share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 20

Swabhāv, Prakṛuti Ke Vāsanānu

Samvat 1884nā Shrāvaṇ vadi Amāvāsyāne divas rātrine same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potāne utāre virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Dīnānāth Bhaṭṭe prashna pūchhyo je, “He Mahārāj! Kāḷ to Bhagwānnī shakti chhe ne karma to jīve karyā hoy te chhe, paṇ swabhāv te vastugatye shu hashe?41 Pachhī Shrījī Mahārāj bolyā je, “Jīve je pūrva-janmane viṣhe karma karyā chhe te karma paripakva avasthāne pāmīne jīv bheḷā ekras thaī gayā chhe. Jem loḍhāne viṣhe agnipravesh thaī jāy, tem paripakvapaṇāne pāmīne jīv sāthe maḷī rahyā evā je karma tene ja swabhāv kahīe ane tene ja vāsanā tathā prakṛuti kahīe.”

Pachhī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Jīv sāthe ekraspaṇāne pāmī rahyā evā je karma ene ja swabhāv tathā vāsanā karīne kaho chho; e vāsanāne ṭāḷyāno sho upāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “E vāsanā ṭāḷyāno upāy to ātmaniṣhṭhāe sahit Shrī Kṛuṣhṇa Bhagwānnī bhakti karavī e ja bhāse chhe. Ane jo ātmaniṣhṭhā vinā ekalī ja Shrī Kṛuṣhṇa Bhagwānnī bhakti hoy to jem Bhagwānmā het kare tem bījā padārthmā paṇ het thaī jāy. Māṭe ātmaniṣhṭhā sahit bhakti karavī e ja vāsanā ṭāḷyāno upāy chhe. Ane ātmaniṣhṭhāvāḷāne paṇ jo koīk bhūnḍā desh-kāḷādikne yoge karīne agnānīnī peṭhe ja kṣhobh thaī āve paṇ zāzī vār ṭake nahī.”

॥ Iti Vachanamrutam ॥ 20 ॥ 243 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

41. Kāḷ, karma ane swabhāv ā traṇ jīvone sukh-dukhnī prāptimā nimitta chhe; temā.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase