh karīne rākhyo joīe. Ane te pakṣh rākhatā thakā ābarū vadho athavā ghaṭo, athavā mān thāo ke apamān thāo, athavā deh jīvo ke maro, paṇ koī rīte Bhagwān ne Bhagwānnā bhaktano pakṣh mūkavo nahī ne emano abhāv āvavā devo nahī. Ane Bhagwānnā bhakta jevā deh ne dehnā sagā-sambandhīne vahālā rākhavā nahī. Evī rīte je haribhakta varte tene ati baḷavān evā je kām, krodhādik shatru te paṇ parābhav karī shakatā nathī. Ane je Bhagwānnu Brahmapur dhām chhe tene viṣhe Bhagwān sadāya sākārmūrti virājmān chhe ane Bhagwānnā bhakta paṇ e Bhagwānnā dhāmmā mūrtimān thakā Bhagwānnī sevāne viṣhe rahe chhe. Te Bhagwānno jene pratyakṣh pramāṇ draḍh āsharo hoy tene manmā evī bīk na rākhavī je, ‘Hu rakhe marīne bhūt-pret thau ke rakhe Indralokne ja pāmu ke rakhe Brahmalokne ja pāmu!’ Evī āshankā manmā rākhavī nahī; kem je, je evo Bhagwānno bhakta hoy te to Bhagwānnā dhāmne ja pāme paṇ vachmā kyāy tene Bhagwān rahevā de nahī. Ane e bhaktajan hoy tene paṇ potānu je man chhe tene Parameshvarnā charaṇārvindne viṣhe draḍh karīne rākhavu. Jem vajranī pṛuthvī hoy temā vajranī khīlī choḍī hoy te koī rīte ūkhaḍe nahī, tem Bhagwānnā charaṇārvindne viṣhe potānā manne draḍh rākhavu. Ane evī rīte je Bhagwānnā charaṇārvindne viṣhe potānā manne rākhe tene marīne Bhagwānnā dhāmmā javu em nathī, e to chhatī dehe ja Bhagwānnā dhāmne pāmī rahyo chhe.” Em vārtā karīne ‘Jay Sachchidānand’ kahīne sarva sabhāne ūṭhavānī āgnā karī.

॥ Iti Vachanamrutam ॥ 7 ॥ 230 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase