share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 12

Karāmatnu

Samvat 1884nā Āṣhāḍh vadi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārānī meḍīnā gokhne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj potānā bhaktajanne shikṣhā karavāne arthe vārtā karatā havā je, “Jene potānu kalyāṇ ichchhavu tene koī prakārnu mān rākhavu nahī je, ‘Hu uchcha kuḷmā janma pāmyo chhu ke hu dhanāḍhya chhu ke hu rūpvān chhu ke hu panḍit chhu.’ Evu koī prakārnu manmā mān rākhavu nahī ane garīb satsangī hoy tenā paṇ dāsānudās thaī rahevu. Ane Bhagwān tathā Bhagwānnā bhakta teno jene avaguṇ āvyo hoy ne te satsangī kahevāto hoy to paṇ tene haḍakāyā shvān jevo jāṇavo. Jem haḍakāyā shvānnī lāḷ jene aḍe tene paṇ haḍakavā hāle; tem jene Bhagwān ne Bhagwānnā bhaktano avaguṇ āvyo hoy te sāthe je het rākhe athavā tenī vāt sāmbhaḷe, to te hetno karanāro ne vātno sāmbhaḷnāro paṇ vimukh sarakho thāy. Ane vaḷī jem kṣhayrog thayo hoy te koī oṣhadhe karīne maṭe ja nahī, tem jene Bhagwān ne Bhagwānnā bhaktano avaguṇ āvyo hoy tenā hṛudaymāthī kyārey āsurī mati ṭaḷe nahī. Ane anant brahma-hatyā karī hoy ne anant bāḷ-hatyā karī hoy ne anant strī-hatyā karī hoy ne anant gau-hatyā karī hoy ne anant gurustrīno sang karyo hoy teno paṇ koī kāḷe chhūṭako thāy ne shāstramā te pāp chhūṭyānā upāy paṇ kahyā chhe, paṇ Bhagwān ne Bhagwānnā bhaktanā avaguṇ levāvāḷāne koī shāstramā e pāp chhūṭyāno upāy kahyo nathī. Ane zer khāy athavā samudramā paḍe athavā parvatthī paḍe athavā koī rākṣhas maḷe ne khāī jāy to ek ja vār maravu paḍe, ane je Bhagwān ne Bhagwānnā bhaktano drohī hoy tene to anant koṭi kalp sudhī maravu paḍe ne avatarvu paḍe. Ane vaḷī game tevo sharīrmā rog thayo hoy ne teṇe karīne sharīr paḍe athavā koī shatru maḷe ne sharīrno nāsh karī nākhe paṇ jīvno nāsh thato nathī; ane Bhagwān ne Bhagwānnā bhaktano droh karyāthī to jīvno paṇ nāsh thaī jāy chhe. Tyāre koī kaheshe je, ‘Jīvno nāsh kem thato hashe?’ To tyā draṣhṭānt: jem hījaḍo hoy te puruṣh paṇ na kahevāy ne strī paṇ na kahevāy, e to kevaḷ vṛundal kahevāy. Tem je Bhagwān ne Bhagwānnā bhaktanā drohno karanāro hoy teno jīv paṇ evo nakāro thaī jāy je, koī divas potānā kalyāṇnā upāyne karī ja shake nahī; māṭe eno jīv nāsh thaī gayo jāṇavo. Em jāṇīne Bhagwān ne Bhagwānnā bhaktano droh karavo ja nahī. Ane vaḷī potānā dehnā je sagā-sambandhī hoy ne te satsangī hoy to paṇ temā atishay het rākhavu nahī. Jem dūdh-sākar hoy ne temā sarpnī lāḷ paḍī hoy ne tenu je pān kare tenā prāṇ jāy; tem potānā dehnā je sagā-sambandhī hoy ne te haribhakta hoy to paṇ temā dehnā sambandhrūp sarpnī lāḷ paḍī chhe, māṭe temā hetnā karanārānu jarūr akalyāṇ thāy chhe. Em jāṇīne jene potānu kalyāṇ ichchhavu hoy tene dehnā je sagā-sambandhī hoy te sāthe het rākhavu nahī. Em sansārmāthī nihspṛuh thaīne Bhagwānnā charaṇārvindmā prīti rākhīne Bhagwānnu bhajan karyā karavu. Ā je ame vāt karī chhe tene je antarmā rākhe tene koī rīte kalyāṇnā mārgmā vighna thāy ja nahī ane ā je vāt te karāmat jevī chhe.” Em kahīne Shrījī Mahārāje vārtānī samāpti karī.

॥ Iti Vachanamrutam ॥ 12 ॥ 235 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase