share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 16

Pativratānī Ṭeknu

Samvat 1884nā Āṣhāḍh vadi Amāvāsyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe mogarānā puṣhpanā hār paheryā hatā tathā pāghmā torā atishay shobhāymān zūkī rahyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Muni-manḍaḷ samasta tathā gṛuhasth haribhakta samasta pratye ame prashna pūchhīe chhīe, te jethī uttar thāy te karajyo. Te prashna e chhe je, Bhagwānno bhakta hoy tene avaguṇvāḷāno tyāg karatā kāī vār lāge nahī, paṇ jemā atishay rūḍā guṇ hoy teno kevī rīte tyāg thāy? Ane jemā rūḍā guṇ hoy te to potānā sambandhī hoy athavā bījo koīk hoy, paṇ guṇavān sangāthe sahaje ja prīti thāy ne te guṇne yoge karīne je prīti thaī hoy te ṭāḷī ṭaḷe ja nahī; māṭe Bhagwānnā bhaktane Bhagwān vinā bīje ṭhekāṇe game tevo guṇavān hoy tene sangāthe prīti ja na thāy, evo sho upāy chhe? E prashna chhe.” Pachhī moṭā moṭā sant temaṇe jevo bhāsyo tevo uttar karyo paṇ Shrījī Mahārājnā prashnanu samādhān thayu nahī. Pachhī Shrījī Mahārāje kahyu je, “Lyo, ame uttar karīe. Eno utar e chhe je, jem pativratā strī hoy tene potāno pati kangāl hoy, ne kurūp hoy, athavā rogī ke vṛuddha hoy, to paṇ bījā je tālevar ne rūpvān ne yauvanvān puruṣh tene joīne leshmātra manmā guṇ āve nahī. Ane je pativratā hoy te to bījā puruṣh sāmu bhāve karīne jue athavā hasīne bole tyāre enu pativratāpaṇu nāsh pāme. Ane te pativratāne gher koīk parūṇā āvyā hoy to tene anna-jaḷ āpe tathā potānā patinā je sambandhī puruṣh tene paṇ anna-jaḷ āpe, te to patinā sambandhī jāṇīne āpe, paṇ potānā patinā jevī bījā puruṣhmātra sangāthe leshmātra paṇ prīti na hoy. Ane potānā patinā jevo bījā puruṣhno guṇ paṇ na āve, ne potānā patinī marajī pramāṇe ja varte. Evī rīte pativratā strīne potānā pati sangāthe draḍh ṭek chhe. Tem ja Bhagwānnā bhaktane paṇ Bhagwān sangāthe draḍh ṭek joīe. Ane jeve rūpe karīne Bhagwānnu darshan potāne thayu chhe ne te sangāthe jene pativratānā jevī draḍh prīti bandhāṇī chhe, tene moṭā moṭā je bījā mukta sādhu te sangāthe paṇ prīti thāy ja nahī. Ane potānā iṣhṭadev je Bhagwān tenā je bījā avatār hoy te sangāthe paṇ prīti thāy nahī, kevaḷ je swarūpnī potāne prāpti thaī hoy tene sangāthe ja prīti rahe ne tenī marajī pramāṇe ja varte; ane bījāne kāīk māne te to tenā jāṇīne māne. Evī jene potānā iṣhṭadev je Bhagwān tene viṣhe pativratānā jevī draḍh bhakti hoy ne te game tevā bījā guṇvānne dekhe paṇ tene viṣhe het thāy ja nahī. Jem Hanumānjī Shrī Raghunāthjīnā bhakta chhe; te Rāmāvatār pachhī bījā keṭalāk Bhagwānnā avatār thayā chhe paṇ Hanumānjīne Rāmchandrajīne viṣhe ja pativratānā jevī bhakti rahī chhe.36 Te māṭe Hanumānjīnī bhakti te pativratānā jevī chhe. Evī rīte je Bhagwānnā bhaktanī ṭek hoy tenī pativratānā jevī bhakti kahevāy ane jenu ang evu na hoy to tenī vyabhichāriṇīnā jevī bhakti kahevāy. Māṭe jāṇī joīne potānu nāk kapāy evī bhakti na karavī ne Bhagwānnā bhaktane to samajī-vichārīne pativratānā jevī draḍh bhakti karavī.”

॥ Iti Vachanamrutam ॥ 16 ॥ 239 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

36. Vālmīki Rāmāyaṇ; Uttarkānḍ: 39/15-16.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase