share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 9

Jāṇpaṇārūp Daravājānu

Samvat 1883nā Āso sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane puṣhpanā hār tathā gajarā virājmān hatā ane pāgh upar puṣhpanā torā zūkī rahyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje sarva haribhaktane kahyu je, “Je amārā moṭā moṭā Paramhansa chhe tenī jevī sthiti chhe ne samajaṇ chhe te ame tamane bāī-bhāī sarvane kahīe. Tene sāmbhaḷīne21 pachhī jevī rīte tame sarve vartatā ho ne jevī tamane sthiti hoy tevī rīte tame kahī dekhāḍajyo.” Em kahīne Shrījī Mahārāj bolyā je, “Amārā muni-manḍaḷmā je moṭā moṭā sant chhe tene em varte chhe je, potānā hṛudayne viṣhe je jāṇpaṇu22 chhe te Bhagwānnā dhāmno daravājo chhe. Te daravājā upar sarva sant ūbhā chhe. Jem rājānā chākar chhe, te rājānā gharne daravāje ūbhā rahyā thakā koī chor-chakārne rājā pāse javā detā nathī ane te rājānā chākarne em himmat rahe chhe je, ‘Koī rājā pāse vighna karavā jāy to tenā kaṭakā karī nākhīe paṇ koī rīte rājā sudhī pūgavā daīe nahī.’ Evī rīte himmat sahit ḍhāl, taravār bāndhīne ūbhā rahe chhe. Tem ā sarve sant chhe te jāṇpaṇārūp je Bhagwānnā dhāmno daravājo tyā ūbhā rahe chhe ane e jāṇpaṇāne māhī je Akṣhardhām temā Bhagwān chhe tenā darshan kare chhe ane te Bhagwān bheḷu potānā hṛudayne viṣhe dhan-strīādik je māyik padārth tene pesavā detā nathī. Ane koī jore karīne māyik padārth hṛudaymā pesavā āve to teno nāsh karī nākhe chhe, paṇ koī rīte je ṭhekāṇe Bhagwānne hṛudaymā dhāryā chhe te ṭhekāṇe pesavā detā nathī ane shūrvīrnī peṭhe sāvadhān thakā ūbhā rahe chhe. Ane hāni-vṛuddhi, sukh-dukh, mān-apamān ādik anant jātnā vighna āve teṇe karīne potānā mukāmthī ḍagatā nathī. Tyāre koīk āshankā kare je, ‘Tyāthī ḍagatā nathī tyāre dehnī kriyā je khān-pānādik tene kem karatā hashe?’ To te draṣhṭānte karīne kahīe chhīe je, jem pāṇiyārī hoy te kūvā upar jaḷ sinchavā jāy chhe, tyāre kūvānā kāṭhā upar pag mūkyo hoy tenī paṇ sūrat rākhe chhe je, ‘Rakhe kūvāmā paḍī jāu!’ Ane bījī vṛuttie karīne kūvāmāthī pāṇī sinche chhe. Vaḷī bīju draṣhṭānt: jem koīk puruṣh ghoḍe chaḍyo hoy tyāre ghoḍānā pengaḍāmā pag hoy tyā paṇ sūrat rākhe ane ghoḍānī lagām pakaḍī hoy tyā paṇ sūrat rākhe ane doḍatā thakā vāṭmā zāḍ āve, khāḍo āve, patharo āve tyā paṇ sūrat rākhe. Evī rīte ā sarva sādhu chhe te antar sanmukh draṣhṭi rākhīne Bhagwānnī sevāmā paṇ rahe chhe ne dehnī kriyā paṇ kare chhe ne potānī sthitimāthī ḍagatā nathī.” Evī rīte Shrījī Mahārāje moṭā moṭā je sant tenī sthiti kahī dekhāḍī ne pachhī em bolyā je, “Tamāre sarvene paṇ evī rīte antar sanmukh draṣhṭi rākhīne nirantar Bhagwānnī sevāmā rahevu ane Bhagwān vinā bījā padārth vahālā thavā devā nahī; e vātnī atishay sāvadhānī rākhavī. Ane jem rājāno chākar chhe te rājā pāse gāfal thaīne ūbho hoy to rājā pāse chor-chakār jaī pūge, tyāre e chākarnī chākarī khoṭī thāy. Tem haribhaktane paṇ Bhagwān vinā bījā padārthmā prīti thaī jāy to je ṭhekāṇe potānā hṛudayne viṣhe jāṇpaṇāmā Bhagwān rahyā chhe te ṭhekāṇe dhan-strīādik bījā padārth paṇ pesī jāy, tyāre enī bhakti khoṭī thaī jāy. Māṭe potānī bhaktine nirvighna rākhīne je Parameshvarnā charaṇārvindne pāmavāne ichchhe tene jāṇpaṇārūp je Bhagwānnā dhāmno daravājo tene viṣhe sāvadhān thaīne rahevu ane Bhagwān vinā bījā padārth tyā pesavā devā nahī.” Evī rīte Shrījī Mahārāje potānā sarva bhaktajanne shikṣhānā vachan kahyā.

॥ Iti Vachanamrutam ॥ 9 ॥ 232 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

21. Tamo sarva bhaktoe potānī tevī sthiti sārī rīte siddha karavī.

22. Ekāntik dharma-pālanmā ātmajāgṛuti, antardraṣhṭi.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase