share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 18

Vāsanā Jīrṇa Thayānu

Samvat 1884nā Shrāvaṇ vadi 10 Dashamīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe puṣhpanā hār paheryā hatā ne pāghne viṣhe puṣhpanā torā laṭakī rahyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājnā bhatrījā je Raghuvīrjī temaṇe prashna pūchhyo je, “Jevī jāgrat avasthāne viṣhe jīvnī sthiti chhe, tevī swapna avasthāne viṣhe kem rahetī nathī?” Pachhī Shrījī Mahārāj bolyā je, “Jīv jevo jāgrat avasthāmā rahe chhe tevo ja swapna avasthāne viṣhe rahe chhe; kem je, jāgrat avasthāmā jevī vāsanā hoy tevī ja swapna avasthāmā sfure chhe.”

Pachhī Nirlobhānand Swāmīe pūchhyu je, “He Mahārāj! Jāgrat avasthāmā to koī divas dīṭhāya na hoy ne sāmbhaḷyā paṇ na hoy tevā tevā padārth swapnamā sfurī āve chhe, tenu shu kāraṇ hashe?” Pachhī Shrījī Mahārāj bolyā je, “Na dīṭhā hoy ne na sāmbhaḷyā hoy evā je padārth sfure chhe, te to pūrva-janmanā je karma tenī vāsanāe karīne sfure chhe.”

Pachhī Akhanḍānand Swāmīe pūchhyu je, “He Mahārāj! Ā jīvne pūrva-janmanā je karma te karmanu jor Bhagwānno bhakta thāy to paṇ kyā sudhī rahe chhe?” Pachhī Shrījī Mahārāj bolyā je, “E jīvne jyāre satpuruṣhno sang thāy chhe tyāre jem jem samāgam karato jāy tem tem pūrva-karma sambandhī je vāsanā te jūnī thatī jāy; pachhī ene janma-maraṇ bhogavāve evī te vāsanā rahe nahī. Jem traṇ varṣhnī tathā chār varṣhnī je jūnī ḍāngar thaī, pachhī te jamyāmā to āve kharī paṇ vāve to ūge nahī. Tem pūrva-karmanī vāsanā chhe te jīrṇa thāy tyāre janma-maraṇ bhogavāve evī rahe nahī. Tyāre koīk em pūchhashe je, ‘Vāsanā jīrṇa thaī kem jaṇāy?’ Tyā draṣhṭānt: jem koīk puruṣho ḍhālo, taravāro laīne sām-sāmā laḍāī karatā hoy, te jyā sudhī sām-sāmā em ne em ūbhā rahe tyā sudhī e beynu baḷ barobar jaṇāy ane jyāre ek jaṇāno pag pāchho haṭhyo tyāre e hāryo kahevāy. Tem Bhagwānno je bhakta hoy tene Bhagwān sambandhī ne viṣhay sambandhī je sankalp te jyā sudhī tulyapaṇe vartatā hoy tyā sudhī em jāṇavu je, ‘Vāsanā baḷavān chhe.’ Ane jyāre Bhagwān sambandhī je sankalp te viṣhay sambandhī sankalpne haṭhāvī de tyāre em jāṇavu je, ‘Vāsanā jīrṇa thaī gaī chhe.’”

Pachhī Shrījī Mahārāje Paramhansa pratye prashna pūchhyo je, “Je Bhagwānnā bhaktane dehābhimānnī nivṛutti thaī hoy ne panch-viṣhayno abhāv thaī gayo hoy, te bījā sarva bhaktane kem kaḷyāmā āve?” Pachhī Muktānand Swāmīe kahyu je, “He Mahārāj! Ā tamārā prashnano uttar amārāthī nahī thāy, māṭe tame kṛupā karīne karo.” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānno bhakta gṛuhasthāshramī hoy athavā tyāgī hoy ne tene dehābhimān tathā panch-viṣhaymāthī āsakti te to nivṛutta thaī hoy;38 pachhī Parameshvarnī āgnāe karīne jevī rīte ghaṭe tevī rīte dehābhimān paṇ rākhyu joīe ane jem jene yogya hoy tem panch-viṣhay paṇ bhogavyā joīe. Tyā draṣhṭānt: jem atishay dūbaḷu ḍhor hoy tene heṭhe lākaḍā bharāvīne ne shingaḍe-pūchhaḍe zālīne ūbhu kare, te jyā sudhī e māṇas zālī rahe tyā sudhī ūbhu rahe ane jyāre māṇas mūkī de tyāre pṛuthvī upar paḍī jāy. Tem je nirvāsanik hoy tene to jyā sudhī Parameshvar āgnāe karīne jeṭalī kriyāmā joḍe teṭalī ja kriyāne karīne rahevā de. Jem koīk puruṣhnā hāthmā tīr-kamānya hoy, te jyā sudhī puruṣh kheche tyā sudhī e kamānya karaḍī thāy ane jyāre e puruṣh kamānyane khechato āḷasī jāy tyāre e kamānya ḍhīlī thaī jāy chhe. Tem je nirvāsanik puruṣh chhe te to jeṭalī Parameshvarnī āgnā hoy teṭalā ja vyavahārmā joḍāy paṇ āgnāthī bahār kāī na kare. Ane je savāsanik hoy te to je je vyavahārmā joḍāyo hoy te vyavahārmāthī potānī meḷe chhūṭī shake nahī ane Parameshvarnī āgnāe karīne paṇ chhūṭī shake nahī. Evī rīte nirvāsanik puruṣh ane savāsanik puruṣhnā lakṣhaṇ chhe.”

॥ Iti Vachanamrutam ॥ 18 ॥ 241 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

38. Te bhaktanī je je kriyāo hoy te sarve Bhagwānnī āgnāthī ja hoy, māṭe te Bhagwānnī āgnā pramāṇe ja kriyāone kare paṇ potānī ichchhāthī koī kriyā kare nahi.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase